व्यापकवार्ता |.बहुदेशेभ्यः नेतारः चीनस्य महतीं विकाससाधनानां प्रशंसाम् अकरोत्, मैत्रीपूर्णसहकार्यस्य गहनतां च प्रतीक्षन्ते स्म
2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, बीजिंग, ३० सितम्बर (सिन्हुआ न्यूज एजेन्सी इत्यस्य विदेशीय संवाददातृभिः ज्ञापितं यत् : चीनगणराज्यस्य स्थापनायाः ७५ वर्षस्य अवसरे अनेकेषां देशानाम् नेतारः विदेशेषु अन्येषु च अस्माकं दूतावासानाम्, वाणिज्यदूतावासानाम् च राष्ट्रियदिवसस्य स्वागतेषु भागं गृहीतवन्तः चीनस्य महान् विकास उपलब्धीनां प्रशंसार्थं क्रियाकलापाः वयं चीनेन सह मैत्रीपूर्णं सहकार्यं गभीरं कर्तुं वैश्विकस्थायिविकासे सकारात्मकं योगदानं दातुं च उत्सुकाः स्मः।
सर्बियादेशस्य राष्ट्रपतिः अलेक्जेण्डर् वुचिच् इत्यनेन उक्तं यत् चीनदेशः विगत ७५ वर्षेषु विश्वप्रसिद्धाः विकाससाधनानि कृतवान् सर्बियादेशः अस्मिन् विषये निश्छलतया प्रसन्नः अस्ति, अभिनन्दनं च करोति, चीनस्य विकासस्य सम्भावनासु च विश्वासेन परिपूर्णः अस्ति। जटिल-अन्तर्राष्ट्रीय-स्थितेः सम्मुखे सर्बिया-चीन-देशयोः जनानां सदैव साधारणदृष्टिः अस्ति, मैत्रीसम्बन्धविकासाय च दृढतया प्रतिबद्धा अस्ति, येन द्वयोः देशयोः लोहवस्त्रधारी मैत्री निरन्तरं प्रकाशते |. विभिन्नक्षेत्रेषु व्यावहारिकसहकारेण द्वयोः देशयोः फलदायी परिणामः प्राप्तः भविष्ये अधिकानि सहकार्यपरियोजनानि कार्यान्विताः भविष्यन्ति, तेषां लाभः निरन्तरं भविष्यति इति मम विश्वासः अस्ति।
चीनदेशः अन्तर्राष्ट्रीयकार्येषु स्थिरीकरणशक्तिः अस्ति तथा च वैश्विक आर्थिकवृद्धेः महत्त्वपूर्णं चालकशक्तिः अस्ति इति पाकिस्तानस्य राष्ट्रपतिः आसिफ अली जरदारी चीनस्य साम्यवादीदलस्य नेतृत्वे चीनदेशीयजनाः राष्ट्रियस्वतन्त्रतां प्राप्तवन्तः इति उक्तवान्। विगत ७५ वर्षेषु चीनदेशः वैज्ञानिक-प्रौद्योगिकी-विकासं प्रौद्योगिकी-नवीनीकरणं च निरन्तरं प्रवर्तयति, विश्वस्य राजनैतिक-आर्थिक-सांस्कृतिक-प्रतिमानयोः उन्नयनार्थं चीनीय-बुद्धेः योगदानं च दत्तवान्
साइप्रसस्य राष्ट्रपतिः निकोस क्रिस्टोडौलिडेस् इत्यनेन उक्तं यत् चीनस्य स्पष्टविकासलक्ष्याणि सन्ति, अर्थव्यवस्था, आधारभूतसंरचना, प्रौद्योगिकी, निर्माणम् इत्यादिषु क्षेत्रेषु तस्य उपलब्धयः विश्वस्य ध्यानं आकर्षितवन्तः। यद्यपि देशद्वयं दूरं वर्तते तथापि अस्माकं मैत्री गहना अस्ति । पक्षद्वयस्य उच्चस्तरीयपरस्परक्रियाः नित्यं भवन्ति, व्यावहारिकसहकार्यं च निरन्तरं प्रवर्तते । साइप्रस-विषये दीर्घकालीनसमर्थनस्य कृते सर्बिया-देशः चीन-देशस्य हार्दिकी धन्यवादं ददाति, एकचीन-नीतिं च अविचलतया अनुसरणं करोति । सर्बिया यूरोपीयसङ्घ-चीन-सम्बन्धानां विकासाय दृढतया समर्थनं करोति तथा च सर्बिया-चीन-यूरोपीयसङ्घ-चीन-सम्बन्धान् नूतनस्तरं प्रति धकेलितुं चीनेन सह कार्यं कर्तुं इच्छति।
माल्टादेशस्य राष्ट्रपतिः मिरियम स्पिटेरी डी बोनो इत्यनेन उक्तं यत् माल्टा-चीनयोः मध्ये कूटनीतिकसम्बन्धस्य स्थापनायाः अनन्तरं द्वयोः देशयोः मैत्रीपूर्णव्यवहारस्य परस्परविश्वासस्य च पालनम् अभवत्, द्विपक्षीयसम्बन्धेषु च दृढविकासः अभवत् अद्यत्वे द्वयोः देशयोः व्यापारः, स्वास्थ्यं, शिक्षा, ऊर्जा, कृषिः, जलकृषिः, संस्कृतिः इत्यादिषु अनेकक्षेत्रेषु सहकार्यं कृत्वा फलप्रदं परिणामं प्राप्तम् अस्ति । मलेशियादेशः चीनदेशेन सह सहकार्यं अधिकं सुदृढं कर्तुं उत्सुकः अस्ति यत् द्वयोः जनयोः लाभाय।
पाकिस्तानस्य प्रधानमन्त्री शाहबाजशरीफः अवदत् यत् पाकिस्तान-चीनयोः मैत्री "पर्वतात् अपि अधिका, समुद्रापेक्षया गभीरा, अखण्डी च अस्ति" इति पक्षद्वयं परस्परं मूलहितसम्बद्धेषु विषयेषु परस्परं दृढतया समर्थयति। पाकिस्तान ऊर्जा, कृषि, खनन, सूचनाप्रौद्योगिक्याः, जनानां आजीविकायाः च क्षेत्रेषु चीनेन सह सहकार्यं गभीरं कर्तुं, द्वयोः देशयोः उद्यमानाम् अन्तरक्रियां प्रवर्धयितुं, पाकिस्तानस्य उच्चगुणवत्तायुक्तस्य आर्थिकविकासस्य सहायतां कर्तुं, संयुक्तरूपेण "उन्नतसंस्करणस्य" निर्माणं कर्तुं इच्छुकः अस्ति पाकिस्तान-चीन आर्थिकगलियारा, तथा च एकस्य उत्तमस्य नूतनयुगस्य निर्माणं प्रवर्धयितुं साझाभविष्ययुक्तः निकटः पाकिस्तान-चीनसमुदायः।
मंगोलियादेशस्य प्रधानमन्त्री रोबसानाम्स्लै ओयुन् एर्डेन् इत्यनेन उक्तं यत् विगत ७५ वर्षेषु चीनदेशः तीव्रगत्या विकसितः अस्ति, अधुना सः विश्वशान्ति, स्थिरता, आर्थिकविकासे च महत्त्वपूर्णां भूमिकां निर्वहति इति देशः अभवत्। विश्वासः अस्ति यत् मंगोलियादेशस्य “विजन २०५०” दीर्घकालीनविकासनीतेः, नूतनपुनरुत्थाननीतेः, “बेल्ट् एण्ड् रोड्” इति उपक्रमस्य संयुक्तनिर्माणस्य, मंगोलिया-चीन-रूस-आर्थिकगलियारस्य च परिधिमध्ये मङ्गोलिया-चीन-देशयोः अधिकानि प्राप्तिः भविष्यति | प्रमुख परियोजना सहयोग।
किर्गिस्तानस्य प्रधानमन्त्री अकिल्बेक् झापारोवः अवदत् यत् चीनस्य आधुनिकीकरणस्य अभियानं सफलमार्गं प्रारब्धम्, "बेल्ट् एण्ड् रोड्" इति उपक्रमस्य संयुक्तनिर्माणेन अधिकाधिकदेशाः एकीकृताः भविष्यन्ति। सम्प्रति किर्गिस्तानदेशः जनानां कल्याणं सुधारयितुम् बृहत्परिमाणेन आर्थिकसुधारं कुर्वन् अस्ति। आशास्ति यत् किर्गिस्तान-चीनयोः मैत्रीं सहकार्यं च अधिकं सुदृढं भविष्यति।
बहामामासस्य प्रधानमन्त्री फिलिप् एडवर्ड डेविस् इत्यनेन उक्तं यत् चीनस्य दरिद्रतानिवारणपरियोजना "वैश्विकदक्षिण"देशस्य देशानाम् कृते उत्तमं सन्दर्भं प्रदाति। चीनदेशः विश्वस्य साधारणविकासं प्रवर्धयन् स्वस्य विकासमार्गस्य पालनम् करोति । २७ वर्षपूर्वं ब्राजील-चीनयोः मध्ये कूटनीतिकसम्बन्धस्य स्थापनायाः अनन्तरं विभिन्नक्षेत्रेषु सहकार्यस्य फलप्रदं परिणामः अभवत् । पाकिस्तानदेशः चीनदेशेन सह संयुक्तराष्ट्रसङ्घस्य सततविकासलक्ष्याणां प्रचारार्थं कार्यं कर्तुं इच्छति तथा च विकासशीलदेशानां प्रमुखचिन्तानां विषयेषु एकत्र वक्तुं इच्छति।
मोल्दोवादेशस्य प्रधानमन्त्री डोलिन् रेसीयन् चीनस्य विकाससाधनानां प्रशंसाम् अकरोत् तथा च द्वयोः देशयोः व्यावहारिकसहकार्यस्य अधिकं विस्तारं कृत्वा कृषिजन्यपदार्थेषु, खाद्यं, पर्यटनं, औद्योगिकयन्त्राणि, ऊर्जा इत्यादिषु क्षेत्रेषु अधिकपरिणामान् प्राप्तुं प्रतीक्षते।
थाईलैण्ड्देशस्य राष्ट्रियसभायाः अध्यक्षः निम्नसभापतिः च वान मुहम्मद नूरमाथा इत्यनेन उक्तं यत् ४९ वर्षपूर्वं थाईलैण्ड्-चीनयोः मध्ये कूटनीतिकसम्बन्धस्य स्थापनायाः अनन्तरं द्वयोः देशयोः कूटनीतिकसम्बन्धः, सहकार्यं च निरन्तरं गभीरं भवति। अस्मिन् वर्षे द्वयोः देशयोः परस्परं वीजामुक्तिसम्झौते हस्ताक्षरं कृतम्, "वीजा-मुक्तयुगे" प्रवेशः कृतः, द्वयोः देशयोः सम्बन्धे महत्त्वपूर्णः माइलस्टोन् अभवत् इति मम विश्वासः अस्ति यत् एतेन द्वयोः देशयोः मध्ये व्यापारे, निवेशे, निकटतया आदानप्रदानं भविष्यति |. पर्यटनादिक्षेत्राणि । थाईलैण्ड्-देशः थाईलैण्ड्-चीन-देशयोः दृढसम्बन्धेन थाईलैण्ड्-देशस्य क्षेत्रीयदेशानां जनानां च कल्याणं वर्धयितुं चीन-देशेन सह कार्यं कर्तुं इच्छति |.
हङ्गरी-संसदस्य अध्यक्षः क्वेर् लास्लो इत्यनेन उक्तं यत् चीनदेशेन उल्लेखनीयाः विकास-उपार्जनाः कृताः, तस्य अन्तर्राष्ट्रीय-स्थितौ च निरन्तरं सुधारः अभवत् अन्तिमेषु वर्षेषु हङ्गरी-चीन-देशयोः आर्थिक-व्यापार-सहकार्यं निरन्तरं गभीरं भवति, चीनदेशः यूरोप-देशात् बहिः हङ्गरी-देशस्य बृहत्तमः व्यापारिकः भागीदारः अभवत् विज्ञानस्य, शिक्षायाः वा पर्यटनस्य क्षेत्रेषु वा, हङ्गरी-चीन-देशयोः मध्ये कार्मिक-आदान-प्रदानं अधिकाधिकं समीपं गच्छति, सहकार्यस्य अवसराः च वर्धन्ते इति विश्वासः अस्ति यत् पक्षद्वयस्य आदान-प्रदानं, सहकार्यं च निरन्तरं प्रफुल्लितं भविष्यति |.
होण्डुरसस्य काङ्ग्रेसस्य अध्यक्षः लुईस् रेडोण्डो चीनशैल्या आधुनिकीकरणस्य विकाससाधनानां विषये उच्चैः उक्तवान् तथा च विश्वशान्तिविकासे चीनस्य योगदानस्य विषये सः एकचीनसिद्धान्तस्य दृढपालनं पुनः उक्तवान् तथा च होण्डुरस-चीन-देशं गभीरं कर्तुं स्वस्य इच्छां प्रकटितवान् relations and bring more benefits to both countrys चीनीजनाः "बेल्ट एण्ड रोड" इत्यस्य उच्चगुणवत्तायुक्तं संयुक्तनिर्माणं प्रवर्धयितुं चीनेन सह हस्तं मिलित्वा, वैश्विकविकासपरिकल्पनां, वैश्विकसुरक्षापरिकल्पनाम्, वैश्विकसभ्यतापरिकल्पनां च संयुक्तरूपेण कार्यान्वितुं आशां कुर्वन्ति, तथा च मानवजातेः साझीकृतभविष्ययुक्तस्य समुदायस्य निर्माणस्य महान् अभ्यासे योगदानं ददति।
बार्बाडोस्-देशस्य कार्यवाहकप्रधानमन्त्री सन्तिया ब्रैडशौ इत्यनेन उक्तं यत् विगत ७५ वर्षेषु चीनदेशे प्रचण्डाः परिवर्तनाः अभवन् । चीनदेशेन प्रस्तावितानां प्रमुखानां अवधारणानां उपक्रमानाञ्च श्रृङ्खला यथा मानवजातेः कृते साझाभविष्ययुक्तस्य समुदायस्य निर्माणस्य अवधारणा, बेल्ट् एण्ड् रोड् इनिशिएटिव्, वैश्विकविकासपरिकल्पना, वैश्विकसुरक्षापरिकल्पना, वैश्विकसभ्यतापरिकल्पना च चीनीयसमाधानं प्रदत्तवती अस्ति तथा चीनीयबुद्धेः वैश्विकचुनौत्यस्य संयुक्तरूपेण प्रतिक्रियां दातुं अन्तर्राष्ट्रीयसमुदायस्य योगदानम्। भविष्यं दृष्ट्वा पाकिस्तानदेशः चीनदेशेन सह द्वयोः देशयोः मैत्रीपूर्णसहकारसम्बन्धं अधिकं गभीरं कर्तुं कार्यं कर्तुं इच्छति।
पापुआ न्यूगिनीदेशस्य कार्यवाहकप्रधानमन्त्री जॉन् रोसो इत्यनेन चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणि यावत् पापुआ न्यूगिनीसर्वकारस्य जनानां च कृते हार्दिकं अभिनन्दनं कृतम्। सः अवदत् यत् पपुआ न्यूगिनी एकचीननीतेः दृढतया पालनम् करोति तथा च द्विपक्षीयसम्बन्धान् प्रवर्धयिष्यति तथा च विभिन्नक्षेत्रेषु सहकार्यं गहनं विकसितं च निरन्तरं भवति। (उपरि)