2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
राष्ट्रियदिवसस्य अवकाशस्य प्रथमदिने शङ्घाईपुडोङ्ग-यातायातपुलिसः जी१५०३ गाओडोङ्ग-टोल्-स्थानके बहिर्गच्छन्तीनां यात्रिकाणां चरमप्रवाहं मार्गान्तरितवान् । तस्वीरं पुडोङ्गपुलिसस्य सौजन्येन
बीजिंग न्यूज शेल् फाइनेंस न्यूज (रिपोर्टर यू जिन्मिन्) राष्ट्रदिवसस्य अवकाशस्य प्रथमदिने अक्टोबर् १ दिनाङ्के शङ्घाई जी१५०३ गाओडोङ्ग टोल् स्टेशन इत्यनेन बहिः गच्छन्तीनां यात्रिकाणां चरमप्रवाहस्य आरम्भः अभवत् उत्तरदिशि गच्छन्त्याः अस्मिन् महत्त्वपूर्णे नोड् इत्यत्र मार्गस्य सुचारुप्रवाहः सुनिश्चित्य पुडोङ्गपुलिसः मार्गे प्रमुखचतुष्पथानां, चौराहानां च स्थले एव आदेशं प्रबन्धनं च कर्तुं पुलिसबलं नियोजितवान्, "भूवायुसमायोजनम्" प्रबन्धनं च प्रारब्धवान् स्थले मार्गस्य स्थितिं पूर्णतया नियन्त्रयितुं मॉडल्।
प्रायः ९ वादने स्थले स्थितेन यातायातपुलिसः शेल् वित्तस्य संवाददात्रे परिचयं दत्तवान् यत् ३० सितम्बर् दिनाङ्के १० वादनात् आरभ्य यातायातस्य प्रवाहः महतीं वर्धितः, वाहनानां मन्दगतिः अद्यपर्यन्तं निरन्तरं वर्तते, समग्रतया च मार्गस्य स्थितिः स्थिरः आसीत् । वर्तमानकाले ऊर्ध्वदिशि (पुडोङ्गतः चोङ्गमिङ्गदिशि) यातायातस्य परिमाणं प्रतिघण्टां प्रायः ३,५८५ वाहनानि सन्ति ।
गाओडोङ्ग-शुल्कस्थानके पुलिसैः नगरीयपरिवहनविभागेन च ड्रोन्-विमानस्थानकं नियोजितम् । पुलिस-ड्रोन्-यानानि निर्धारितसमये नियतस्थानेषु च गस्तीं कुर्वन्ति, चालकान् उद्घोषयित्वा क्रमेण गन्तुं स्मरणं कुर्वन्ति, तथा च विभिन्नानि यातायात-उल्लङ्घनानि, विशेषतः इलेक्ट्रॉनिक-यन्त्राणां ब्राउजिंग्, वाहनानां अतिभारः, यातायात-जामः इत्यादीनां प्रमुखानां अवैध-स्थितीनां ग्रहणे पुलिस-सहायतां कुर्वन्ति , तथा लेन परिवर्तनं, स्थले स्थितेन पुलिसबलेन सह दृढं सम्बन्धं निर्माय विभिन्नानां आपत्कालानाम् समन्वयनं, समये आविष्कारं, शीघ्रं च निबन्धनं कुर्वन्तु। तदतिरिक्तं नगरात् बहिः यातायातस्य विशालप्रवाहस्य सामना कर्तुं यातायातपुलिसविभागेन एस२० बाह्यवलयस्य आन्तरिकबाह्यवलयस्य संगमस्थाने, एस२० वुझौ एवेन्यू आदानप्रदानस्थाने संकेतप्रकाशप्रवाहनियन्त्रणबिन्दवः स्थापिताः सन्ति , तथा g1503 शङ्घाई-चोङ्गसु-आदान-प्रदानम्, यस्य पूरकं हस्त-हस्तक्षेपेण भवति यत् याङ्गत्से-नद्याः सुरङ्ग-मध्ये यातायातस्य सुचारुतया प्रवाहः भवति इति सुनिश्चितं भवति याङ्गत्से-नद्याः सुरङ्गस्य प्रवेशद्वारे पुडोङ्ग-यातायात-पुलिसः द्रुत-प्रतिक्रियायै बहुविध-द्विचक्रीय-पुलिस-मोटरसाइकिल-आपातकालीन-उद्धार-वाहनानि च स्टैण्डबाई-रूपेण नियोजितवान् तस्मिन् एव काले बीमा, मार्गरक्षणादिविभागाः, पुलिस च घटनास्थले स्टैण्डबाई आसीत् ।
पुलिस कारयानेन गच्छन्तीनां पर्यटकानाम् स्मरणं करोति यत् प्रासंगिकविभागैः गाओडोङ्ग-टोल-स्थानकस्य उत्तर-दक्षिण-चतुष्कोणेषु, याङ्गत्से-नद्याः सुरङ्गस्य (पुडोङ्गतः चोङ्गमिङ्ग्-दिशि) च प्रवेशद्वारे चलशौचालयाः स्थापिताः सन्ति दीर्घकालं यावत् यात्रां कर्तुं पूर्वं नागरिकाः पूर्णतया सज्जतां कुर्वन्तु, शिखरसमयान् परिहरितुं प्रयतन्ते, शिखरसमयात् बहिः यात्रां कर्तुं च चयनं कुर्वन्तु इति अनुशंसितम्
प्रूफरीडर चेन दियाँ