2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, गुआंगक्सी न्यूज, सितम्बर २९ दिनाङ्कः व्यक्तिगत औद्योगिकव्यापारिकगृहाणां विकासाय उत्तमं वातावरणं निर्मातुं गुआंगक्सी झुआङ्ग स्वायत्तक्षेत्रस्य बाजारनिरीक्षणब्यूरो चीनस्य बैंकस्य गुआङ्गसीशाखायाः सह मिलित्वा अस्ति। चीनस्य औद्योगिकव्यापारिकबैङ्कस्य गुआङ्गसीशाखा, चीनदूरसंचारकम्पनीलिमिटेडस्य गुआङ्गसीशाखा, चीनपोस्ट् च नव यूनिट्, यत्र बचतबैङ्कस्य गुआङ्गसीशाखा, गुइलिन्बैङ्कस्य गुआंगसीग्रामीणव्यापारिकसंयुक्तबैङ्कः च सन्ति , guangxi financing guarantee group guihui company, ele.me, and meituan, इत्यनेन व्यक्तिगत औद्योगिकव्यापारिकगृहेषु विकासस्य समर्थनार्थं "बृहत् हस्तं लघुहस्तं च" जारीकृतम्।
चीनस्य बैंकस्य गुआंगक्सी शाखायाः व्यक्तिगत औद्योगिकव्यापारिकगृहेषु विभिन्नप्रकारस्य कृते विविधऋणोत्पादाः अनुकूलिताः सन्ति, तथा च व्यक्तिगत उद्यमशीलतायाः गारण्टीकृताः ऋणाः प्रदाति, ये "वर्धमानानां" ग्राहकानाम् कृते राजकोषीयछूटस्य पात्राः सन्ति, बैंकेन गुइशाङ्गऋणं, तम्बाकूशाङ्गऋणं प्रारब्धम् अस्ति ई-ऋणं तथा लघु त्वरितऋणम् इत्यादीनि उत्पादानि "विकास-उन्मुख" ग्राहकानाम् उद्देश्यं भवन्ति, तथा च ई-बंधकऋणं तथा व्यक्तिगतव्यापारऋणम् इत्यादीनि उच्चराशिः, दीर्घकालीन-उत्पादाः प्रदत्ताः सन्ति वयं "व्यापारिणां लाभाय उपभोगं च प्रवर्धयितुं" व्यक्तिगत औद्योगिकव्यापारिकगृहेषु विशेषसेवाः अपि निरन्तरं कुर्मः, विपण्यव्यापारमण्डले गभीरं गन्तुं, गलीषु क्षेत्रेषु च गन्तुं, ग्राहकानाम् वास्तविकवित्तीयसेवाः प्रदातुं च।
चीनस्य औद्योगिकव्यापारिकबैङ्कस्य गुआंगक्सीशाखा व्यापारिणां कृते स्वस्य "त्रीणि वित्तीय" सेवानि उन्नयनं कृत्वा वित्तीयप्रबन्धनं, वित्तीयमूल्यवर्धितं, जोखिमनिवारणं, धनसङ्ग्रहं, डिजिटलप्रबन्धनं च प्रदातुं "icbc bagui व्यापारिकऋणं" तथा च अनन्यवित्तपोषणउत्पादानाम् आरम्भं कृतवती तथा अन्यसेवाः व्यक्तिगत औद्योगिकव्यापारिकगृहेषु सहायतां कर्तुं बागुईव्यापारिणां उच्चगुणवत्तायुक्तविकासं प्रवर्धयितुं व्ययस्य न्यूनीकरणं तथा दक्षतां वर्धयितुं।
चीनस्य डाकबचतबैङ्कः गुआंगक्सी शाखा "कृषि, ग्रामीणक्षेत्राणि तथा कृषकाणि", नगरीयग्रामीणनिवासिनः लघुमध्यम-आकारस्य उद्यमाः च सेवां कर्तुं मार्केट्-स्थितेः पालनं करोति, तथा च "डाक + वित्तीय" इत्यस्य अद्वितीय-संसाधन-सम्पदस्य पूर्ण-उपयोगं करोति । प्रारम्भिकपदे व्यक्तिगत औद्योगिकव्यापारिकगृहेषु 300,000 युआनपर्यन्तं व्यक्तिगतव्यापारऋणं प्रारम्भं कर्तुं तालमेलम्। वृद्धि-परिपक्वता-चरणयोः व्यक्तिगत-औद्योगिक-व्यापारिक-गृहेषु कृते एककोटि-युआन्-पर्यन्तं ऑनलाइन-सञ्चालन-ऋणानि प्रारब्धानि भवन्ति, येषां उपयोगः वास्तविक-अर्थव्यवस्थायाः सेवायाः गुणवत्तायां दक्षतायां च निरन्तरं सुधारं कर्तुं आवश्यकतानुसारं कर्तुं शक्यते