2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
dnf मोबाईल गेमस्य संस्करण-अद्यतन-प्रगतिः अद्यापि अतीव द्रुता अस्ति, विशेषतः प्रमुख-अद्यतनस्य हाले तरङ्गः सर्वान् अप्रत्याशितरूपेण गृहीतवान् । तथा च एतेन सर्वेषां बोधः अपि अभवत् यत् अस्य क्रीडायाः अपडेट् आवृत्तिः अतीव उच्चा अस्ति यदि भवान् अग्रपङ्क्तौ एव स्थातुम् इच्छति तर्हि भवान् संस्करणस्य अपडेट् इत्यस्य तालमेलं स्थापयितव्यः अस्ति तथा च निरन्तरं सुसज्जितः भवितुम् अर्हति स्वयं अद्यतनं अनन्तं च निर्मितम्।
सम्प्रति एडवेण्ट् लोटस् रेड् इत्यस्य माध्यमेन स्तरस्य ५० अबिस् कवचस्य उन्नयनं कर्तुं शक्यते । अतः तस्य अर्थः अस्ति यत् अधिकांशः खिलाडयः मासद्वयेन ५५ स्तरस्य महाकाव्यस्य सेट् स्वामित्वं प्राप्तुं शक्नुवन्ति समूह-आधारित-शस्त्रैः समूह-आधारित-आभूषणैः च सह, अस्य अर्थः अस्ति यत् सर्वे अन्ततः ५५ स्तरस्य संस्करणात् स्नातकाः अभवन् यदा सर्वे संस्करणात् स्नातकपदवीं प्राप्तवन्तः तदा अग्रिमसंस्करणं वैधरूपेण प्रारम्भं कर्तुं शक्यते । अतः अत्र अहं भवद्भ्यः भविष्यस्य संस्करणस्य पूर्वानुमानस्य तरङ्गं दास्यामि यत् ते पूर्वमेव तस्य अनुकूलतां प्राप्नुयुः अवश्यं, एतेषां भविष्यवाणीनां विषयवस्तु केवलं भवतः सन्दर्भार्थम् अस्ति, विशिष्टानि च आधिकारिकसर्वर-प्रक्षेपणस्य अधीनाः भविष्यन्ति । संस्करण 65 अद्यतनसमयः प्रकाशितः? सहायकसाधनं प्रादुर्भूतं, वर्षस्य अन्ते यावत् ओज्मा अन्तर्जालद्वारा भवितुं शक्नोति।
प्रथमं भवन्तः द्रष्टुं शक्नुवन्ति यत् अस्मिन् संस्करणे बहवः क्रियाकलापाः, तथैव परीक्षणगोपुरस्य च अन्त्यतिथिः १०.२३ अस्ति । अन्येषु शब्देषु, अक्टोबर् २३ दिनाङ्के संस्करणस्य अद्यतनस्य महती तरङ्गः भविष्यति, समयरेखायाः आधारेण च अस्मिन् अद्यतने नूतनाः व्यवसायाः दृश्यन्ते इति संभावना वर्तते। सर्वाधिकं लोकप्रियः व्यवसायः सम्भवतः पुरुषपुरोहितः एव भवेत् सः आचार्यः वा, नीलवर्णीयः मुक्केबाजः वा, भूतनिर्वाहकः वा, ते सर्वे अतीव लोकप्रियाः सन्ति । तदतिरिक्तं देवी गनरः अपि प्रकटितुं शक्नोति, एतयोः द्वयोः अपि अतीव लोकप्रियः व्यवसायः अस्ति ।
तदतिरिक्तं ये क्रीडकाः इष्टकाः चालयन्ति ते अपि स्वभारस्य न्यूनतां द्रष्टुं शक्नुवन्ति, ब्वाङ्गायाः चालनं न भवति । केचन खिलाडयः पूर्वं अनुभवसर्वरं अनपैक् कुर्वन्तः दलस्य छापेमारीभिः सम्बद्धाः सामग्रीः आविष्कृतवन्तः तथापि अस्मिन् समये अग्रिमे समये अद्यतनं न भविष्यति। यदि एषः मानचित्रः यथार्थतया अन्तर्जालद्वारा प्रारब्धः भवति तर्हि निःसंदेहं तेषां क्रीडकानां कृते शुभसमाचारः भविष्यति ये इष्टकाः चालयितुं न रोचन्ते, अन्येषां पात्राणां क्लान्ततां अपव्ययितुं न इच्छन्ति च यद्यपि अस्मिन् कालकोठरे उत्पादितः भट्ट्याः कार्बनः व्यापारयोग्यः नास्ति तथापि क्रीडकेषु स्वस्य उपयोगाय तस्य प्रभावः नास्ति ।
अपि च, भवन्तः अवलोकितवन्तः स्यात् यत् बिन्दु-मॉल, सील्-लॉक्, एषः युद्ध-आदेशः च सर्वे एकस्मिन् समये समाप्ताः भवन्ति, यत् ११.२७ अनुरक्षणस्य अनन्तरं समाप्तं भविष्यति । अन्येषु शब्देषु, ११.२७ मध्ये प्रमुखं संस्करण-अद्यतनं भविष्यति, संस्करण-प्रगतेः आधारेण च एतत् अद्यतनं ६५ संस्करणं भवितुम् अर्हति । तदतिरिक्तं, पार्श्वे स्थितः सर्वरः केवलं 65 संस्करणे एव स्क्वाड्-आक्रमणस्य भार-निवृत्ति-प्रतिलिपिं प्रारब्धवान् यदि 10.23 मध्ये स्क्वाड्-आक्रमणं अद्यतनं न भवति तर्हि एषा प्रतिलिपिः 65 संस्करणेन सह अद्यतनं भवितुम् अर्हति
६५ संस्करणे नूतनः उपकरणस्तम्भः भविष्यति, यः सहायकसाधनः अस्ति । वामस्लॉट् इत्यस्य प्रक्षेपणस्य अपि अर्थः अस्ति यत् सर्वे बहु अतिरिक्तानि विशेषतानि योजयितुं शक्नुवन्ति, एतेषु विशेषतासु महती उन्नतिः भविष्यति । तदतिरिक्तं ६५ स्तरीयं सर्कस्, ९०-महलात्मकं भ्रमगोपुरं, इत्यादीनि च सन्ति ।
अन्ते कमलस्य पालतूपजीविनः अलमारयः उद्धृतस्य अन्त्यसमयस्य आधारेण अनुमानं भवति यत् ओज्मा पालतूपजीविः २५ दिसम्बर् दिनाङ्के प्रकटितः भवितुम् अर्हति, यस्य अर्थः अस्ति यत् ओज्मा वर्षस्य अन्ते यावत् ऑनलाइन भवितुं शक्नोति। तथा च 1.15 पारम्परिकस्य वसन्तमहोत्सवसंस्करणस्य प्रक्षेपणसमयः अस्ति, तस्मिन् समये, तत्र बहुधा नूतनाः सामग्रीः, क्रियाकलापाः च ऑनलाइन भविष्यन्ति, तथा च वसन्तमहोत्सवस्य सेट् अपि अवश्यं क्रेतव्यः अवकाशदिवसस्य उपहारसङ्कुलः अस्ति।