2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[पाठ/पर्यवेक्षकजालम् qi qian] स्थानीयसमये अक्टोबर्-मासस्य प्रथमदिनस्य प्रातःकाले इजरायल-रक्षासेनाभिः घोषितं यत् युद्धमन्त्रिमण्डलेन सैन्यकार्यक्रमस्य अग्रिमचरणस्य अनुमोदनं कृतम् इजरायलसेना "दक्षिणक्षेत्रे सीमितं, आंशिकं, सैन्यकार्यक्रमं च" करिष्यति लेबनानदेशः "सटीकगुप्तचर्या" आधारितः ।
इजरायल रक्षासेना सामाजिकमाध्यमेषु प्रकाशितेन वक्तव्ये उक्तवती सम्प्रति इजरायलस्य वायुसेना, तोपखाना च भूसेना आक्रमणस्य समर्थनार्थं क्षेत्रे सैन्यलक्ष्येषु सटीकप्रहारं कुर्वन्ति
वक्तव्ये पुनः उक्तं यत्, "इजरायल-सैनिकाः युद्धस्य उद्देश्यं प्राप्तुं कार्याणि निरन्तरं कुर्वन्ति, इजरायल-नागरिकाणां रक्षणाय, उत्तर-नागरिकाणां स्वगृहं प्रति प्रत्यागन्तुं च सर्वप्रयत्नाः कुर्वन्ति।
इजरायलस्य रक्षामन्त्रालयः ट्वीट् इत्यस्य "भूमौ आक्रमणकारी" स्क्रीनशॉट् घोषितवान्
पूर्वं सीएनएन-संस्थायाः वार्ता उद्धृता यत् इजरायलस्य युद्धमन्त्रिमण्डलेन हिज्बुल-सङ्घस्य युद्धस्य "अग्रिमचरणस्य" अनुमोदनं कृतम् अस्ति । यथा इजरायलसेना लेबनानराजधानी बेरूतनगरे दक्षिणक्षेत्रेषु च बमप्रहारं कुर्वती अस्ति तथा इजरायलसेना लेबनानदेशे भूमौ आक्रमणं कर्तुं प्रवृत्ता इति व्यापकचिन्ता वर्तते।
स्थानीयनिवासिनः सुरक्षास्रोताश्च रायटर् इत्यस्मै अवदन् यत् दक्षिणलेबनान-इजरायलसीमायां लेबनानसेना अनेकस्थानात् निवृत्ता अस्ति। अन्यः सुरक्षास्रोतः अवदत् यत् लेबनानदेशस्य सेना सीमातः उत्तरदिशि न्यूनातिन्यूनं पञ्चकिलोमीटर् दूरे निवृत्ता अस्ति। लेबनानदेशस्य सैन्यप्रवक्ता एतानि प्रतिवेदनानि न पुष्टवान्, अङ्गीकृतवान् वा।
३० सेप्टेम्बर् दिनाङ्के इजरायलसेना लेबनानदेशस्य दिशि आक्रमणं कुर्वन् आसीत् ।
पूर्वदिने (३० सितम्बर्) इजरायलस्य रक्षामन्त्री योआव गैलाण्ट् लेबनान-इजरायल-सीमायां इजरायल-सैनिकेभ्यः भाषणं दत्त्वा स्पष्टं कृतवान् यत् सः लेबनान-देशे केनचित् प्रकारेण भू-आक्रमणं करिष्यति इति। तस्मिन् एव काले इजरायल्-देशः चेतावनीम् अयच्छत्, बेरुत-नगरस्य दक्षिण-उपनगरे निवसतां नागरिकान् यथाशीघ्रं निष्कासनं कर्तुं आग्रहं कृतवान्, सीमाक्षेत्रे अनेकसमुदायस्य निवासिनः आवागमनं प्रतिबन्धितवान् च
अमेरिकीविदेशविभागस्य प्रवक्ता मैथ्यू मिलरः ३० तमे दिनाङ्के अवदत् यत् इजरायलसर्वकारेण लेबनानदेशे स्थलसञ्चालनसहितस्य "कार्यक्रमस्य श्रृङ्खलायाः" विषये अमेरिकादेशं सूचितम्। परन्तु अमेरिकीराष्ट्रपतिः बाइडेन् तस्मिन् दिने लेबनानदेशे युद्धविरामस्य आह्वानं निरन्तरं कुर्वन् आसीत् यत् सः "आश्वासितः यत् ते (इजरायलः) स्वस्य अग्रिमम् अवरुद्धवन्तः" इति ।
लेबनानदेशस्य स्वास्थ्यमन्त्रालयेन पूर्वं अक्टोबर्-मासस्य प्रथमदिनाङ्के उक्तं यत् इजरायल-देशस्य आक्रमणेषु विगत-२४ घण्टेषु न्यूनातिन्यूनं ९५ जनाः मृताः, १७२ जनाः च घातिताः। ३० सितम्बर् दिनाङ्के स्थानीयसमये सायं ६ वादनपर्यन्तं लेबनानदेशे प्रायः एकवर्षपूर्वात् आरभ्य सीमापारं आक्रमणेषु १७४५ जनाः मृताः, ८७६७ जनाः च घातिताः।
अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।