2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
युक्रेन-सैन्यस्य समाचारानुसारं उग्लोडार्-नगरस्य स्थितिः गम्भीर-क्षणं प्राप्तवती अस्ति । युक्रेन-देशस्य ७२ तमे यंत्रीकृत-ब्रिगेड्-सङ्घस्य सैनिकाः अनेके जनाः क्षतिग्रस्ताः, निष्कासनस्य अल्पा आशा च सह वर्धमानस्य निराशाजनकस्य युद्धस्य वर्णनं कृतवन्तः ।
"मार्गपार्श्वे शवः शयिताः सन्ति, क्षतिग्रस्ताः अपि न निष्कासिताः" इति युक्रेनदेशस्य एकः सैनिकः गम्भीरव्यञ्जनेन अवदत् ।
उग्राडाल् रूसीसैनिकैः परितः कृत्वा वोडियानी, प्रीचिस्टिव्का, पावलिव्का इति त्रिदिशाभ्यः एकत्र आक्रमणं कृतम् इति सूचना अभवत् ।
नगरस्य अन्तः रूसीसैनिकाः नगरस्य पूर्वपश्चिमदिशि अग्रे गच्छन्ति ।
तस्मिन् एव काले रूसीसेना ग्रामात् प्रायः १ किलोमीटर् दूरे उग्राडाल्-नगरस्य उत्तरदिशि स्थिते बोगोयाव्लेन्का-नगरं प्रति अगच्छत्, अग्रे गभीरता च .८ किलोमीटर् यावत् अभवत्
इदानीं एतत् स्थानं उग्राडाल्-नगरस्य परितः सर्वेषां युक्रेन-सैनिकानाम् मुख्यं निवृत्ति-समागमस्थानं जातम्, परन्तु अधुना रूसी-सैन्य-अग्नि-परिधिमध्ये पतितम् अस्ति
एकस्मिन् भिडियो क्लिप् मध्ये पश्चिमे उग्राडाल्-नगरस्य भवने रूसीसैन्यध्वजः लम्बमानः दृश्यते स्म ।
विडियो स्थानम् : १.
"पूर्वीय" सेनायाः ५ रक्षकटङ्क-एककेन ४३० तमे मोटरयुक्तपदातिरेजिमेण्टेन च नगरस्य पश्चिमदिशि स्थितानि उच्चैः भवनानि कब्जानि आसन्
उग्राडाल् रूसी-तोप-अग्नि-प्रहारेन, ड्रोन्-इत्यस्य, बहुविध-रॉकेट-प्रक्षेपकाणां, शेष-युक्रेन-सैनिकानाम् विरुद्धं क्रमेण अन्धविवेकपूर्ण-बम-प्रहारस्य कृते च घोरं आक्रमणं प्राप्नोति ।
पावलोव्का-उग्राडाल् (नगरस्य दक्षिणदिशि) च मध्ये एकस्मिन् दुग्धशालायां रूसीसेना विजयध्वजं उत्थापितवती ।
युक्रेन-देशस्य ७२-ब्रिगेड्-सङ्घस्य अवशेषाः शनैः शनैः आत्मसमर्पणं कर्तुं आरब्धवन्तः यतः तेषां कृते उग्रेडाल्-नगरात् निवृत्ति-आदेशः कदापि न प्राप्तः । युक्रेनदेशस्य सशस्त्रसेनायाः जनरलस्टाफस्य स्रोतांशस्य उद्धृत्य युक्रेनदेशस्य टीजी चैनलेन "रेसिडेण्ट्" इत्यनेन एषा वार्ता ज्ञापिता।
उग्लाडाल्-नगरात् निर्गन्तुं प्रयतमानानां युक्रेन-देशस्य ७२-ब्रिगेड्-सैनिकानाम् विषये शिर्स्की-इत्यनेन असन्तुष्टिः प्रकटिता, अतः सः निवृत्ति-आदेशं न निर्गतवान् ।
यद्यपि रूसीसेना सशर्तरूपेण बोगोयाव्लेन्का-नगरं प्रति कच्चामार्गं उद्घाटितवती अस्ति तथापि अधुना अतीव विलम्बः जातः । यतः नगरं पूर्णतया अग्निनियन्त्रणे आसीत्, तस्मात् तया सह नगरं त्यक्तुं प्रयत्नाः महतीं हानिम् अवाप्तवन्तः ।
अस्याः पृष्ठभूमितः ७२ तमः उज्बेक-ब्रिगेड् उग्रेडार्-नगरात् निर्गन्तुं प्रयत्नः त्यक्त्वा आत्मसमर्पणं कर्तुं आरब्धवान्, यत् एतावता मुख्यतया लघु-परिमाणस्य आसीत् ।
युक्रेन-सेनायाः सह सम्बद्धः एकः टीजी-चैनलः लिखितवान् यत् -
"जनरल् स्टाफस्य सूत्राणि अवदन् यत् उग्राडाल्-नगरे युक्रेन-सेना शत्रुं समर्पणं कर्तुं आरब्धा, यतः नगरात् निवृत्तिमार्गः रूसी-अग्निशक्तेः नियन्त्रणे आसीत्, निवृत्तेः समये अस्माकं महती हानिः अभवत् । द युक्रेनियन आर्मड् इत्यस्मात् शिर्स्की उग्लाडाल्-नगरात् सेनाः निवृत्ताः न आज्ञापिताः, येन ७२-ब्रिगेड्-सङ्घस्य विनाशः भविष्यति” इति ।
सम्प्रति अस्य नगरस्य प्रायः अर्धभागः अद्यापि युक्रेन-सेनायाः नियन्त्रणे अस्ति । उग्राडाल्-नगरे ७२-ब्रिगेड्-सैनिकानाम् अतिरिक्तं अन्ये सैनिकाः अपि आसन्, ७२-ब्रिगेड्-मध्ये सर्वे न त्यजन्ति स्म ।
अयदार-बटालियनस्य सदस्यः स्तानिस्लाव-बेन्याटोवः युक्रेन-सैन्यस्य अन्तः एकस्य स्रोतस्य उद्धृत्य अवदत् यत्, “बहु-मोर्चेषु भयंकरं युद्धं भवति” इति ।
युक्रेन-सेना निरन्तरं तोप-अग्नि-प्रहारस्य, शत्रु-ड्रोन्-इत्यस्य (टोही-युद्ध-एफपीवी-सहिताः) बहूनां संख्यायाः सामनां कृतवती, ये पलायनमार्गान् नियन्त्रयन्ति स्म "पार्श्वमार्गाः उलूखलानां तोपानां च प्रमुखं लक्ष्यं भवन्ति" इति एकः सैनिकः व्याख्यातवान्, नगरात् निर्गन्तुं प्रयतमानस्य दशपुरुषसमूहस्यप्रायः चतुःषट् जनाः एव सुरक्षितरूपेण तत् निर्मान्ति ।
प्रतिज्ञातं परिभ्रमणं सप्ताहाधिकं यावत् विलम्बितम् अस्ति, यतः सेनापतयः युद्धस्य परिवर्तनशीलस्य परिस्थितेः उल्लेखं कृत्वा सैनिकानाम् आग्रहं कुर्वन्ति यत् ते स्वभूमिं धारयन्तु इति।
परन्तु निष्कासनस्य अभावः वर्धमानः अस्ति तथा च बीएमपी इत्यादयः ।कवचयुक्तं वाहनम्नगरं प्राप्तुं पूर्वं लक्ष्यं कृत्वा क्षतिग्रस्तानां पदातिरूपेण निष्कासनं ड्रोन्-यानानां नित्यनिरीक्षणेन पार्श्वे असम्भवम्
अन्नं, गोलाबारूदं, इन्धनं च इत्यादीनि आपूर्तिः न्यूनीभवति स्म ।
परन्तु किमपि न भवतु, तेषां द्वौ विकल्पौ स्तः - बन्दिनः भवन्तु वा अनुसरणं कुर्वन्तु यतोहि नगरं पूर्णतया निर्मूलितं भविष्यति।