समाचारं

पावेलः - फेड् क्रमेण व्याजदरे कटौतीं प्रवर्तयिष्यति, परन्तु मौद्रिकनीतेः पूर्वनिर्धारितः मार्गः नास्ति

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फेडरल् रिजर्वस्य अध्यक्षः जेरोम पावेल् इत्यनेन अद्यैव उक्तं यत्, बैंकः क्रमेण "कालान्तरे" व्याजदराणि न्यूनीकरिष्यति, पुनः एकवारं च समग्ररूपेण अमेरिकी-आर्थिक-स्थितिः ठोसरूपेण एव तिष्ठति इति बोधयति

नैशविलेनगरे नेशनल् एसोसिएशन् आफ् बिजनेस इकोनॉमिक्स (nabe) इत्यस्य वार्षिकसभायां पावेल् इत्यनेन स्वस्य विश्वासः पुनः उक्तः यत् महङ्गानि केन्द्रीयबैङ्कस्य २% लक्ष्यस्य समीपं गमिष्यन्ति एव, आर्थिकस्थित्या "मूल्यानां दबावानां अधिकं शिथिलीकरणस्य मञ्चः स्थापितः" इति च अवदत् । प्रतिष्ठिका"।

पावेलः अवदत् यत् "अग्रे पश्यन् यदि अर्थव्यवस्था सामान्यतया अपेक्षितरूपेण विकसिता भवति तर्हि (मौद्रिकी) नीतिः कालान्तरे अधिकतटस्थस्थितौ स्थानान्तरं करिष्यति तटस्थमौद्रिकनीतिः न अतिवेगेन आर्थिकवृद्धिं प्रवर्धयिष्यति न च आर्थिकक्रियाकलापं न बाधयिष्यति।

लाइव स्क्रीन

सप्ताहद्वयं पूर्वं फेडरल् रिजर्व् इत्यनेन ५० आधारबिन्दुव्याजदरे कटौतीयाः घोषणा कृता, येन संघीयनिधिदरलक्ष्यपरिधिः ५.२५%-५.५% तः ४.७५%-५% यावत् न्यूनीकृतः २०२० तमस्य वर्षस्य मार्चमासात् परं एतत् बैंकस्य प्रथमा व्याजदरे कटौती अपि अस्ति, यस्य अर्थः अस्ति मौद्रिकशिथिलीकरणचक्रस्य आरम्भः ।

व्याजदरनिर्णयस्य घोषणायाः समये एव फेडरल् रिजर्व् द्वारा प्रकाशितव्याजदरपूर्वसूचनानां "बिन्दुप्लॉट्" इत्यनेन ज्ञातं यत् दीर्घकालीनव्याजदराणां कृते १९ नीतिनिर्मातृणां अपेक्षाणां मध्यमं २.७५% तः ३% पर्यन्तं पतितम्, यत् वर्तमानस्तरात् २०० आधारबिन्दुः न्यूनः अस्ति ।

नीतिनिर्मातारः अपि सामान्यतया अपेक्षन्ते यत् फेडः २०२४ तमे वर्षे सञ्चितरूपेण ५० आधारबिन्दुभिः व्याजदरेषु कटौतीं करिष्यति । परन्तु पावेल् इत्यनेन अवलोकितं यत् "अस्माभिः पूर्वनिर्धारितः कोऽपि मार्गः न निर्धारितः" तथा च नीतिनिर्मातारः नवीनतम-आर्थिक-दत्तांशस्य आधारेण प्रकरण-प्रकरण-आधारेण निर्णयं निरन्तरं करिष्यन्ति इति

पावेल् इत्यनेन अपि उक्तं यत् अमेरिकीश्रमविपण्यं ठोसम् अस्ति, परन्तु स्थितिः खलु "गतवर्षे महत्त्वपूर्णतया शीतला अभवत्" "अस्माकं विश्वासः नास्ति यत् २% महङ्गानि लक्ष्यं प्राप्तुं श्रमविपण्यस्य अधिकं शीतलीकरणं द्रष्टुं आवश्यकता भविष्यति ."

गतसप्ताहे प्रकाशितदत्तांशैः ज्ञातं यत् अमेरिकी-pce (personal consumption expenditures) मूल्यसूचकाङ्कस्य वार्षिकदरः अगस्तमासे २.२% यावत् मन्दः अभवत् । "महङ्गानि क्षयः व्यापक-आधारितः अस्ति तथा च अद्यतन-दत्तांशैः ज्ञायते यत् वयं २ ​​प्रतिशतं यावत् स्थायि-प्रतिफलनस्य दिशि अधिकं प्रगतिम् कुर्मः।"

तस्मिन् एव काले केचन केन्द्रीयबैङ्ककाः चिन्तिताः एव तिष्ठन्ति यत् व्याजदरेषु अतिशीघ्रं कटनेन महङ्गानि पुनः प्रज्वलितुं शक्यन्ते इति । अस्मिन् विषये पावेल् अवदत् यत् - "अस्माकं लक्ष्यं सर्वदा मूल्यस्थिरतां पुनः स्थापयितुं, परन्तु बेरोजगारी-वृद्धेः महतीं वृद्धिं निवारयितुं अपि आसीत्" इति ।

"यद्यपि कार्यं अद्यापि न सिद्धं तथापि अस्माभिः एतत् लक्ष्यं प्राप्तुं मार्गे पर्याप्तं प्रगतिः कृता अस्ति।" अधिकं मन्दं जातम्।