समाचारं

शेन्झेन् स्टॉक एक्स्चेन्ज इत्यनेन कार्यवाही कृता तथा च एवरग्राण्ड् रियल एस्टेट्, जू जियिन् इत्यादयः अनुशासिताः अभवन्

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० सितम्बर् दिनाङ्के शेन्झेन् स्टॉक एक्स्चेन्ज इत्यनेन एवरग्राण्डे रियल एस्टेट् ग्रुप् कम्पनी लिमिटेड् इत्यस्य विरुद्धं अनुशासनात्मकप्रतिबन्धानां विषये निर्णयः जारीकृतः तथा च तत्सम्बद्धपक्षेषु :

शेन्झेन् स्टॉक एक्सचेंज इत्यनेन एवरग्राण्डे रियल एस्टेट ग्रुप् कम्पनी लिमिटेड् इत्यस्य उपरि दण्डः आरोपयितुं निर्णयः कृतः यत् सः बाण्ड् निर्गमनार्थं प्रस्तुतानि आवेदनदस्तावेजानि न स्वीकृत्य स्थानान्तरण आवेदनदस्तावेजानां सूचीकरणं वा सूचीकरणं वा त्रयः वर्षाणि यावत् न कृतवान्।

evergrande real estate group co., ltd. इत्यस्य तत्कालीनस्य अध्यक्षस्य वास्तविकनियंत्रकस्य च विषये।जू जियिन्तत्कालीनः उपाध्यक्षः चीन एवरग्राण्डे समूहस्य निदेशकमण्डलस्य अध्यक्षः च क्षिया हैजुन्, तदानीन्तनः चीन एवरग्राण्डे समूहस्य वित्तीयनिदेशकः, एवरग्राण्डे रियल एस्टेट् ग्रुप् कम्पनी लिमिटेड् इत्यस्य वित्तीयकेन्द्रस्य तत्कालीनः उपाध्यक्षः महाप्रबन्धकः च पान हैनलिंग् सार्वजनिकरूपेण निदेशकस्य, पर्यवेक्षकस्य, वरिष्ठस्य वा रूपेण सेवां कर्तुं अयोग्यः इति गण्यते स्म दशवर्षपर्यन्तं बन्धकनिर्गमकस्य प्रबन्धकः। मान्यताकालस्य कालखण्डे उपर्युक्ताः व्यक्तिः मूलबन्धननिर्गतकस्य निदेशकरूपेण, पर्यवेक्षकरूपेण, वरिष्ठप्रबन्धकरूपेण वा कार्यं न करिष्यन्ति, न च ते अन्येषां बन्धकनिर्गतकर्तृणां निदेशकरूपेण, पर्यवेक्षकरूपेण, वरिष्ठप्रबन्धकरूपेण वा कार्यं कर्तुं शक्नुवन्ति

evergrande real estate group co., ltd. को सार्वजनिक निन्दां दें।evergrande real estate group co., ltd. इत्यस्य तत्कालीनस्य अध्यक्षस्य वास्तविकनियंत्रकस्य च विषये।जू जियिन्, तत्कालीनस्य वित्तीयकेन्द्रस्य उपाध्यक्षः महाप्रबन्धकः च पान हैनलिंग्, ततः अध्यक्षौ के पेङ्गः तथा जेन् लिटाओ, तत्कालीनः सहायकाध्यक्षः उपाध्यक्षः च वित्तीयकेन्द्रस्य महाप्रबन्धकः चियन चेङ्गः, तत्कालीनः अध्यक्षः महाप्रबन्धकः च झाओ चाङ्गलोङ्गः, भागधारकं चीन एवरग्रान्डे नियन्त्रयन् तत्कालीनः उपाध्यक्षः समूहस्य निदेशकमण्डलस्य अध्यक्षः च क्षिया हैजुन्, तदानीन्तनः मुख्यवित्तीयपदाधिकारी पान डारोङ्गः च सार्वजनिकरूपेण भर्त्सिताः ।

पूर्वप्रतिवेदनानुसारं २७ सितम्बर् दिनाङ्के चीन एवरग्राण्डे (hk03333, स्टॉकमूल्यं hk$0.163, बाजारमूल्यं hk$2.152 अरब) इत्यनेन घोषितं यत्,कम्पनीयाः संयुक्ताः व्यक्तिगताः च परिसमापकाः नूतनजालस्थलस्य प्रारम्भस्य घोषणां कुर्वन्ति, येन समूहस्य कार्येषु अवगतः कोऽपि जनसदस्यः परिसमापकस्य सम्पत्ति-अनुसन्धान-विक्रये च सहायार्थं प्रासंगिकसूचनाः प्रदातुं शक्नोति।

दलाली चीनस्य अनुसारं संवाददाता अवलोकितवान् यत् चीन एवरग्राण्डे द्वारा प्रारब्धा नूतना वेबसाइट् मुख्यतया परिसमापनकालस्य कार्यस्य सेवां करोति समग्रजालस्थलशैली तुल्यकालिकरूपेण सरलम् अस्ति वेबसाइट् केवलं 5 स्तम्भाः सन्ति, यत्र परिचयः, परिसमापकस्य सूचना, सूचनाः प्रस्तुताः सन्ति। घोषणाः सूचनाः च, सम्पर्कः च . एवरग्राण्डे समूहस्य मूलरङ्गिणी आधिकारिकजालस्थलेन सह तुलने नूतनजालस्थलं बहु हल्कं भवति तथापि एवरग्राण्डे समूहस्य मूल आधिकारिकजालस्थले बहुधा सूचना अगस्त २०२३ तः परं अद्यतनीकरणं स्थगितम् अस्ति ।

२५ सितम्बर् दिनाङ्के चीनप्रतिभूतिनियामकआयोगस्य आधिकारिकजालस्थले एवरग्राण्डे समूहस्य पूर्वाध्यक्षस्य ज़िया हैजुन् इत्यस्य विषये प्रशासनिकदण्डनिर्णयः जारीकृतः ।

दण्डनिर्णयेन ज्ञायते यत् क्षिया हैजुन् तस्मिन् समये चीन एवरग्राण्डे समूहस्य निदेशकमण्डलस्य उपाध्यक्षः अध्यक्षः च आसीत् चीनप्रतिभूति नियामकआयोगेन निर्णयः कृतः यत् -एवरग्राण्डे रियल एस्टेट् इत्यस्य २०१९ तथा २०२० वार्षिकप्रतिवेदनेषु मिथ्या अभिलेखानां प्रकटीकरणस्य अवैधकार्यस्य प्रतिक्रियारूपेण ज़िया हैजुन् इत्यस्मै चेतावनी दत्ता, ५० लक्षं युआन् दण्डः च दत्तः;

एवरग्राण्डे रियल एस्टेट् इत्यस्य सार्वजनिकनिगमबाण्ड् इत्यस्य धोखाधड़ीपूर्णं निर्गमनं दृष्ट्वा ज़िया हैजुन् इत्यस्य कृते एककोटियुआन् दण्डः कृतः । क्षिया हैजुन् इत्यनेन मिथ्यावित्तीयप्रतिवेदनानां निर्माणस्य आयोजनं व्यवस्था च कृता इति दृष्ट्वा साधनानि विशेषतया उग्रानि आसन्, परिस्थितयः च विशेषतया गम्भीराः आसन्,क्षिया हैजुन् आजीवनं प्रतिभूतिविपण्ये प्रतिबन्धितः भविष्यति।