समाचारं

news |.बीएमडब्ल्यू ब्रिलियन्स इत्यस्य डॉ. दाई हेक्सुआन् इत्यनेन २०२४ तमे वर्षे चीनसर्वकारस्य मैत्रीपुरस्कारः प्राप्तः

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनगणराज्यस्य स्थापनायाः ७५ वर्षस्य अवसरे २०२४ तमस्य वर्षस्य चीनसर्वकारस्य मैत्रीपुरस्कारसमारोहः ३० सितम्बर् दिनाङ्के जनसमूहस्य महाभवने भव्यतया आयोजितः कवर न्यूज इत्यनेन अद्यैव ज्ञातं यत् बीएमडब्ल्यू ब्रिलियन्स ऑटोमोटिव् कम्पनी लिमिटेड् इत्यस्य अध्यक्षः मुख्यकार्यकारी च डॉ. दाई हेक्सुआन् चीनसर्वकारस्य मैत्रीपुरस्कारं प्राप्तवान्, विजेतानां कृते च उक्तवान्। अस्मिन् वर्षे चीन-जर्मनी-देशयोः मध्ये सर्वतोमुखी-रणनीतिक-साझेदारी-स्थापनस्य १० वर्षाणि अपि भवन्ति, अस्य सम्मानस्य महत्त्वम् अपि अधिकं वर्तते, यत् चीन-सर्वकारस्य डॉ.-दाई-हेक्सुआन्-इत्यस्य, बीएमडब्ल्यू-ब्रिलियन्स्-आटोमोटिव्-कम्पनी-लिमिटेड्-इत्यस्य च प्रति प्रतिबद्धतां प्रकाशयति |. यस्य सः प्रतिनिधित्वं करोति, चीनस्य वाहन-उद्योगस्य उच्च-गुणवत्ता-विकासस्य सक्रियरूपेण प्रवर्धने तथा च नूतनयुगे योगदानं दातुं पूर्वोत्तर-चीनस्य व्यापक-पुनरुत्थानस्य प्रवर्धनाय अत्यन्तं स्वीकृतम् अस्ति।
डॉ. दाई हेक्सुआन् अवदत् यत् - "एषः सम्मानः न केवलं मम व्यक्तिगतरूपेण, अपितु बीएमडब्ल्यू ब्रिलियन्सस्य सामूहिकसाधनानां अपि अस्ति। अस्मिन् अनिश्चिततायाः युगे वयं मैत्रीं पोषयामः, मुक्ताः तिष्ठामः, परस्परविश्वासं वर्धयामः, सहकार्यं सुदृढं कुर्मः, संयुक्तरूपेण च सामना कुर्मः वर्तमानस्य भविष्यस्य च आव्हानानां आव्हानेन सह।"
अवगम्यते यत् bmw brilliance इति कम्पनी २० वर्षाणाम् अधिकं कालात् चीनदेशे मूलभूतं वर्तते, चीन-जर्मन-सहकार्यस्य सजीवं प्रतिबिम्बं च अभवत् । डॉ. दाई हेक्सुआन् इत्यस्य नेतृत्वे बीएमडब्ल्यू ब्रिलियन्सः "चीनदेशे गृहं, प्रथमं उत्तरदायित्वं" इति अवधारणायाः पालनम् करोति तथा च शेन्याङ्गनगरे "दुबला, हरितः, डिजिटलः च" bmw ifactory डिजिटलकारखानस्य निर्माणार्थं निरन्तरं नवीनतां डिजिटलीकरणं च स्वस्य मूलप्रतिस्पर्धारूपेण गृह्णाति . बीएमडब्ल्यू ब्रिलियन्स इत्यनेन स्वदेशीयनिर्मितानां बीएमडब्ल्यू-वाहनानां विश्वे निर्यातस्य नूतनः अध्यायः अपि उद्घाटितः अस्ति । बीएमडब्ल्यू चीनीयसाझेदारैः सह बीएमडब्ल्यू-माडलस्य आगामि-नवीन-पीढीयाः स्वागतार्थं कार्यं करिष्यति तथा च संयुक्तरूपेण स्मार्ट-विलासिता-व्यक्तिगत-यात्रायाः भविष्यस्य निर्माणं करिष्यति |.
सूचना दर्शयति यत् डॉ. दाई हेक्सुआन् २०१६ तमस्य वर्षस्य सितम्बरमासे रणनीति-रसदस्य उपाध्यक्षरूपेण बीएमडब्ल्यू ब्रिलियंस-संस्थायां सम्मिलितः अभवत्, २०२२ तमस्य वर्षस्य अप्रैल-मासात् बीएमडब्ल्यू ब्रिलियंसस्य अध्यक्षः मुख्यकार्यकारी च कार्यं करिष्यति विगत अष्टवर्षेषु डॉ. दाई हेक्सुआन् चीनदेशेन सह अविच्छिन्नं बन्धनं कृतवान् अस्ति स्वस्य उत्कृष्टयोगदानस्य कारणात् २०२० तमे वर्षे "शेनयांग् मेयरपुरस्कारः" २०२३ तमे वर्षे च "शेनयांग् मानदनागरिकः" इति पुरस्कारः प्राप्तः अस्ति ।चीनदेशः तस्य " अभवत् । द्वितीयः देशः". गृहनगरम्". अस्मिन् समये प्रदत्तः चीनसर्वकारस्य मैत्रीपुरस्कारः चीनस्य आधुनिकीकरणस्य अभियाने उत्कृष्टं योगदानं दत्तवन्तः विदेशीयविशेषज्ञानाम् प्रशंसायै स्थापितः सर्वोच्चः मानदपुरस्कारः अस्ति।
कवर न्यूज रिपोर्टर ली जिलोंग
प्रतिवेदन/प्रतिक्रिया