समाचारं

कुलम् २००० वाहनम् ! जापानी मिश्रधातुकार “राज्यम्” शाङ्घाईनगरे निवसति

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

01:36
शङ्घाई-नगरस्य "प्रथम-भण्डार-अर्थव्यवस्था" निरन्तरं विकसिता अस्ति, वैश्विक-फैशन-ब्राण्ड्-प्रसिद्धानि ब्राण्ड्-इत्येतयोः मध्ये एकस्य पश्चात् अन्यस्य निवेशार्थं आकर्षयति । जापानदेशे टोक्यो-ओसाका-नगरयोः अनुसरणं कृत्वा २८ सितम्बर् दिनाङ्के विश्वप्रसिद्धः मिश्रधातुकारनिर्मातृकम्पनी डोमेका अपि शाङ्घाईनगरे प्रथमं विदेशभण्डारं उद्घाटितवान्, येन चीनीयविपण्ये उपभोक्तृसमूहेषु च ब्राण्डस्य दृढविश्वासः प्रदर्शितः
भण्डारस्य बृहत्तमं आकर्षणं विश्वे एकमात्रं मैजिक-नगरस्य कृते अनुरूपं काच-प्रदर्शन-भित्तिः अस्ति । अग्निशामकवाहनानि, गस्तीकाराः, लाइव् दूरदर्शनवाहनानि च समाविष्टानि विविधप्रकारस्य २००० तः अधिकाः वाहनानि पङ्क्तिबद्धानि आसन्, येषु १९७० तः वर्तमानपर्यन्तं निर्मिताः, विपणनं च कृतवन्तः आडम्बरपूर्णाः मॉडलाः प्रदर्शिताः आसन् सर्वाणि काराः १:६४ यावत् न्यूनीकृतानि सन्ति, विविध-उद्योगानाम् आवश्यकतां पूरयितुं अनुकूलित-वाहनानां बहवः दुर्लभाः संस्करणाः सन्ति । यथा डाकपालस्य मोटरसाइकिलः, निर्माणस्थले उत्खननम्, आपत्कालीनरोगिणः परिवहनं कुर्वन् हेलिकॉप्टरः इत्यादयः । बहवः प्रशंसकाः एतावन्तः भावविह्वलाः अभवन् यत् "सङ्ग्रहालये इव अनुभूयते" "मात्रं पश्यन् अहं प्रसन्नः भवति" इति अवदन् ।
भविष्ये शङ्घाई-भण्डारः नूतनमिश्रधातुकार-उत्पादानाम् आरम्भार्थं महत्त्वपूर्णं मञ्चं भविष्यति, यत् शाङ्घाई-नगरस्य "प्रथम-भण्डार-अर्थव्यवस्थायां" नूतनानि मुख्यविषयाणि योजयिष्यति
समाचारपत्रं पश्यन्तु : शेन् लिन्
सम्पादकः शेन् लिन्
विडियो सम्पादकः शेन् लिन्
छायाचित्रकारः सूर्य जिआक्सुन
सम्पादकः शेन् लिन्
प्रतिवेदन/प्रतिक्रिया