2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चाङ्गपेङ्ग झाओ इत्यनेन अस्य अशान्तिं निवारयितुं कुलम् ७ अरब अमेरिकी डॉलरात् अधिकं धनं दत्तम्, परन्तु अद्यापि तस्य सम्पत्तिः प्रायः ३० अरब अमेरिकी डॉलरः अस्ति ।
लेखक丨यी मान सम्पादक丨फर्न यिंग
अमेरिकन-इतिहासस्य धनीतमः बन्दी चीनदेशस्य पूर्वधनवान् च चाङ्गपेङ्ग झाओ कारागारात् बहिः अस्ति ।
शनिवासरे प्रातःकाले बीजिंगसमये झाओ चाङ्गपेङ्गः सामाजिकमञ्चे "gm" इति पोस्ट् कृत्वा आधिकारिकतया स्वतन्त्रतां पुनः प्राप्तवान् इति घोषणां कृतवान्, अन्तर्जालमञ्चे पुनः आगतः इति। अन्तिमवारं झाओ चाङ्गपेङ्गः सार्वजनिकरूपेण अस्मिन् वर्षे मेमासस्य अन्ते एव वदति स्म, जूनमासात् आरभ्य सः बहुविध-अवैधकार्यस्य शङ्कायाः कारणात् कारागारं गतः अस्ति
जून २०२३ तमे वर्षे अमेरिकी-प्रतिभूति-विनिमय-आयोगेन बाइनान्स्-संस्थानां संस्थापकस्य चाङ्गपेङ्ग-झाओ-इत्यस्य च विरुद्धं १३ आरोपाः दाखिलाः, यत्र संयुक्तराज्ये अवैधव्यापार-मञ्चस्य संचालनं, दलाल-व्यापारी, ग्राहक-निधि-विफलता च to पंजीकृत प्रतिभूतिप्रस्तावः विक्रयः इत्यादयः।
४७ वर्षीयः झाओ चाङ्गपेङ्ग इत्यस्य उपरि अपि अमेरिकीन्यायविभागेन बहुविधाः अपराधाः आरोपिताः, यत्र प्रभावी धनशोधनविरोधी योजनां कार्यान्वितुं असफलता अपि अस्ति चाङ्गपेङ्ग झाओ गतवर्षस्य नवम्बरमासे बाइनान्स् इत्यत्र पर्याप्तं धनशोधनविरोधी कार्यक्रमं कार्यान्वितुं असफलः इति अपराधं स्वीकृतवान्।
पुकला.1
तूफानस्य समाप्तिः भवति
निपटानसम्झौतां प्राप्तुं चाङ्गपेङ्ग झाओ ५० मिलियन अमेरिकीडॉलर् यावत् व्यक्तिगतदण्डं दातुं, बाइनान्स् इत्यस्य मुख्यकार्यकारीपदं त्यक्तुं, कम्पनीयां किमपि वरिष्ठप्रबन्धनपदं न धारयिष्यामि इति प्रतिज्ञां च कृतवान् तदतिरिक्तं बाइनेन्स् २.५१ अब्ज अमेरिकी डॉलरपर्यन्तं सम्पत्तिजब्दं स्वीकुर्वितुं, १.८१ अब्ज अमेरिकीडॉलर् यावत् आपराधिकदण्डं दातुं च सहमतः, कुलजब्धराशिः ४.३२ अब्ज अमेरिकीडॉलर् यावत्
अमेरिकीन्यायविभागात् दण्डं स्वीकृत्य अमेरिकी-वस्तुभविष्यव्यापार-आयोगेन २०२३ तमस्य वर्षस्य डिसेम्बरमासे बाइनान्स्-चाङ्गपेङ्ग-झाओ-योः विरुद्धं २.८५ अरब-डॉलर्-दण्डस्य घोषणा कृता एतावता बिनान्स्, चाङ्गपेङ्ग झाओ च कुलम् ७ अरब अमेरिकी-डॉलर्-अधिकं धनं दत्तवन्तौ । भविष्ये अद्यापि बाइनान्स् अमेरिकी प्रतिभूतिविनिमयआयोगात् दण्डस्य सामनां करिष्यति इति अपेक्षा अस्ति।
नियामक-आवश्यकतानां अनुरूपं भवितुं बाइनेन्स्-संस्थायाः महत् दण्डं प्राप्य अनुपालननिवेशं वर्धयितुं निर्णयः अभवत् । २०२४ जनवरीपर्यन्तं बाइनेन्स् इत्यनेन दुर्भावनापूर्णक्रियाकलापाः निवारयितुं सार्वजनिकनिजीसहकार्येषु १ अरब डॉलरात् अधिकमूल्यानां क्रिप्टोसम्पत्त्याः जप्तीकरणे, जब्धीकरणे च सम्बद्धाधिकारिणां सक्रियरूपेण सहायता कृता अस्ति अस्मिन् वर्षे एव ६३,००० कानूनप्रवर्तनस्य अनुरोधाः अभवन्, यत् २०२३ तमे वर्षे ५८,००० अनुरोधाः अभवन् ।
अस्मिन् वर्षे एप्रिलमासस्य २३ दिनाङ्के अमेरिकी-अभियोजकाः न्यायालयस्य दस्तावेजे उक्तवन्तः यत् झाओ चाङ्गपेङ्ग् इत्यनेन धनशोधनविरोधी कानूनानां उल्लङ्घनं स्वीकृत्य ३६ मासान् कारावासः कर्तव्यः इति। परन्तु सिएटल-नगरे आयोजिते दण्ड-विचारे अभियोजकस्य अनुरोधात् दूरं न्यूनः निर्णयः आसीत्, अन्ततः झाओ चाङ्गपेङ्ग्-इत्यस्य चतुर्मासानां कारावासस्य दण्डः दत्तः झाओ चाङ्गपेङ्गस्य कारावासस्य दण्डस्य एकमासाधिकं पूर्वं "यहूदीमुद्रावृत्तस्य राजा" इति नाम्ना प्रसिद्धस्य ftx-विनिमयस्य ९०-दशकस्य अनन्तरं मुख्यकार्यकारी बृहत्-प्रमाणेन धोखाधड़ी-कारणात् २५ वर्षाणां कारावासस्य दण्डं प्राप्नोत्
बिटकॉइन तथा बाइनन्स सिक्का इत्येतयोः मूल्येषु तीव्र उतार-चढावः प्रभावितः चाङ्गपेङ्ग झाओ इत्यस्य कारागारे धनं "रोलरकोस्टर" इत्यस्य सवारी इव आसीत् । जूनमासस्य आरम्भे कारावासात् आरभ्य तस्य व्यक्तिगतधनं प्रायः ३६ अब्ज डॉलर इति अनुमानितम् अस्ति । परन्तु जुलैमासस्य आरम्भे एतत् मूल्यं संक्षेपेण ४५ अब्ज डॉलरपर्यन्तं वर्धितम्, ततः परं सेप्टेम्बरमासस्य आरम्भे २२ अरब डॉलरपर्यन्तं पतितम् । तदपि कारागारात् मुक्तः सन् चाङ्गपेङ्ग झाओ इत्यस्य सम्पत्तिः ३० अरब डॉलरपर्यन्तं आसीत् ।
झाओ चाङ्गपेङ्गस्य कारागारात् मुक्तस्य अनन्तरं सः कम्पनीयाः "दैनिक"क्रियाकलापात् दूरं स्थातव्यम् आसीत् । परन्तु सः कम्पनीयाः बृहत्तमः भागधारकः एव अस्ति । फोर्ब्स् इत्यस्य अनुसारं चाङ्गपेङ्ग झाओ इत्यस्य बाइनान्स् इत्यस्य ३०% भागः अस्ति ।
अन्येषु शब्देषु, कारागारात् मुक्तः सन् चाङ्गपेङ्ग झाओ इदानीं बाइनान्स् कार्यकारीरूपेण कार्यं कर्तुं न शक्नोति, परन्तु सः अद्यापि विश्वस्य बृहत्तमे क्रिप्टोमुद्राविनिमयस्य महत् प्रभावं धारयति
पुकला.2
शिखराणि द्रोणीनि च
२०१७ तमे वर्षे चाङ्गपेङ्ग झाओ इत्यनेन बाइनान्स् इति संस्था स्थापिता, यत् १५० तः अधिकानां क्रिप्टोमुद्राणां व्यापारसेवाः प्रदाति । तस्मिन् एव वर्षे सेप्टेम्बरमासे बिटकॉइनस्य विपण्यमूल्ये वृद्धिः अभवत्, प्रारम्भिकस्तरात् ३,००० अमेरिकीडॉलरात् अधिकस्य स्तरात् २०,००० अमेरिकीडॉलरात् अधिकस्य नेत्रयोः आकर्षकस्तरं यावत् बाइनन्स इत्यस्य वृद्धिः तीव्रगत्या अभवत्, केवलं मासत्रयेषु एव पञ्जीकृतानां उपयोक्तृणां संख्या दशलाखाधिका अभवत् ।
स्थापनायाः केवलं षड्मासानां अनन्तरं बाइनेन्स् इत्यनेन प्रति सेकण्ड् १४ लक्षं यावत् लेनदेनं संसाधितुं क्षमतायाः सह ६० लक्षं निष्ठावान् उपयोक्तारः सफलतया आकृष्टाः सन्ति, येन एतत् वैश्विकं मञ्चं भवति क्रिप्टोमुद्राविनिमय। २०१८ तमस्य वर्षस्य प्रथमत्रिमासे बाइनान्स्-संस्थायाः २० कोटि-अमेरिकीय-डॉलर्-रूप्यकाणां शुद्धलाभः प्राप्तः । २०२१ तमे वर्षे बाइनान्स्-संस्थायाः विश्वे ३,००० तः अधिकाः कर्मचारीः सन्ति, दैनिकव्यवहारस्य परिमाणं ७६ अर्ब अमेरिकी-डॉलर्-पर्यन्तं भवति, एतत् मूल्यं तस्य चतुर्णां मुख्यप्रतियोगिनां योगात् अपि अधिकं भवति
तस्मिन् समये बाइनान्स् इत्यस्य मूल्यं ३०० अब्ज अमेरिकी-डॉलर् आसीत् । यद्यपि बाइनान्स् अद्यापि आधिकारिकरूपेण सूचीकृतः नास्ति तथा च कदापि सार्वजनिकरूपेण कम्पनीयाः विशिष्टलाभानां प्रकटीकरणं न कृतवान् तथापि प्रासंगिकमाध्यमानां अनुमानानाम् अनुसारं केवलं २०२१ तमस्य वर्षस्य तृतीयत्रिमासे एव कम्पनीयाः शुद्धलाभः आश्चर्यजनकरूपेण ३.२ अरब अमेरिकीडॉलर् यावत् प्राप्तवान्
२०२१ तमस्य वर्षस्य अन्ते बिटकॉइन इत्यादिषु क्रिप्टोमुद्राणां उदयस्य पृष्ठभूमितः चाङ्गपेङ्ग झाओ ९४.१ अब्ज अमेरिकीडॉलर्-सम्पत्त्या चीनदेशस्य धनीतमः पुरुषः अभवत्, अपि च विश्वस्य शीर्षदशसु धनीजनानाम् मध्ये अपि स्थानं प्राप्तवान् परन्तु उत्तमः समयः दीर्घकालं यावत् न अभवत् ।
चीनदेशस्य धनीतमः पुरुषः भवितुं आरभ्य अमेरिकादेशस्य बन्दी भवितुं यावत् एतत् विश्वस्य क्रिप्टोमुद्रायाः सुकुमारस्थितिं प्रतिबिम्बयति । बाइनान्स् तथा चाङ्गपेङ्ग झाओ इत्येतयोः कृते विगतसप्तवर्षेषु स्वस्य बर्बरवृद्धेः कानूनीभारस्य आदानप्रदानार्थं अरबौ डॉलरस्य दण्डस्य चतुर्मासानां जेलस्य च उपयोगः निःसंदेहं "उत्तमः सौदाः" अस्ति।