नमस्कार, शेयर मार्केट |. एतैः ८ कम्पनीभिः सह किं प्रचलति ?
2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
३० सेप्टेम्बर् दिनाङ्के ए शेयर्स् पुनः इतिहासस्य साक्षी अभवत् । विपण्यस्य उद्घाटनस्य केवलं ३५ निमेषेषु शङ्घाई-शेन्झेन्-नगरस्य शेयर-बजारयोः लेनदेनस्य मात्रा १ खरब-युआन्-अधिका अभवत्, येन इतिहासे द्रुततम-खरब-युआन्-इत्यस्य नूतनः अभिलेखः स्थापितः फ्लश-दत्तांशैः ज्ञायते यत् नगरे ५,३३६ स्टॉक्स् वर्धिताः, तथा च केवलं ८ स्टॉक्स् न्यूनाः अभवन् एषः एकमात्रः व्यापारदिवसः अस्ति यस्मिन् ए-शेयर-सूचीकृतानां कम्पनीनां संख्या २०१६ तमस्य वर्षस्य नवम्बर्-मासस्य २९ दिनाङ्के ३,००० अतिक्रान्तवती, येन क पतन्तीनां स्टॉकानां कृते अभिलेखः ।
समापनसमये शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कः ८.०६%, शेन्झेन्-घटक-सूचकाङ्कः १०.६७%, जीईएम-सूचकाङ्कः १५.३६%, बीएसई ५० २२.८४%, नगरस्य कारोबारः च प्रायः २६१ मिलियन-युआन्-रूप्यकाणि वर्धितः
राष्ट्रीयदिवसात् पूर्वं अन्तिमे व्यापारदिने नगरे केवलं ८ स्टॉक्स् पतिताः, ते च सर्वे एसटी-शेयराः आसन् - ए-शेयराः प्रफुल्लिताः आसन्, एते ८ स्टॉक्स् तेषु विशेषतया "हरित" आसन् अत्यन्तं लोकप्रियतायाः सम्मुखे एते स्टॉक्स् किमर्थं अपि न गृह्णन्ति ।
३० सेप्टेम्बर् दिनाङ्के नगरे दुर्लभाः ७१३ स्टॉक्स् दैनिकसीमाम् अवाप्तवन्तः । एतादृशेषु "कार्निवल"दिनेषु *एसटी जिंगफेङ्ग (000908.sz) तथा *एसटी झोङ्गली (002309.sz) च अधः गमनस्य सीमां मारयन्ति स्म ।
*एसटी झोङ्गली इत्यस्य मुख्यव्यापारः विशेषकेबलव्यापारः नवीन ऊर्जा फोटोवोल्टिकमॉड्यूलव्यापारखण्डः च अस्ति। २०२० तः २०२४ तमस्य वर्षस्य प्रथमार्धपर्यन्तं वर्षे वर्षे कम्पनीयाः हानिः अभवत् । नियन्त्रकभागधारकस्य पूंजीकब्जायाः समस्यायाः कारणात् कम्पनी एसटी कार्यान्विता इति कथ्यते । अस्मिन् वर्षे अगस्तमासे २०१६ तमे वर्षे २०२० तमे वर्षे च *एसटी झोङ्गली इत्यनेन स्वस्य परिचालन-आयस्य कुललाभस्य च वृद्धिः कृता, यस्मिन् विशालराशिः सम्मिलितः, तथा च निधिषु अवैधकब्जा, बाह्य-गारण्टी, नियन्त्रण-शेयरधारकैः धारणानां अवैध-कमीकरणं च अभवत्, कम्पनी तथा तस्याः प्रासंगिकपक्षः शेन्झेन् स्टॉक एक्सचेंजद्वारा अनुशासनात्मककार्याणां अधीनम्।
*एसटी जिंगफेङ्गस्य मुख्यव्यापारः औषधपदार्थानाम् अनुसन्धानविकासः, निर्माणं, विक्रयणं च अस्ति । कम्पनीयाः मुख्यानि उत्पादनानि इन्जेक्शन्, ठोस-उपकरणं, एपिआइ च सन्ति । लाभस्य न्यूनतायाः दीर्घकालीनवित्तीयकठिनतायाः कारणात् अनुसूचितजातिः कार्यान्वितः । २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं सूचीकृतस्य कम्पनीयाः भागधारकाणां कृते आरोपणीयाः शुद्धसम्पत्तयः -७३.३०८५ मिलियन युआन् आसीत् । यदि २०२४ तमे वर्षे कम्पनीयाः वित्तीयप्रतिवेदने लाभः शुद्धसम्पत्तयः च इत्यादयः सूचकाः अद्यापि नकारात्मकाः सन्ति तर्हि *एसटी जिंगफेङ्ग इत्यस्य सूचीकरणात् समाप्तेः जोखिमः भवितुम् अर्हति
st haoyuan (002700.sz) "कमप्रभावशाली" स्टॉकः अस्ति । २५ सितम्बर् दिनाङ्कात् परं चतुर्णां व्यापारदिनेषु केवलं एसटी हाओयुआन् एव नगरे निरन्तरं पतितः, यत् विपण्यस्य प्रवृत्तेः "विरुद्धं" धावति । कम्पनी मुख्यतया प्राकृतिकवायुसञ्चारः, वितरणं, विक्रयणं, गृहस्थापनव्यापारं च कुर्वन् अस्ति इति कथ्यते । बृहत्-शेयरधारकाणां निधि-कब्जानां समस्यायाः कारणात्, यस्याः समाधानं दीर्घकालं यावत् कर्तुं न शक्यते स्म, कम्पनीयाः स्टॉक्स्-सम्बद्धानां नियमानाम् अनुसारं एसटी-उपचारस्य अधीनाः आसन्
तदतिरिक्तं ३० सितम्बर् दिनाङ्के *एसटी टोङ्गमाई, *एसटी काओ, *एसटी होंगयांग्, *एसटी वेइहाई, *एसटी संशेङ्ग इत्येतयोः सर्वेषां शेयरमूल्यानि न्यूनानि अभवन् । सूचीकृतकम्पनीनां घोषणाभ्यः द्रष्टुं शक्यते यत् एतेषां पञ्चानां कम्पनीनां आन्तरिकनियन्त्रणेषु, परिचालनप्रदर्शने अन्येषु मौलिकविषयेषु च पर्याप्ताः "दोषाः" सन्ति, येषु भागधारकाणां सम्बन्धितपक्षानाञ्च नियन्त्रणेन गैर-सञ्चालननिधिषु कब्जा, अवैधप्रतिश्रुतिः, क्रमशः वर्षाणि च सन्ति हानिः, पुनर्गठन-अनुप्रयोगाः च प्रवेशः अन्ये च वित्तीय-शासन-विषयाणि।
२५ सितम्बर् तः ३० सितम्बर् पर्यन्तं समग्ररूपेण उदय-अवस्थायाः आधारेण नगरे केवलं १० स्टॉक्-मूल्यानां न्यूनता अभवत् । डाटाङ्ग् टेलिकॉम्, बाओबियन इलेक्ट्रिक् च विहाय अन्ये अष्टौ स्टॉक्स् सर्वे एसटी स्टॉक् सन्ति ।
विगतचतुर्णां व्यापारदिनेषु सर्वेषु स्टॉकेषु समग्ररूपेण शेयरमूल्ये सर्वाधिकं न्यूनतां प्राप्तवती अस्ति डाटाङ्ग टेलिकॉम (600198.sh) इति शेयर्। कम्पनीयाः मुख्यव्यापारे सुरक्षाचिप्व्यापारः विशेषसञ्चारव्यापारः च अन्तर्भवति । एकः राज्यस्वामित्वयुक्तः उद्यमः इति नाम्ना दताङ्ग दूरसंचारः पूर्वं राज्यस्वामित्वयुक्तस्य उद्यमसुधारस्य अवधारणायाः कारणेन ७ दैनिकसीमाः बन्दं कृतवान् अस्ति । २०२४ तमस्य वर्षस्य प्रथमार्धे गतवर्षस्य समानकालस्य तुलने कम्पनीयाः परिचालन-आयः ३३.२५% न्यूनः अभवत्, तथा च मूल-कम्पनीयाः कारणं शुद्धलाभः -६१.८१७४ मिलियन-युआन् आसीत्
बाओबियन इलेक्ट्रिक (600550.sh) मुख्यतया ट्रांसफार्मरस्य, सहायकसामग्रीणां च निर्माणे विक्रये च संलग्नः अस्ति । २०२२ तमे वर्षे २०२३ तमे वर्षे च बाओबियन इलेक्ट्रिक् इत्यस्य लाभस्य क्रमशः हानिः भविष्यति । डाटाङ्ग टेलिकॉम इत्यस्य सदृशं राज्यस्वामित्वस्य उद्यमसुधारस्य अवधारणायाः कारणेन अपि "आकाशगतिः" अभवत्, एकदा च १५ व्यापारदिनेषु ११ दैनिकसीमाः प्राप्ताः
ए-शेयरस्य तीव्रवृद्धेः असाधारणकालस्य सम्मुखे केचन जनाः मन्यन्ते यत् एते स्टॉक्स् "हरितवर्णाः" भवन्ति चेत् "तलं क्रेतुं" अद्यापि अवसराः सन्ति यद्यपि एसटी कम्पनी पुनर्गठनं कृत्वा परिचालनसुधारं कृत्वा स्वस्य स्टॉकमूल्ये पुनः उछालं प्राप्तुं शक्नोति तथापि निवेशकानां कृते लाभं दातुं शक्नोति। परन्तु यतः एसटी-शेयरैः प्रतिनिधित्वं कुर्वतां कम्पनीनां वित्तीयस्थितिः अन्ये च मौलिकाः सामान्यतया दुर्बलाः सन्ति, अथवा कानूनविनियमानाम् उल्लङ्घनस्य कारणेन नियामकसंस्थाभिः तेषु केन्द्रीकृताः सन्ति, अतः अस्य सम्भाव्यलाभस्य साक्षात्काराय समयस्य, संयुक्तकार्याणां च आवश्यकता भवति multiple factors, and has a high risk अनिश्चितता, निवेशकानां कृते अद्यापि संचालनकाले सावधानतायाः आवश्यकता वर्तते।
(लोकप्रिय समाचार·फेंगको वित्त संवाददाता xu yaowen)
(अस्मिन् लेखे ये मताः सन्ति ते केवलं सन्दर्भार्थं सन्ति, निवेशपरामर्शं न भवन्ति। निवेशः जोखिमपूर्णः अस्ति, अतः कृपया विपण्यां प्रवेशे सावधानाः भवन्तु!)