समाचारं

अनेकाः अभिलेखाः सेट् कुर्वन्तु! ए-शेयर-कारोबारः २.६ खरब आरएमबी आसीत्

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० सितम्बर् दिनाङ्कः इतिहासे अभिलेखितः दिवसः इति नियतिः अस्ति वयं बहुविधाः अभिलेखाः दृष्टवन्तः।
शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कः ८.०६% वर्धितः, ३,३०० बिन्दुभ्यः अतिक्रान्तः च, वर्षस्य कृते नूतनं उच्चतमं स्तरं स्थापितवान्;
चिनेक्स्ट् सूचकाङ्कः १५.३६% वर्धितः, इतिहासस्य बृहत्तमः एकदिवसीयवृद्धिः;
बीएसई ५० सूचकाङ्कः २२% अधिकं वर्धितः, इतिहासस्य बृहत्तमः एकदिवसीयवृद्धिः;
विपण्यस्य पूर्णदिवसस्य कारोबारः २.६ खरब युआन् अतिक्रान्तवान्, ऐतिहासिकं अभिलेखं स्थापितवान्;
व्यापारस्य प्रथमे ३५ निमेषेषु व्यापारस्य मात्रा एकं खरबं युआन् अतिक्रान्तवती, इतिहासे द्रुततमं एकखरब युआन् इति अभिलेखं स्थापितवान् ।
स्टॉकनिवेशकाः व्यापारे व्यस्ताः सन्ति, नेटिजनाः च टिप्पणीं कर्तुं व्यस्ताः सन्ति। सम्बद्धाः उष्णसन्धानाः एकस्य पश्चात् अन्यस्य आगताः, यत्र "ए-शेयर्स्", "ए-शेयर उन्मत्तगो" तथा "ए स्टॉक इन्वेस्टरः प्रातःकाले ५२०,००० कृतवान्" इति क्रमेण शीर्ष-उष्ण-अन्वेषणं जातम्
एतत् एकदिवसीयं अतिरिक्तं न भवति। २४ सेप्टेम्बर् दिनाङ्कात् आरभ्य ए-शेयर-विपण्यं विश्वस्य लाभेषु नेतृत्वं कृत्वा सुपर-प्रतिक्रमणं कृतवान् । ३० सितम्बर् दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं अस्मिन् अवधिमध्ये शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्के २१%, शेन्झेन्-घटकसूचकाङ्के ३०%, जीईएम-सूचकाङ्के च ४२% सञ्चितवृद्धिः अभवत् । .
यथा यथा शेयरबजारः उच्छ्रितः भवति तथा तथा अनेके "कृष्णाश्वाः" सन्ति ये दैनिकसीमायां निरन्तरं वर्धन्ते । यदि भवान् २३ दिनाङ्के कस्यचित् स्टॉकस्य क्रयणार्थं लक्षं व्ययितवान् तर्हि इदानीं द्विलक्षाधिकं स्यात् ।
उष्णबाजारस्य परिस्थितेः सम्मुखे किआनहाई कैयुआन् कोषस्य मुख्यार्थशास्त्रज्ञः याङ्ग डेलोङ्गः सानलिहे इत्यस्मै अवदत् यत् शीर्षप्रबन्धनेन अनुकूलनीतीनां श्रृङ्खला प्रकाशिता, येन निवेशकानां अपेक्षाः बहुधा विपर्यस्ताः अभवन्। "विपण्यं गम्भीररूपेण अतिविक्रयितम् इति विचार्य एकदा दीर्घकालं यावत् उत्साहः उत्पन्नः जातः चेत् निवेशकाः उत्साहिताः भविष्यन्ति इति स्वयमेव स्पष्टम् अस्ति।"
यदा राज्यपरिषदः सूचनाकार्यालयेन २४ सितम्बर् दिनाङ्के पत्रकारसम्मेलनं कृतम्, तदा आरभ्य मौद्रिकनीतिः, अचलसम्पत्नीतिः, पूंजीबाजारनीतिः च सर्वाणि अन्तिमेषु दिनेषु प्रारब्धाः, आरआरआर-व्याजदरे कटौती च आधिकारिकतया कार्यान्विताः सन्ति
२९ सितम्बर् दिनाङ्के सायं केन्द्रीयबैङ्केन वित्तीयपरिवेक्षणस्य राज्यप्रशासनेन सह मिलित्वा अचलसम्पत्त्याः स्थिरीकरणाय "बृहत् उपहारपैकेज्" प्रस्तुतम्, यत्र विद्यमानबन्धकव्याजदराणि न्यूनीकर्तुं बङ्कानां मार्गदर्शनं कृत्वा बंधकस्य न्यूनतमपूर्वभुगतानानुपातस्य एकीकरणं च अन्तर्भवति ऋणं १५% यावत्। प्रथमस्तरीयाः त्रीणि नगराणि शाङ्घाई, शेन्झेन्, ग्वाङ्गझौ च आधिकारिकतया रात्रौ विलम्बेन आवासक्रयणप्रतिबन्धेषु समायोजनस्य घोषणां कृतवन्तः ।
एताः नीतयः प्रभावीरूपेण पूंजीबाजारस्य तरलतायाः दबावस्य अल्पकालिकवित्तपोषणस्य च दबावस्य निवारणं करिष्यन्ति, तथा च विपण्यजोखिमस्य भूखं वर्धयिष्यन्ति। अस्य अपि अर्थः अस्ति यत् अचलसम्पत्विपण्यस्य स्थिरीकरणस्य मार्गदर्शनस्य अतिरिक्तं नीत्या सम्पत्तिमूल्यांकनस्य धनप्रभावस्य च अन्यं मार्गं विस्तृतं कृतम् अस्ति - शेयरबजारम्।
अधुना शेयरबजारः तीव्रगत्या वर्धमानः अस्ति तथा च धनप्रभावः मुक्तः भवति, येन निवेशकानां उपभोगस्य इच्छा वर्धते, तस्मात् घरेलुमागधा वर्धते, राष्ट्रियदिवसस्य समये सांस्कृतिकपर्यटनविपण्ये "अग्निः" योजितः भविष्यति
केचन नेटिजनाः उन्नयनस्य स्क्रीनशॉट् स्थापयित्वा अवदन् यत् "ए-शेयर्स् अद्यकाले एतावत् प्रभावशालिनः सन्ति, अहं स्वव्ययेन श्वः परदिनस्य टिकटं अपग्रेड कृतवान्..."
सुवर्णापेक्षया आत्मविश्वासः अधिकः महत्त्वपूर्णः अस्ति। एकदा शेयरबजारस्य जीवनशक्तिः वर्धते तदा न केवलं उपभोगं चालयिष्यति, अपितु "वित्तीयक्रियाकलापः, आर्थिकक्रियाकलापः" इत्यस्य सकारात्मकप्रतिक्रियाप्रभावस्य विमोचनं अपि प्रवर्धयिष्यति
अस्मिन् वर्षे आरम्भात् चीनस्य अर्थव्यवस्थायाः प्रभावी माङ्गल्यम् अद्यापि अपर्याप्तम् अस्ति, तस्य पुनर्प्राप्तिः च केचन कष्टानि, आव्हानानि च सम्मुखीकुर्वन्ति निवेशकानां भावना भविष्यस्य अपेक्षायाः आधारेण मन्दं भवति।
अद्यतनकाले अनेके बङ्काः निक्षेपस्य बृहत्-मूल्यानां प्रमाणपत्राणां "स्थानांतरण-तरङ्गं" आरब्धवन्तः, बैंक-प्रतिभूति-हस्तांतरण-सूचकाङ्कः मासे मासे तीव्ररूपेण उच्छ्रितः अस्ति, दलाली-व्यापारविभागैः च खाता-उद्घाटनस्य उल्लासः पुनः सजीवः अभवत् the stock market पुनः वास्तवमेव उष्णः जातः।
शेयरबजारस्य आकारस्य वृद्धिः वित्तपोषणस्य आवश्यकताभिः अधिकतया मेलनं करिष्यति, येन उद्यमानाम्, विशेषतः प्रौद्योगिकीकम्पनीनां अभिनवविकासः प्रवर्धितः भविष्यति।
एकतः घरेलुमाङ्गं उत्तेजयति, अपरतः औद्योगिकविकासं प्रवर्धयति यदा विपण्यं सद्चक्रं निर्माति तदा वास्तविक अर्थव्यवस्था "जीवन्ती" भवति ।
आर्थिकवृद्धिं प्रोत्साहयितुं मौद्रिकनीतेः प्रभावः द्रष्टव्यः अस्ति, यदा तु निवेशस्य उपभोक्तृमागधायाश्च उत्तेजने वित्तनीतेः प्रभावः प्रायः तत्कालः भवति
मौद्रिकनीतेः आरम्भानन्तरं विपणः अपेक्षां करोति यत् अक्टोबर् मासे वृद्धिशीलवित्तनीतीनां कृते महत्त्वपूर्णः अवलोकनकालः भविष्यति।
यदि अधिकानि अनुकूलनीतयः कार्यान्विताः भवन्ति तर्हि विपण्यस्थितेः अधिकं समर्थनं भविष्यति तथा च आर्थिकजीवनशक्तिः अधिकं विस्फोटयिष्यति इति अपेक्षा अस्ति।
फेडरल् रिजर्व् इत्यनेन व्याजदरे कटौतीचक्रं आरब्धम्, वैश्विकपुञ्जी च निवेशस्य अवसरान् अन्विष्यति । ए-शेयर्स्, प्रमुखवैश्विकपूञ्जीविपण्येषु मूल्याङ्कनविषादरूपेण, अनुकूलतां प्राप्तवन्तः । डीबीएसबैङ्कस्य मुख्यनिवेशकार्यालयेन सान्लिहे इत्यस्मै उक्तं यत् २०२४ तमस्य वर्षस्य चतुर्थे त्रैमासिके डीबीएस एशियायाः शेयरबजारेषु स्वस्य धारणावर्धनस्य विषये विचारं करिष्यति।
संस्थानां मतं यत् आन्तरिकबाह्यस्रोताभ्यां प्राप्ताः एते वृद्धिशीलाः निधिः चतुर्थे त्रैमासिके ए-शेयर-विपण्यस्य विकासाय अपि च अर्थव्यवस्थायाः अपि अधिकानि सम्भावनाः आनयिष्यन्ति |.
("सन्लिहे" स्टूडियो) २.
प्रतिवेदन/प्रतिक्रिया