"बैङ्क-प्रतिभूति-हस्तांतरणं विफलम्" इति निवेशकाः स्थले एव धनं स्थानान्तरयितुं बैंक-काउण्टर्-मध्ये समुपस्थिताः? अनेके बङ्काः प्रतिक्रियाम् अददुः
2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"बैङ्के बहुजनाः सन्ति" तथा च "बहवः जनाः ये बैंकप्रतिभूतिस्थापनं कर्तुं असफलाः अभवन् ते तत् नियन्त्रयितुं घटनास्थले आगतवन्तः"... अद्यत्वे यदा ए-शेयर-व्यवहारः निरन्तरं उष्णः अभवत् तथा च नूतनानि ऐतिहासिक-अभिलेखानि एकं स्थापितवन्तः अन्यस्य पश्चात् बैंककाउण्टरेषु स्थानान्तरणं सम्पादयन्तः जनानां संख्यायां वृद्धिः इति वार्ता अपि शीघ्रमेव अन्तर्जालद्वारा प्रसारिता ।
चीनव्यापारसमाचारस्य संवाददातारः बहुभ्यः बङ्केभ्यः ज्ञातवन्तः यत् "स्थानांतरणविफलता" वास्तवमेव सत्यम्, परन्तु स्थले काउण्टर-सञ्चालकानां वृद्धिः राष्ट्रियदिवसस्य अवकाशस्य समीपगमनेन सह अपि तस्य दिवसस्य स्थानान्तरणसीमायाः च सम्बन्धी भवितुम् अर्हति
चाइना मर्चेन्ट्स् बैंकस्य मुख्यकार्यालयस्य एकः कर्मचारी चाइना बिजनेस न्यूज इत्यस्मै अवदत् यत् अद्य अपराह्णे प्रायः ३:०२ वादने तस्मै कम्पनीतः सूचना प्राप्ता यत् तस्याः बैंक-प्रतिभूति-स्थानांतरण-व्यवस्थायाः मरम्मतं कृतम् इति। व्यक्तिः अवदत् यत् यद्यपि अधिकांशनिधिस्थापनं सामान्यप्रक्रिया पुनः आरब्धा तथापि केचन ग्राहकाः सन्ति येषां निधिः अद्यापि न आगतः। व्यापारार्थं "citic securities" इत्यस्य उपयोगं कुर्वतां निवेशकानां कृते, अन्यदलालीसेवानां उपयोगं कुर्वतां ग्राहकानाम् कृते निधिः 10 p.m.
व्यक्तिः अपि व्याख्यातवान् यत् अद्य प्रातः १० वादनस्य समीपे अस्मिन् एव काले प्रचलितव्यापारस्य असामान्यतया बृहत् परिमाणस्य कारणात् स्थानान्तरणसेवा अस्थायीरूपेण असुचारु आसीत्। यद्यपि इदानीं व्यवस्थायाः पूर्णतया मरम्मतं कृतम् अस्ति तथापि केषाञ्चन दलालीसंस्थानां धनप्राप्त्यर्थं विलम्बः अभवत् । व्यक्तिः इदमपि अवदत् यत् व्यावसायिकमात्रायां हाले एव वर्धमानेन वास्तवमेव प्रणाल्यां अतिरिक्तदबावः स्थापितः, येन सेवायाः "अन्तरालस्य" "अवरोधसमयस्य" च जोखिमः वर्धितः
चीननिर्माणबैङ्कस्य प्रतिभूतिहस्तांतरणव्यापारसम्बद्धः एकः व्यक्तिः अवदत् यत् अद्य प्रातः लेनदेनस्य मात्रायां वर्धमानस्य कारणेन केचन सेवाः संक्षेपेण बाधिताः वा विलम्बिताः वा अभवन्, येन केषाञ्चन ग्राहकानाम् निधिस्थानांतरणसञ्चालनं प्रभावितम्। एतस्याः स्थितिः प्रतिक्रियारूपेण चीननिर्माणबैङ्केन सायं ४ वादनस्य समीपे सूचना प्राप्ता, तस्मिन् दिने विपण्यस्य बन्दीकरणानन्तरं प्रतिभूतिव्यापारिभिः तस्य नियन्त्रणं भविष्यति। अद्य प्रातःकाले व्यवहारस्य परिमाणस्य तीव्रवृद्ध्या एतादृशी स्थितिः अभवत् यत् "बैङ्कद्वारा स्थानान्तरिताः प्रतिभूतयः प्राप्तुं न शक्यन्ते, तथा च बैंके स्थानान्तरिताः प्रतिभूतयः समये प्राप्तुं न शक्यन्ते" इति व्यक्तिः अवदत्
चीनस्य बैंकस्य एकः विक्रेता अवदत् यत् "अद्यत्वे व्यापारं सम्पादयितुं अधिकाः ग्राहकाः आगच्छन्ति खलु, परन्तु एतत् सम्भवति यत् यथा यथा राष्ट्रियदिवसस्य अवकाशः समीपं गच्छति तथा तथा अधिकाः ग्राहकाः पूर्वमेव व्यापारं सम्पादयन्ति। तथापि अद्यतनकाले शेयरबजारः खलु अतीव लोकप्रियः अस्ति, तथा च अधिकाः स्टॉकखाताग्राहकाः सन्ति इदमपि भवितुम् अर्हति यत् स्थानान्तरणसीमायाः कारणात् अधिकाः ग्राहकाः राशिवृद्धिं सम्पादयितुं बैंकं प्रति आगच्छन्ति।
चीननिर्माणबैङ्कस्य व्यक्तिगतऋणस्य अन्यः कर्मचारी अवदत् यत् स्थलस्थव्यापारसञ्चालकानां संख्या वास्तवमेव वर्धिता अस्ति, तथा च मन्यते यत् स्थानान्तरणव्यापारं नियन्त्रयन्तः ग्राहकानाम् वृद्धिः सामान्या अस्ति, मुख्यतया शेयरबजारस्य हाले प्रभावस्य कारणात्।
(अयं लेखः china business news इत्यस्मात् आगतः)