समाचारं

डोङ्ग युहुई पुनः "पलटितः", उपभोक्तृभ्यः कीदृशस्य लंगरस्य आवश्यकता अस्ति?

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कदाचित् सफलता असफलता च जनानां कृते निर्धारितं भवति।
weibo स्क्रीनशॉट
युन्नान डॉट कॉम टीकाकार जू युनफेई
अधुना एव डोङ्ग युहुई पुनः उष्णसन्धानं कृतवान् अस्ति । प्रथमं सः लाइवप्रसारणस्य समये अवदत् यत्, "खाद्यसंयोजकानाम् आसुरीकरणं मा कुरुत। राष्ट्रियमानकस्य अन्तः किमपि नास्ति।"द्वितीयं, सः मैडम क्यूरी इत्यस्य परिचयं कृतवान् तथा च केवलं २ निमेषेषु त्रीणि गलत् ज्ञानबिन्दवः कृतवान्: मैडम क्यूरी इत्यनेन यूरेनियमस्य आविष्कारः कृतः एक्स-रे-यन्त्रेण साहित्ये नोबेल्-पुरस्कारः प्राप्तः । किञ्चित्कालं यावत् डोङ्ग युहुई जनमतस्य अग्रणीः अभवत् । यदा डोङ्ग युहुई लोकप्रियः अभवत् तदा आरभ्य सः किमपि न वदति चेत् अपि तत् जनमतस्य उष्णचर्चाम् उत्पन्नं कर्तुं शक्नोति।
डोङ्ग युहुई पूर्वं प्राच्यचयनस्य तारका-लंगरः आसीत् । परन्तु अद्यतनकाले डोङ्ग युहुई बहुधा "पलटितः" अस्ति तं अन्तर्जालमाध्यमेन। अनिर्वचनीयं यत् यथा सार्वजनिकव्यक्तिः, ई-वाणिज्यस्य लंगराः, विशेषतः केचन शीर्षस्थलंगराः, "आवर्धककाचस्य" अधः स्ववचनानां कर्मणां च परीक्षणं कुर्वन्ति यदा कदा लघु त्रुटिः क्षन्तुं शक्यते, परन्तु यदि समस्याः बहुवारं भवन्ति तर्हि आत्मचिन्तनम् अपेक्षितः । डोङ्ग युहुई इत्यस्य "पलटने" विक्रेता इति नाम्ना सः स्पष्टतया अवदत् यत् वस्तुनिष्ठरूपेण एतत् सत्यं भवितुम् अर्हति, परन्तु तस्य स्थितितः न्याय्यं चेत्, एतत् केवलं उपभोक्तृन् क्लान्तं करिष्यति। तदतिरिक्तं ये जनाः स्वं "साहित्यिकजनाः" इति मन्यन्ते ते स्वसांस्कृतिकज्ञानेन निराशाः भवन्ति, न च गहनं ज्ञानम् ।
अन्तर्जालयुगे सार्वजनिकव्यक्तिभ्यः आरभ्य सामान्यजनाः यावत् सर्वे अवतारनिर्माणं कर्तुं प्रीयन्ते । परन्तु चरित्रनिर्माणं द्विधातुः खड्गः अपि अस्ति यत् "यदि भवन्तः मुकुटं धारयितुम् इच्छन्ति तर्हि तस्य भारं वहन्तु" इति। यदि भवन्तः ध्यानं आकर्षयितुं यातायातस्य आकर्षणार्थं व्यक्तित्वस्य उपरि अवलम्बितुं इच्छन्ति तर्हि भवन्तः संवीक्षणं कालपरीक्षां च सहितुं अर्हन्ति ।
कम्पनीविपणनं वा सार्वजनिकसंपदा वा, यतः डोङ्ग युहुई इत्यस्य पूर्वमेव पठनप्रियः, संस्कृतः च व्यक्तित्वः अस्ति, अतः सः निरन्तरं स्वं समृद्धं कर्तुं, स्वस्य उन्नतिं कर्तुं, स्वस्य प्रतिबिम्बं पूर्णतरं कर्तुं च अर्हति, एतत् तण्डुलस्य कटोरा खादित्वा सः स्वस्य अवश्यमेव स्थापयितव्यः job steady. सत्यं वक्तुं शक्यते यत् न केवलं डोङ्ग युहुई, अन्तिमेषु वर्षेषु लंगरस्य "पलटनस्य" बहवः घटनाः अभवन् । मूलकारणं ई-वाणिज्यस्य तीव्रविकासः, लंगरस्य सामूहिकं उत्पादनं, अत्यधिकविपणनम् च अस्ति । यदि न्यूनाः आकर्षकाः नौटंकीः आसन्, मालविक्रयस्य सारं प्रति पुनः आगच्छन्ति स्म तर्हि कदाचित् लंगरस्य "दुर्घटना" न्यूनानि भवितुम् अर्हन्ति स्म ।
उपभोक्तृभ्यः कीदृशस्य लंगरस्य आवश्यकता भवति ? अवश्यं सर्वेषां आवश्यकताः भिन्नाः सन्ति केचन जनाः एकस्मिन् दृश्ये मनोरञ्जनं शॉपिङ्गं च कर्तुम् इच्छन्ति, केचन तु केवलं किमपि क्रीत्वा गन्तुं इच्छन्ति । उपभोक्तृविकल्पानां विविधतायाः कारणात् एव अधुना विपण्यां लाइवप्रसारणकक्ष्याः समृद्धाः रङ्गिणः च सन्ति । एकं वस्तु स्पष्टम् अस्ति यत् उपभोक्तृभिः रोचते यः लंगरः सः उत्तमः उत्पादः विक्रेतुं शक्नोति इति लंगरः भवितुमर्हति । एकतः भवन्तः उत्पादस्य सम्यक् परिचयं कर्तुं समर्थाः भवेयुः। यदि भवान् शकटं अश्वस्य पुरतः स्थापयति तर्हि लाइव प्रसारणकक्षः केवलं एकः एव भविष्यति अपरपक्षे लंगरानाम् अन्तःकरणं उत्तरदायित्वस्य च भावः भवितुमर्हति, उत्पादस्य गुणवत्तां कठोररूपेण नियन्त्रयति, प्रशंसकानां विश्वासं च न त्यजति। ये लंगराः मालम् सम्यक् वहितुं शक्नुवन्ति, उत्तमवस्तूनि च वितरितुं शक्नुवन्ति ते एव लंगराः भवितुम् अर्हन्ति येषां द्रष्टुम् अधिकांशः उपभोक्तारः इच्छन्ति ।
ई-वाणिज्य-उद्योगः अद्यापि पूर्ववर्षेभ्यः तुलने अयं पटलः प्रवेशः सुकरः न भवेत् एतेन केचन लंगराः विशेषज्ञतायाः परिष्कारस्य च दिशि निरन्तरं अन्वेषणं कर्तुं, स्वक्षमतासु निरन्तरं सुधारं कर्तुं च बाध्यन्ते अन्ततः व्यक्तित्वम् इत्यादीनि वस्तूनि अतीव भंगुराणि भवन्ति, कदाचित् व्यक्तिस्य डिजाइनस्य सफलता असफलता वा अपि व्यक्तिस्य डिजाइनः भवति सर्वेषां ई-वाणिज्य-लंगराः अवगन्तुं अर्हन्ति यत् केवलं निष्कपटता, सच्चा प्रतिभा, व्यावहारिकशिक्षणं च निश्चितकौशलं भवति, ते च करिष्यन्ति "पलटने" प्रवणाः न भवेयुः।
caiyun online review इत्यत्र प्रकाशिताः सर्वे लेखाः केवलं लेखकस्य व्यक्तिगतदृष्टिकोणानां प्रतिनिधित्वं कुर्वन्ति तथा च अस्याः वेबसाइट् इत्यस्य स्थितिना सह किमपि सम्बन्धः नास्ति। caiyun online review इत्यत्र ध्यानं दातुं स्वागतम्, तथा च yncywp.
प्रतिवेदन/प्रतिक्रिया