समाचारं

हुवावे : मेङ्ग वान्झोउ २०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य १ दिनाङ्कात् २०२५ तमस्य वर्षस्य मार्च-मासस्य ३१ दिनाङ्कपर्यन्तं परिवर्तनीय-अध्यक्षरूपेण कार्यं करिष्यति ।

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कम्पनीयाः परिवर्तनशीलस्य अध्यक्षस्य कर्तव्यविषये घोषणा

कम्पनीयाः घूर्णन-अध्यक्ष-प्रणाल्याः अनुसारं सुश्री मेङ्ग वान्झोउ २०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य प्रथमदिनात् २०२५ तमस्य वर्षस्य मार्च-मासस्य ३१ दिनाङ्कपर्यन्तं परिवर्तनीय-अध्यक्षरूपेण कार्यं करिष्यति । परिवर्तनशीलः अध्यक्षः स्वस्य कार्यकाले कम्पनीयाः शीर्षनेता भवति, कम्पनीयाः निदेशकमण्डलस्य, बोर्डस्य स्थायीसमितेः च अध्यक्षतां करोति

संलग्नम् : सुश्री मेङ्ग वानझोउ इत्यस्य जीवनवृत्तम्

मेङ्ग वान्झोउ हुआझोङ्ग विज्ञानप्रौद्योगिकीविश्वविद्यालयात् स्नातकोत्तरपदवीं प्राप्तवान् । १९९३ तमे वर्षे हुवावे-कम्पनीयां सम्मिलितः । सः क्रमशः कम्पनीयाः अन्तर्राष्ट्रीयलेखानिदेशकः, हुवावे हाङ्गकाङ्गस्य मुख्यवित्तीयपदाधिकारी, लेखाप्रबन्धनविभागस्य अध्यक्षः च अभवत् । सः सम्प्रति कम्पनीयाः उपाध्यक्षः, घूर्णनाध्यक्षः, सीएफओ च इति कार्यं करोति ।

२००३ तमे वर्षात् मेङ्ग वान्झोउ इत्यनेन वैश्विकरूपेण एकीकृतस्य हुवावे वित्तीयसङ्गठनसंरचनायाः, प्रक्रियायाः, प्रणालीयाः, सूचनाप्रौद्योगिकीमञ्चस्य च स्थापनायाः नेतृत्वं कृतम् अस्ति । २००७ तः २०१४ पर्यन्तं मेङ्ग वान्झोउ इत्यनेन वैश्विकरूपेण हुवावे इत्यत्र ifs (integrated financial services) सुधारस्य प्रचारः कृतः, येन परिष्कृतप्रबन्धनं हुवावे इत्यस्य निरन्तरवृद्धेः जीनेषु अन्यतमं जातम्

२०१४ तमे वर्षे मेङ्ग वानझोउ इत्यनेन हुवावे इत्यस्य आँकडारूपान्तरणस्य नेतृत्वं कृत्वा "एकस्मात् छिद्रात् बहिः संख्याः" प्राप्तुं, आँकडानां कम्पनीयाः सामरिकसम्पत्त्याः कृते च सम्पूर्णं आँकडाप्रबन्धनप्रणाली स्थापिता अस्मिन् एव काले सा वित्तीयसङ्गठनानि आन्तरिकवित्तीयप्रतिवेदननियन्त्रणं, लेखा तथा वास्तविकसङ्गतिः, पूंजीप्रबन्धनं करप्रबन्धनं च इत्यादीनां सुधारपरियोजनानां माध्यमेन व्यावसायिकसाझेदाराः मूल्यसमायोजकाः च भवितुम् सक्षमं कृतवती, येन विश्वे द्रुतगतिना स्थिरविकासाय च कम्पनीव्यापारस्य समर्थनं कृतम् .

२०१९ तः वर्तमानपर्यन्तं मेङ्ग वान्झोउ इत्यनेन कम्पनीयाः सामरिकदृष्टेः दीर्घकालीनविकासयोजनायाः च अनुरूपं वित्तीयडिजिटाइजेशनस्य समग्रं खाका निर्मितम् अस्ति जोखिम-जाँच-निर्माणस्य तथा जोखिम-नियन्त्रण-प्रतिरूपस्य निर्माणस्य माध्यमेन बुद्धिमान् परिचालन-प्रबन्धनस्य निर्णय-निर्माणस्य च साकारीकरणाय आँकडा-पारदर्शितायाः वास्तविकस्य च आधारेण एकीकृत-युद्ध-कमाण्ड-मञ्चस्य स्थापनां कर्तुं -time interaction समन्वितसञ्चालनं प्रमुखवित्तीयसञ्चालनपरिदृश्यानां त्रिविमकमाण्डं च सक्षमं करोति।

तस्याः नेतृत्वे हुवावे वित्तं विश्वस्य प्रमुखं डिजिटलं बुद्धिमान् च वित्तीयसङ्गठनं जातम्, यत् हुवावे कृते ठोसविश्वसनीयं परिचालनमूलं निर्मितवान् तथा च नूतनयुगे कम्पनीयाः रणनीतयः साकारं कर्तुं साहाय्यं कृतवान्

(स्रोतः : हुवावे आधिकारिकजालस्थलम्)

प्रतिवेदन/प्रतिक्रिया