समाचारं

राष्ट्रदिवसस्य समये यात्रायै नूतनं स्थानम्! बीजिंगस्य प्रथमस्य पर्वतस्य हरितमार्गस्य परीक्षणसञ्चालनम्

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० सितम्बर् दिनाङ्के नगरस्य प्रथमस्य पर्वतस्य हरितमार्गस्य क्षिशान् ग्रीनवे इत्यस्य शिजिङ्गशान् विभागः परीक्षणसञ्चालनाय उद्घाटितः । अस्य पर्वतस्य पार्श्वे निर्मितः अस्ति यस्य कुलदीर्घता ४०.२ किलोमीटर् अस्ति , सुन्दरं शरददृश्यं च ।
शीशान ग्रीनवे शिजिंगशान अनुभागक्षिशान्-हरितमार्गस्य शिजिङ्गशान्-खण्डः पूर्वे उत्तरे च हैडियनमण्डले बीजिंग-झिशान्-राष्ट्रिय-वन-उद्यानेन सह, दक्षिणे प्रत्यक्षतया बडाचु-मियान्मेन्कोउ-ऐतिहासिक-सांस्कृतिक-खण्डैः सह, पश्चिमदिशि च पुष्पसमुद्रेण सह सम्बद्धः अस्ति मेन्टौगौ-नगरं प्राप्तुं शिजिङ्गशान्-नगरस्य मध्ये । विद्यमानपर्वतमार्गैः सह मिलित्वा शिजिंगशानमण्डलस्य पश्चिमभागे बडाचुः, शुआङ्गक्वानमन्दिरं, दानमन्दिरं, वानशान्सेतुः, नानमाचाङ्गजलाशयः, लालासरोवरजलाशयः च इत्यादीनि मनोरमस्थानानि सम्बध्दयति
क्षिशान् ग्रीनवे इत्यस्य शिजिङ्गशान्-खण्डः तस्य लक्षणानाम् आधारेण उपत्यकारेखासु, कूर्चारेखासु च विभक्तः अस्ति । उपत्यकारेखा हरितमार्गस्य सारः अस्ति । मार्गे नानमचाङ्गजलाशयस्य जलं तथा च भवतः पादैः गुरगुरति गलसाङ्गपुष्पैः, जिन्नियाभिः सह वसन्तैः निर्मितं, दृश्यं कदाचित् विस्तृतं कदाचित् सघनवनैः च परितः भवति यथा त्वं गच्छसि तथा अनुभवः।
हरितमार्गयोः मध्ये इस्पातस्य फलकमार्गस्य अतीव भिन्नः खण्डः अस्ति अभिरुचिः। शिजिंगशान-जिल्ला-भूदृश्य-ब्यूरो-प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् एषः डिजाइनः प्रकाशस्य जलस्य च उत्तम-सञ्चारार्थं भवति, यत् पारम्परिक-काष्ठ-फलक-मार्गस्य अपेक्षया वनस्पति-वृद्ध्यर्थं अधिकं अनुकूलम् अस्ति, एतेन प्रकृतेः सम्मानस्य, अनुपालनस्य च अवधारणा अपि प्रतिबिम्बिता अस्ति प्रकृतिः क्षिशान् ग्रीनवे इत्यस्य निर्माणे .
रिजलाइनः पूर्वं मृतमार्गमार्गं उद्घाट्य, निर्मितपर्वतपन्थानां पूरकं कृत्वा हैडियनमण्डलेन सह सम्बद्धं कृत्वा क्षिशान्-नगरस्य कुइवेई-पर्वतः, हुटौ-पर्वतः इत्यादीनां मुख्य-परिदृश्य-नोड्-इत्येतत् तथा च अन्येषां संसाधनानाम् एकस्मिन् जालपुटे संयोजयति
हरितमार्गस्य निर्माणं स्थानीयसांस्कृतिकलक्षणं पूर्णतया प्रतिबिम्बयति उदाहरणार्थं वानशान् सेतुः जिन् राजवंशस्य निर्मितः प्राचीनः सेतुः अस्ति तथा च पश्चात् किङ्ग् राजवंशस्य गुआंगक्सू कालखण्डे पुनर्निर्माणः अभवत् पूर्वदिशि वानशान् सेतुद्वारा अयं पारम्परिकः प्राचीनः धूपमार्गः अस्ति । ग्रीनवे इत्यस्य मध्ये ८ नोड्स् अपि सन्ति : "रुशुई", "चेरिशिंग् द फ्लो", "कोङ्गजियान्", "स्पार्स शैडो", "लिस्टनिंग् टु मेपल्", "क्सियाङ्ग्ज़ुई", "स्प्रिंग् डॉन्" तथा "जिआन्जिया", तथा च the "cuiwei painting" cuiwei mountain viewing platform, " अत्र त्रयः दृश्यमञ्चाः सन्ति: "qingsongshanlan" qingsongling दृश्यमञ्चः तथा "hufeng chaoxi" hutoushan दृश्यमञ्चः। मार्गे प्रकृतेः सुन्दरदृश्यानां आनन्दं लब्धुं शक्नुवन्ति, हुटौ पर्वतदर्शनमञ्चात् बीजिंग-नगरस्य आकाशरेखां च द्रष्टुं शक्नुवन्ति ।
"क्षिशान् ग्रीनवे प्राकृतिक-आक्सीजन-पट्टिकायां स्थितः अस्ति, यत्र वसन्तऋतौ पुष्पाणि प्रफुल्लितानि, ग्रीष्मकाले हरितवृक्षाः, शरदऋतौ रजतवनानि, शिशिरे रजतेन आच्छादितानि च सन्ति । मार्गे प्राकृतिकपारिस्थितिकीपर्वतस्य आनन्दं लब्धुं शक्नुवन्ति चतुर्षु ऋतुषु विशेषताभिः सह landscape." सीपीपीसीसी शिजिंगशान-मण्डलस्य उपाध्यक्षः, जिला-भूदृश्य-हरितीकरण-ब्यूरो-निदेशकः च माओ-क्सुआन् इत्यनेन उक्तं यत् क्षिशान्-ग्रीनवे-मार्गः अपि मन्द-यात्रा-प्रणाली अस्ति, या प्रकृतिं, मानवतां, नगरीय-दृश्यं च एकीकृत्य स्थापयति .इदं शिजिंगशान-मण्डलस्य “आर्ध-दृश्यस्य आर्ध-नगरस्य च” उज्ज्वलं नूतनं व्यापारपत्रं भविष्यति ।
तत् संवाददाता ज्ञातवान्अस्मिन् वर्षे मेमासे अनुमोदितायाः बीजिंग-ग्रीनवे-प्रणाली-विशेष-योजनायाः अनुसारं, नगरं केन्द्रीय-अक्षं, तस्य विस्तार-ग्रीनवे च सहितं दश-नगरपालिका-स्तरीय-ब्राण्ड्-ग्रीनवे-निर्माणं शीघ्रं करिष्यतिक्षिशान् हरितमार्गस्य शिजिङ्गशान्-खण्डः क्षिशान् योङ्गडिङ्ग्-नद्याः सांस्कृतिकमेखला-हरितमार्गस्य महत्त्वपूर्णः भागः अस्ति । क्षिशान् योङ्गडिङ्ग् नदी सांस्कृतिकमेखला ग्रीनवे मेन्टौगौतः आरभ्य शिजिंगशान्, फेङ्गताई, डाक्सिङ्ग्, फाङ्गशान् इत्यादीन् क्षेत्रान् योङ्गडिङ्ग् नदीयाः अधः प्रवाहं सम्बध्दयति, राजधानीयां पादचारीमार्गं निर्माति नवनिर्मितः क्षिशान् ग्रीनवे शिजिंगशान् खण्डः प्लस् शिजिंगशान् मण्डले विद्यमानाः पर्वतमार्गाः कुलम् ७५ किलोमीटर् यावत् सन्ति ।
स्रोतः - बीजिंग दैनिक ग्राहक
संवाददाताः सूर्य युन्के, वू दी
प्रतिवेदन/प्रतिक्रिया