केन्द्रीयबैङ्कः : सितम्बरमासे मुक्तबाजारे सर्वकारीयबन्धकक्रयणस्य शुद्धक्रयणमात्रा २०० अरब युआन् आसीत् ।
2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनस्य जनबैङ्कः मासद्वयं यावत् क्रमशः मुक्तविपण्यसरकारीबन्धनव्यवहारेषु बन्धकानां शुद्धक्रेता अस्ति ।
३० सितम्बर् दिनाङ्के चीनस्य जनबैङ्केन कोषबन्धकानां क्रयविक्रयविषये घोषणा कृता यत् मौद्रिकनीतेः प्रतिचक्रीयसमायोजनं वर्धयितुं बैंकव्यवस्थायां उचितं पर्याप्तं च तरलतां निर्वाहयितुम् चीनदेशस्य जनबैङ्कः प्रारब्धः open market treasury bond buying and selling operations in september 2024, with the net sales in the whole month क्रीत बन्धकानां मुद्रामूल्यं 200 अरब युआन् अस्ति।
केन्द्रीयबैङ्केन अगस्तमासे आधिकारिकतया मुक्तबाजारसरकारीबन्धकक्रयणविक्रयकार्यक्रमः आरब्धः । मासे मुक्तबाजारव्यापारे केभ्यः प्राथमिकव्यापारिभ्यः अल्पकालिककोषबन्धनानि क्रीतानि, दीर्घकालीनकोषबन्धनानि च मासे पूर्णे क्रीतानां बन्धकानां शुद्धमुद्रामूल्यं १०० अरब युआन् आसीत्
केन्द्रीयबैङ्कस्य गवर्नर् पान गोङ्गशेङ्गः २४ सितम्बर् दिनाङ्के राज्यपरिषदः सूचनाकार्यालयस्य पत्रकारसम्मेलने अवदत् यत् अन्तिमेषु वर्षेषु मम देशस्य वित्तीयबाजारस्य तीव्रविकासेन सह बन्धकविपण्यस्य परिमाणं गभीरता च क्रमेण वर्धिता अस्ति। केन्द्रीयबैङ्कः कोषबन्धनानि क्रयति विक्रयति च गौणविपण्यद्वारा आधारमुद्रां च विमोचयति शर्ताः क्रमेण परिपक्वाः अभवन् । वर्तमान समये चीनस्य जनबैङ्केन सर्वकारीयबन्धकानां क्रयविक्रयणं स्वस्य मौद्रिकनीतिसाधनपेटिकायां समाविष्टं कृत्वा परीक्षणकार्यक्रमः आरब्धः अस्माकं कार्याणि अतीव पारदर्शीनि सन्ति, तथा च चीनस्य जनबैङ्कस्य जालपुटं सर्वेषां कृते उद्घाटितम् अस्ति। वयं वित्तमन्त्रालयेन सह सर्वकारीयबन्धकानां निर्गमनतालस्य, अवधिसंरचनायाः, संरक्षणव्यवस्थायाः इत्यादीनां अध्ययनार्थं अनुकूलनार्थं च कार्यं कुर्मः। चीनस्य जनबैङ्कस्य द्वितीयकविपण्ये कोषबन्धनक्रयणविक्रयस्य सम्पूर्णा प्रक्रिया क्रमेण भविष्यति।
२०२४ तमे वर्षे चीनस्य जनबैङ्कस्य मौद्रिकनीतिसमितेः तृतीयत्रिमासे नियमितसमागमे "मौद्रिकनीतिसाधनपेटिकां समृद्धीकर्तुं, सर्वकारीयबाण्ड्विक्रयणं कर्तुं, दीर्घकालीनउत्पादने परिवर्तनं प्रति ध्यानं दातुं च" प्रस्तावितं
चाइना पोस्ट सिक्योरिटीजस्य स्थिर-आय-दलेन दर्शितं यत् तृतीय-त्रिमासिक-नियमित-समागमः "दीर्घकालीन-उपजस्य परिवर्तनं प्रति ध्यानं दातुं" निरन्तरं बोधयति see मुक्तबाजारसञ्चालनेषु।
द पेपर रिपोर्टर चेन् युएशी
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)