2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२४ तमे वर्षे चीन-अन्तर्राष्ट्रीय-कन्फ्यूशियस-सांस्कृतिक-महोत्सवस्य समये २८ सितम्बर्-दिनाङ्के "एलिगेन्स् इज हियर" इति वैश्विक-कन्फ्यूशियस-मन्दिरस्य अकादमी-अनुसन्धानक्षमता-भ्रमणस्य आयोजनं शाण्डोङ्ग-नगरस्य कुफु-नगरे आयोजितम् इन्डोनेशियादेशस्य सुरबाया कन्फ्यूशियसमन्दिरस्य प्रतिनिधिः कन्फ्यूशियससङ्घस्य कूटनीतिकविभागस्य अध्यक्षः च याओ पिङ्गबो पत्रकारैः सह साक्षात्कारे अवदत् यत् इन्डोनेशियादेशे बहवः कन्फ्यूशियसमन्दिराः सन्ति, येषु न केवलं कन्फ्यूशियसमन्दिरस्य स्मरणं भवति, अपितु शैक्षिककार्यमपि भवति।
"यदि मानवजातिः एकविंशतिशतके जीवितुं इच्छति तर्हि कन्फ्यूशियसस्य बुद्धिमत्तां अवशोषयितुं २५०० वर्षपूर्वं गन्तव्यं ।" घोषणा, "अहं मन्ये कन्फ्यूशियसस्य विचाराः न केवलं चीनीयजनानाम् कृते महत्त्वपूर्णाः सन्ति, अपितु समग्रविश्वस्य कृते अपि महत्त्वपूर्णाः सन्ति। यदि वयं कन्फ्यूशियसस्य वचनं कर्तुं शक्नुमः तर्हि समग्रं विश्वं शान्तिपूर्णं भविष्यति इति अवगम्यते यत् इन्डोनेशियादेशस्य सुरबाया कन्फ्यूशियसमन्दिरं शान्तिपूर्णम् अस्ति दक्षिणपूर्व एशियायाः बृहत्तमः कन्फ्यूशियसमन्दिरः मुख्यतया कन्फ्यूशियसस्य ७२ ऋषिणां च समर्पितः अस्ति । "प्राथमिकविद्यालयात् विश्वविद्यालयपर्यन्तं कन्फ्यूशियससंस्कृतेः पाठ्यपुस्तकानि अपि अस्माभिः प्रकाशितानि। कन्फ्यूशियसवादः पारिवारिकशिक्षायाः माध्यमेन अपि प्रचलति।"
संवाददाता: ली रुई कैमरा: फेंग सोन्घाओ सम्पादक: ची गुआंगझी सम्पादक: लु बिंग प्रूफरीडर: गाओक्सिन्