2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
३० सितम्बर दिनाङ्के सितम्बरमासे एकस्मिन् मासे जीईएम सूचकाङ्के ३८% वृद्धिः अभवत्, येन सितम्बरमासे शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कस्य १७% वृद्धिः अभवत् ।
समापनसमये शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्के ८.०६%, शेन्झेन्-घटकसूचकाङ्के १०.६७%, चिनेक्स्ट्-सूचकाङ्के च १५.३६% वृद्धिः अभवत् ।
क्षेत्राणां दृष्ट्या अर्धचालकः, वित्तीयप्रौद्योगिकी, होङ्गमेङ्ग-अवधारणा, प्रतिभूतिः इत्यादयः क्षेत्राणि शीर्ष-लाभकर्तृषु आसन्, यत्र कोऽपि क्षेत्रः पतितः नासीत्
शङ्घाई तथा शेन्झेन् शेयरबजारेषु लेनदेनस्य मात्रा २.५९ खरब युआन् अतिक्रान्तवती, येन इतिहासे सर्वाधिकं लेनदेनराशिः इति अभिलेखः स्थापितः । द्वयोः नगरयोः ७०० तः अधिकाः स्टॉक्स् दैनिकसीमाम् अवाप्तवन्तः, २७०० तः अधिकाः स्टॉक्स् १०% अधिकेन वर्धिताः ।
जनाः, अद्य उपजः सूचकाङ्कं पराजितवान् वा?
शङ्घाई-समष्टिसूचकाङ्कस्य २७०० बिन्दुभ्यः अधिकात् ३३०० बिन्दुभ्यः अधिकं यावत् वर्धयितुं केवलं ५ व्यापारदिनानि यावत् समयः अभवत् ।
गतमङ्गलवासरे ११४.२१ अंकैः वृद्धिः अभवत्
गतगुरुवासरे १०४.६४ अंकैः वृद्धिः अभवत्
गतबुधवासरे ३३.१८ अंकैः किञ्चित् वृद्धिः अभवत् ।
गतशुक्रवासरे ८६.५८ अंकैः वृद्धिः अभवत्
अद्य २४८.९७ अंकैः आकाशगतिम् अभवत्!
पञ्चव्यापारदिनेषु समासे प्रतिदिनं १००-बिन्दुयुक्तः चाङ्गयाङ्गः भवति, येन जनाः चरमस्थितेः कल्पनां कुर्वन्ति :
यदि अद्यत्वे इव प्रतिदिनं वर्धते तर्हि अक्टोबर्मासे कुलम् १८ व्यापारदिनानां अनन्तरं शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कः ६,००० अंकं पुनः प्राप्तवान् अस्ति;
परन्तु स्पष्टतया, अद्यापि कतिचन सन्ति ये एतावत्पर्यन्तं आशावादीः भवितुम् अर्हन्ति सर्वथा, एतौ "दीर्घकालीनौ" अपि भवतः। .
वस्तुतः अद्यत्वे प्रारम्भिकव्यापारे अपराह्णे १४:३० वादनस्य समीपे धनं नगदीकरणस्य अन्यतरङ्गः आसीत्, येन संक्षेपेण शङ्घाई-स्टॉक-सूचकाङ्कः ३३००-बिन्दुपर्यन्तं न्यूनीकृतः
परन्तु एतौ क्षयौ अधिकैः निधिभिः गृहीतौ ये "वृषभविपण्यं न त्यक्तुम् इच्छन्ति स्म", "विचलनं सहमतिरूपेण परिणतम्" च द्विवारं
अनेके निवेशकाः संस्थाः अपि मन्यन्ते यत् अवकाशस्य अनन्तरम् अपि विपण्यं सुदृढं भविष्यति, अद्य अन्तिमे दिने "पदानि पूरितव्यानि" इति, केचन दलाली-एप्स् पुनः विक्रीताः, बहवः निवेशकाः स्थानान्तरणं कर्तुं असमर्थाः अभवन्; तेषां "बैङ्क स्थानान्तरणप्रमाणपत्राणि" निधिः।
तदतिरिक्तं खातानां उद्घाटनस्य संख्यायां वर्धमानस्य कारणात् राष्ट्रियदिवसस्य अवकाशे बहवः दलालीः अतिरिक्तसमयं कार्यं कर्तुं प्रवृत्ताः भवन्ति ।
फलतः व्यापारस्य समापनपर्यन्तं मार्केट्-कारोबारः २,६११.५ अरब-युआन्-इत्यस्य अभिलेख-उच्चतमं स्तरं प्राप्तवान्, मार्केट्-सूचकाङ्काः १०% अपि च २०% अधिकं वर्धिताः, ये स्टॉक्स्-अङ्काः केवलं एक-अङ्काः एव आसन् ), तथा ७१३ स्टॉक्स् दैनिकसीमाम् अवाप्तवन्तः ।
अस्मिन् स्वाभाविकतया "भावनात्मकं प्रीमियमं" बहु अस्ति, परन्तु तस्य परिमाणं ज्ञातुं कठिनम् अस्ति ।
यद्यपि व्यापारस्य मात्रा आकाश-उच्च-स्तरं प्राप्तवती अस्ति तथापि "वृषभ-विपण्यस्य" आह्वानं एतावत् सजीवम् अस्ति तथापि यदा ८ अक्टोबर्-दिनाङ्के विपण्यं उद्घाट्यते तदा शेयर-बजारं नेतुम् अधिक-शक्तिशालिनः रिले-निधिः न भविष्यति इति कोऽपि वक्तुं न शक्नोति उच्चतरः स्तरः ।
(यदि मुख्यधारा-अपेक्षा अद्य "शीर्षः" भवितुम् अर्हति, तर्हि ये धनराशिः "भवतः पूर्वानुमानं कर्तुं पूर्वनिर्णयं कुर्वन्ति" अद्य गन्तुं च चयनं कुर्वन्ति, ते अधिकाः भवेयुः)
केवलं वक्तुं शक्यते यत् एतादृशेन "उन्मत्तगो" परिस्थित्या सह निवेशकाः कियत् अपि पुराणाः आगच्छन्ति, तेषां वायुः स्थापयित्वा पुनः "इतिहासस्य साक्षी" भवितुम् अर्हति परन्तु नूतनाः निवेशकाः तावत् चिन्तयितुं न शक्नुवन्ति, ते केवलं पदं योजयितुं ध्यानं ददातु, अथवा ते त्वरयन्ति।
अथवा स्वपदं पूरयित्वा हास्यं कर्तुं आरभमाणानां जनानां समूहः अस्ति ।
दशके एकवारं भवितुं शक्नुवन्तः विपण्यस्थित्याः विपण्यस्य उद्भवः अपेक्षितः इति विचार्य ए-शेयरस्य हाले लोकप्रियता अनेकेषां जनानां मध्ये प्रसृता अस्ति ये सामान्यतया स्टॉकव्यापारे ध्यानं न ददति
विपण्यां निवेशकानां दृष्ट्या एषा अन्यत् असीमितमात्रा "वृद्धिनिधिः" अस्ति या बृहत्-प्रमाणेन "याङ्गमा" इत्यस्मात् भिन्ना अस्ति ।
नूतननिवेशकानां कृते निःसंदेहं भाग्यशाली यत् विपण्यां प्रवेशे एतादृशः बोनसकालः भवति। यदि भवन्तः अनुवर्तनरणनीतयः योजनां कुर्वन् लाभं प्राप्तुं शक्नुवन्ति तर्हि भवन्तः खलु बहवः भ्रमणमार्गाः परिहर्तुं शक्नुवन्ति ।
न्यूनतया, कतिपयवर्षेभ्यः पूर्वं विपण्यं प्रविष्टाः अधुना राजधानी विना एव असहायः अनुभवितुं शक्नुवन्ति मम मित्रेभ्यः अपेक्षया इदं बहु श्रेष्ठम् अस्ति।
सम्पूर्णं विपण्यं वर्धते, सर्वे क्षेत्राणि वर्धन्ते, अधिकांशः व्यक्तिगतः स्टॉकः च वर्धते इति विचार्य अद्य वयं नियमितसमीक्षां त्यक्ष्यामः।
सर्वेषां कृते अवकाशस्य शुभकामना, अवकाशस्य च शुभकामना!
दैनिक आर्थिकवार्ता