समाचारं

अवधारणात्मककलानां अग्रणी बर्नार्ड वेनेट् इत्यनेन परिचयः

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बर्नार्ड वेनेट् इत्यस्य जन्म फ्रान्सदेशस्य दक्षिणदिशि स्थिते शैटो-आर्नोक्स्-सेण्ट्-ऑबन्-नगरे १९४१ तमे वर्षे अभवत् ।सः बाल्यकालात् एव कलाभिः प्रभावितः आसीत् । १७ वर्षे विनयः नाइस-नगरं गत्वा नाइस-ओपेरा-गृहे मञ्च-सेट्-निर्मातृरूपेण कार्यं कृतवान् । १९६६ तमे वर्षे विनयः न्यूयोर्क-नगरे निवसति स्म, ततः परं पञ्चाशत् वर्षेषु गणितीय-वैज्ञानिक-ग्रन्थानां आधारेण बहूनां कृतीनां निर्माणं कृत्वा अवधारणा-कला-प्रवर्तकेषु अन्यतमः अभवत् ।

अन्तिमेषु वर्षेषु तस्य अधिकांशः शिल्पक्रियाः रेखाविषयाधारिताः सन्ति, भवेत् ते ऋजुरेखाः, बहुरेखाः (कोणाः), चापाः (त्रिज्या), अथवा ज्यामितीयगुणात् पलायिताः रेखाः, ये सर्वे "अनिश्चितरेखाः" इति उच्यन्ते ."

विनयस्य कलात्मकजीवने उल्लेखनीयमाइलस्टोनानां श्रृङ्खला आसीत् । १९९४ तमे वर्षे तत्कालीनः पेरिस्-नगरस्य मेयरः जैक्स् शिराक् विनेट् इत्यनेन स्वस्य "अनिश्चितरेखाः" इति श्रृङ्खलायाः द्वादशमूर्तयः चम्प्स् एलिसी-इत्यत्र प्रदर्शयितुं आमन्त्रितवान् । स्थापनायाः सफलतायाः अनन्तरं वेनेट् वैश्विकप्रदर्शनभ्रमणं प्रारभत । २००८ तमे वर्षे सोथेबीस् इत्यनेन विनयः स्वस्य २५ बृहत्शिल्पानां प्रदर्शनार्थं आमन्त्रितः । २०१० तमे वर्षे फ्रांसदेशस्य राष्ट्रपतिः निकोलस् सार्कोजी इत्यनेन वेनेट् इत्यस्य ३० मीटर् ऊर्ध्वं शिल्पस्य अनावरणं कर्तुं नियुक्तं यत् नाइसस्य फ्रान्सदेशं प्रति प्रत्यागमनस्य १५० वर्षाणि पूर्णानि इति २०११ तमे वर्षे फ्रान्सदेशस्य विश्वप्रसिद्धः वर्सैल्-महलः विनेट् इत्यस्य भव्यशिल्पानां एकलप्रदर्शनार्थं आमन्त्रितवान् । २०१९ तमे वर्षे बेल्जियम-देशस्य नामुर-लक्जम्बर्ग्-देशयोः मध्ये e411-राजमार्गे विने-इत्यस्य प्रायः २०० पाद-उच्चस्य "विशालकायस्य चापस्य" निर्माणं सम्पन्नम् । २०२३ तमे वर्षे विनेट् पेरिस्-कलाक्षेत्रे प्रमुखं पुनरागमनं कृतवान्, पेरोटिन्-दर्पणालयस्य त्रयेषु स्थानेषु प्रदर्शनीः कृत्वा प्लेस् वेण्डोम्-नगरे द्विचापस्थापनं प्रदर्शितवान्

१९७० तमे वर्षे क्रेफेल्ड्-नगरस्य लैङ्गे-सङ्ग्रहालये वीनर्-महोदयस्य प्रथमं पूर्ववृत्तं, तदनन्तरं १९७१ तमे वर्षे न्यूयॉर्क-सांस्कृतिककेन्द्रे पूर्ववृत्तं कृतम् । १९७७ तमे वर्षे सः डॉक्यूमेण्टा ६ इत्यस्मिन् भागं गृहीतवान्, तथैव पेरिस्, वेनिस, साओ पाउलो बिएनालेस् इत्यादिषु महत्त्वपूर्णेषु कलाकार्यक्रमेषु भागं गृहीतवान् । विनेट् जर्मनीदेशस्य ड्यूस्बर्ग्नगरस्य कुन्स्टहाले कुप्समेर्, दक्षिणकोरियादेशस्य बुसाननगरस्य आधुनिककलासंग्रहालये, स्पेनदेशस्य वैलेन्सिया-आधुनिककलासंस्थाने, हङ्गरीदेशस्य बुडापेस्टसङ्ग्रहालये, फ्रांसदेशस्य नाइसनगरस्य आधुनिकसमकालीनकलासंग्रहालये, १९६८ तमे वर्षे प्रदर्शनं कृतवान् अस्ति । तथा लायन्-नगरस्य आधुनिककलासंग्रहालयः, तथैव २०२२ तमे वर्षे २००६ तमे वर्षे बर्लिन-ललितकला-महलस्य बृहत्-परिमाणेन पूर्ववृत्त-प्रदर्शनी आयोजिता

तस्य कृतयः विश्वस्य ७० तः अधिकेषु संग्रहालयेषु प्राप्यन्ते, यथा न्यूयॉर्कनगरस्य आधुनिककलासंग्रहालयः, न्यूयॉर्कनगरस्य गुग्नेहेम्सङ्ग्रहालयः, वाशिङ्गटननगरस्य हिर्शहोर्न् संग्रहालयः मूर्तिकलाउद्यानं च, पेरिस्नगरस्य पोम्पिडौकेन्द्रं, कुन्स्ट्थाल् च हैम्बर्ग्-नगरे, जिनेवा-नगरस्य आधुनिक-समकालीन-कला-सङ्ग्रहालयः च अन्येषु प्रसिद्धेषु संस्थासु च । बेना वेनेट् इत्यनेन आक्लैण्ड्, ऑस्टिन्, बर्गेन्, बर्लिन्, बोड्रम्, बोन्, डेन्वर्, न्यू उल्म्, नाइस, नॉर्फोक्, पेरिस्, सियोल्, शेन्झेन्, टोक्यो, टूलूस् स्मारकशिल्पस्य च आयोगः प्राप्तः अस्ति

विनेट् इत्यनेन अनेके सम्मानाः प्राप्ताः, यथा फ्रांसीसी-सैन्यस्य शेवलियरः, २०१३ तमे वर्षे जूलियो गोन्जालेज् अन्तर्राष्ट्रीयमूर्तिकलापुरस्कारः, वाशिङ्गटननगरस्य अन्तर्राष्ट्रीयमूर्तिकलाकेन्द्रात् २०१६ तमस्य वर्षस्य आजीवनं उपलब्धिपुरस्कारः, २०१७ तमस्य वर्षस्य माण्ट्ब्लैङ्कसंस्कृतिपुरस्कारः, २०१९ तमस्य वर्षस्य फ्रांस्वा वैल मोरेलेपुरस्कारः, अभवत् २०२० तमे वर्षे लण्डन्नगरे रॉयल सोसाइटी आफ् स्कल्प्टर्स् इत्यस्य फेलो, अधुना एव इजरायल्-सङ्ग्रहालयस्य अमेरिकनफ्रेण्ड्स् इत्यस्मात् २०२२ तमस्य वर्षस्य कलाकारस्य पुरस्कारं प्राप्तवान् । विनेट् फाउण्डेशनस्य स्थापना २०१४ तमस्य वर्षस्य जुलैमासे फ्रांस्देशस्य लेमी-नगरे कलाकारस्य पूर्वनिवासस्थानस्य, संग्रहस्य, कलाकारस्य कृतीनां च रक्षणार्थं कृता ।