समाचारं

"२०२४ पेरिस्·प्रिन्स् गोङ्गस्य हवेली फैशन शो" इति आश्चर्यजनकं रूपं ददाति, चीनस्य उत्तमस्य पारम्परिकसंस्कृतेः सौन्दर्यं च फैशनराजधानीयां पुनः प्रफुल्लितं भवति

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सुवर्णशरदऋतौ सेननद्याः तटे मेघानां प्रकाशः छाया च चतुरः भवति । २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २८ दिनाङ्के पेरिस्-समये संस्कृति-पर्यटन-मन्त्रालयस्य प्रिन्स-कुङ्ग-महल-सङ्ग्रहालयेन आयोजितः "२०२४ पेरिस्·प्रिन्स्-कुङ्ग्-महलस्य वेषभूषाप्रदर्शनम्" पेरिस्-नगरस्य वाग्राम-हॉल-मध्ये आश्चर्यजनकं पदार्पणं कृतवान् फ्रान्सदेशे चीनदेशस्य राजदूतः लु शाये, मन्त्री चेन् ली, तथैव राजनैतिकव्यापारवृत्तानां, फैशनवृत्तानां, शिक्षायाः, विज्ञानप्रौद्योगिक्याः इत्यादीनां प्रतिनिधिभिः सह सांस्कृतिकसंस्थानां ३०० तः अधिकाः अतिथयः अस्मिन् कार्यक्रमे उपस्थिताः आसन्।

सांस्कृतिकविश्वासं सुदृढं कर्तुं, शैक्षणिकसंशोधनं गभीरं कर्तुं, प्रदर्शनीनां प्रदर्शनानां च नवीनीकरणं, सांस्कृतिकावशेषाणां पुनर्जीवनं उपयोगं च प्रवर्धयितुं, सभ्यतानां मध्ये आदानप्रदानं परस्परशिक्षणं च प्रवर्धयितुं महासचिवस्य शी जिनपिङ्गस्य निर्देशानां भावनां कार्यान्वितुं राजकुमारकुङ्गहवेलीसङ्ग्रहालयः कृतवान् अस्ति been focusing on ancient buildings and collection resources for many years समृद्ध ऐतिहासिक सांस्कृतिकसूचनाः अद्वितीयप्राचीनलोकसंस्कृतितत्त्वानि च चीनस्य उत्तमपारम्परिकसंस्कृतेः सारं मूल्यं च शोधयन्तु, परिष्कृत्य उत्खननं कुर्वन्ति, सक्रियरूपेण नवीनसन्दर्भाणां अन्वेषणं कुर्वन्ति तथा च नवीनप्रवेशद्वाराः चीनस्य उत्तमपारम्परिकसंस्कृतेः समकालीनव्यञ्जनम्, तथा च चीनस्य उत्तमपारम्परिकसंस्कृतेः रचनात्मकपरिवर्तनस्य अभिनवविकासस्य च साक्षात्कारं साकारं कर्तुं प्रयतन्ते। यदा चीन-फ्रांस्-देशयोः नेतारः जनानां मध्ये जनानां सांस्कृतिक-आदान-प्रदानस्य च व्यापक-पुनरारम्भस्य घोषणां कृतवन्तः, तस्य युगस्य सन्दर्भे २०२३ तमस्य वर्षस्य सितम्बर-मासे प्रथमः "प्रिन्स् कुङ्गस्य हवेली-वेषभूषा-प्रदर्शनम्" सफलतया फ्रान्स्-देशस्य पेरिस्-नगरे आयोजितः, येन... विश्वं चीनदेशे चीनस्य उत्तमस्य पारम्परिकसंस्कृतेः उत्तराधिकारं विकासं च द्रष्टुं।

२०२४ तमः वर्षः चीन-फ्रांस्-देशयोः कूटनीतिकसम्बन्धस्थापनस्य ६० वर्षाणि यावत् भवति यद्यपि वयं सहस्रशः मीलदूरे स्मः तथापि दूरं न अनुभूयते । सहकार्यं अधिकं गभीरं कर्तुं, आदानप्रदानं प्रवर्धयितुं, द्वयोः जनानां मध्ये मैत्रीपूर्णं आदानप्रदानं च प्रवर्धयितुं चीन-फ्रांस् संस्कृतिपर्यटनवर्षस्य परियोजनासु अन्यतमत्वेन "२०२४ पेरिस·राजकुमारस्य गोङ्गस्य प्रासादस्य फैशनप्रदर्शनम्" पुनः निर्धारितरूपेण आगतं . अस्य आयोजनस्य सह-आयोजकत्वं पेरिस्-नगरस्य चीनी-सांस्कृतिककेन्द्रेण कृतम् अस्ति, यत्र शैक्षणिकसमर्थन-एककरूपेण सिङ्घुआ-विश्वविद्यालयस्य ललितकला-अकादमी, तथा च बीजिंग-लॉरेन्स-जू-वस्त्र-कम्पनी, बीजिंग-अन्तर्राष्ट्रीय-डिजाइन-सप्ताह-कम्पनी, लिमिटेड् च निष्पादनस्य रूपेण एककाः । अन्तर्राष्ट्रीयप्रसिद्धः फैशन डिजाइनरः लॉरेन्स जू अस्य फैशनप्रदर्शनस्य मेजबानरूपेण कार्यं कृतवान्, युवानः अत्याधुनिकाः च डिजाइनरः "xifu begonia" इत्यस्य ४८ सेट् उच्चस्तरीयवस्त्राणां प्रदर्शनं कृतवान् तथा च प्रिन्स गोङ्गस्य हवेली, अन्येषां प्रतिनिधिनां ऐतिहासिकानाम् सांस्कृतिकतत्त्वानां च प्रदर्शनं कृतवान् पारम्परिक चीनीयवर्णानां तथा पारम्परिकस्य अमूर्तसांस्कृतिकविरासतशिल्पानां यथा कशीदाकारः, मोतीमाता, ब्रोकेड् इत्यादीनां उपयोगेन, सैद्धान्तिकसमर्थनरूपेण शैक्षणिकसंशोधनपरिणामानां सह, फैशनयुक्तैः सीमापारैः च पद्धतीनां माध्यमेन अद्वितीयं चातुर्यं विश्वे प्रसारितम् भाग्यस्य सौन्दर्यशास्त्रम् ।

सभ्यतायाः प्रकाशाः परस्परं प्रतिबिम्बयन्ति। मनसि कृत्वा शारीरिकरूपेण अभ्यासं कुर्वन्तु। सेप्टेम्बरमासे पेरिस्-नगरस्य वाग्राम-हॉल-मध्ये आयोजितः अयं भव्यः कार्यक्रमः न केवलं चीन-फ्रांस्-देशयोः निकटमित्रयोः सुखदसमागमः, अपितु पूर्वीय-पाश्चात्य-सभ्यतायाः सिम्फोनी अपि अस्ति प्रिन्स कुङ्गस्य हवेलीसङ्ग्रहालयः चीनस्य उत्तमपारम्परिकसंस्कृतेः समकालीनजीवनस्य च एकीकरणं निरन्तरं प्रवर्धयितुं, पूर्वीयपाश्चात्यसभ्यतानां मध्ये आदानप्रदानं परस्परशिक्षणं च गभीरं कर्तुं, चीनीयकथानां वैश्विकव्यञ्जनं प्रवर्धयितुं च अवसररूपेण “प्रिन्स् कुङ्गस्य हवेलीवेषप्रदर्शनस्य” उपयोगं कर्तुं आशास्ति तथा चीनीयस्वरः, चीनीयसंस्कृतेः वर्धनं च निरन्तरं कुर्वन्ति उत्तमपारम्परिकसंस्कृतेः वैश्विकप्रभावः।