2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
३० सेप्टेम्बर् दिनाङ्के बीजिंगसमये चीनटेनिस् ओपनक्रीडायाः आयोजनं निरन्तरं भविष्यति। चीनीयदलस्य झेङ्ग् किन्वेन्, बुयुन् चाओकेट् च क्रमशः अग्रिमपरिक्रमे आक्रमणं करिष्यन्ति। महिलानां एकलस्य ५ क्रमाङ्कस्य सीड् झेङ्ग किन्वेन् विश्वस्य ६६ तमे स्थाने स्थितायाः अर्जेन्टिनादेशस्य खिलाडी पोडोरोस्का इत्यस्याः सामना करिष्यति, शीर्ष १६ मध्ये गन्तुं च प्रयतते। युवा खिलाडी बुयुन्चोकेर्टः पुरुषाणां एकल-क्वार्टर्-फाइनल्-क्रीडायां रुब्लेव्-डेविडोविच्-योः विजेतायोः सामना करिष्यति सः चीन-ओपन-क्रीडायां चीनीय-पुरुष-टेनिस्-दलस्य सर्वोत्तम-अभिलेखस्य उपरि आक्रमणं करिष्यति, २० वर्षीयं चमत्कारं निर्मातुं च प्रयतते |.
महिलानां एकलपदार्पणे झेङ्ग किन्वेन् इत्यस्याः प्रदर्शनं परिपूर्णम् आसीत्, केवलं २ क्रीडाः हारयित्वा अग्रे गन्तुं प्रतिद्वन्द्विनं पराजितवती । चाइना ओपन-क्रीडायां मध्यमप्रदर्शनस्य कारणात् तथा च वर्षस्य अन्ते अन्तिम-सीटस्य महत्त्वपूर्णः प्रतियोगी नवारो-इत्यस्य झाङ्ग-शुआइ-इत्यनेन निर्वाचितस्य तथ्यस्य कारणात् झेङ्ग-किन्वेन्-महोदयः स्वगृहे एव अग्रेसरः भविष्यति इति अतीव आशावान् अस्ति विश्वे केवलं ६६ तमे स्थाने स्थितस्य पोडोरोस्का इत्यस्य सम्मुखे यावत् झेङ्ग किन्वेन् सामान्यरूपेण प्रदर्शनं करोति तावत् विजयस्य विषये प्रायः कोऽपि सस्पेन्सः न भविष्यति। पूर्वस्मिन् एकमात्रे मेलने झेङ्ग किन्वेन् प्रतिद्वन्द्विनं ६-१, ६-० च इति स्कोरेन पराजितवान् ।
झेङ्ग किन्वेन् इत्यस्य अतिरिक्तं युवा खिलाडी बुयुन् चाओकेट् इत्यस्य प्रदर्शनमपि प्रतीक्षितुम् अर्हति । २००२ तमे वर्षे जन्म प्राप्य एषः युवा खिलाडी अन्तिमे दौरे प्रतियोगितायाः ६ क्रमाङ्कस्य बीजस्य मुसेट्टी इत्यस्य उपरि विजयं प्राप्य शीर्ष ८ मध्ये गत्वा भ्रमणस्य सर्वोत्तमः अभिलेखः निर्मितवान् अस्मिन् स्पर्धायाः दौरे बुयुन्चोकेर्ट् रुब्लेव्, डेविडोविच् च वर्षाकारणात् अस्मिन् मेलदिने रुब्लेव्, डेविडोविच् इत्येतयोः विजेतायोः द्विगुणं मेलनं भविष्यति । बुयुन्चाओकेट् इत्यस्य कृते अपि एषः उत्तमः अवसरः अस्ति ।
चीनदेशस्य द्वयोः क्रीडकयोः अतिरिक्तं महिलानां एकलक्रीडायां शीर्षबीजस्य सबलेन्का अपि अस्मिन् मेलदिने क्रूगरविरुद्धं क्रीडति । पुरुषाणां एकलस्पर्धायां पूर्वविश्वप्रथमक्रमाङ्कस्य अल्काराज् खचानोवस्य, विश्वस्य प्रथमक्रमाङ्कस्य सिनरस्य च लेहच्का-क्रीडायाः सामना करिष्यति । अस्मिन् मेलदिने शीर्ष ४ पुरुष एकल, शीर्ष १६ महिला एकल च सर्वाणि घोषितानि भविष्यन्ति।