समाचारं

स्नूकर प्रथमदिवसस्य समयसूची : जिओटे मञ्चे १४ विजेतानां नेतृत्वं करोति, ७५ युग्मानि पदार्पणं कुर्वन्ति, १० चीनीयक्रीडकाः च क्रीडन्ति

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० सेप्टेम्बर् दिनाङ्के २०२४ तमस्य वर्षस्य राष्ट्रियचैम्पियनशिप-क्वालिफाइंग्-परिक्रमाः आरब्धाः, प्रथम-क्रीडादिवसस्य कार्यक्रमः च घोषितः । विश्वस्य प्रथमक्रमाङ्कस्य ट्रम्पः १४ विजेतृणां नेतृत्वं कृतवान्, ७५ वर्षीयः हिगिन्स्, मार्क विलियम्सः च पदार्पणं कृतवन्तौ, चीनदेशस्य १० खिलाडयः अपि उपस्थिताः, यत्र द्वौ डर्बी-क्रीडाः अपि सन्ति

राष्ट्रियचैम्पियनशिप्स्-क्रीडायाः योग्यता-क्रीडाः त्रयः दिवसाः यावत् भवन्ति, यत्र बेस्ट-ऑफ-११-क्रीडा-व्यवस्था भवति, यत्र विजेता मुख्य-ड्रा-क्रीडायाः योग्यतां प्राप्नोति २०१२ तमे वर्षे अस्य आयोजनस्य स्थापना अभवत् ।ट्रम्पः सेल्बी च द्वौ अपि स्वगृहे शीर्षस्थानं प्राप्तवान् गतवर्षस्य अन्तिमपक्षे टॉम फोर्डः नूतनः राजा भवति।

क्वालिफाइंगस्य प्रथमदिने ट्रम्पः १४ विजेतानां पुरतः पदार्पणं कृतवान् । विश्वस्य प्रथमक्रमाङ्कस्य दलस्य प्रथमे मेलने टोटेन्-सङ्घस्य सामना भविष्यति, महती विजयः च अपरिहार्यः । ब्रिटिश-ओपन-उपविजेता अधुना एव विजयीभूतः हिगिन्सः डोहर्टी-इत्यस्य सामनां कृतवान्, १० वारं चॅम्पियनशिप-विजेता जिम्मी व्हाइट्-इत्यनेन जर्मन-मास्टर्स्-विजेता हैमिल्टन-क्रीडायाः सामना कृतः । तदतिरिक्तं वाकेलिन् झाङ्ग जियावेइ इत्यस्य विरुद्धं क्रीडितः, एकसमयस्य सीमितसमयविजेता थाचैया ली पेइफन् इत्यस्य विरुद्धं क्रीडितः, मार्क विलियम्सः ताहिर् इत्यस्य विरुद्धं क्रीडितः, डॉर्टमुण्ड् मर्टेन्स् इत्यस्य विरुद्धं क्रीडितः, फैन् झेङ्गी इत्यनेन लाङ्ग ज़ेहुआङ्ग इत्यस्य विरुद्धं क्रीडितः, ६ वारं विजेता मगुइर् अगेन्स्ट् पिङ्घाई इत्यस्य विरुद्धं, बिङ्घम् इत्यस्य विरुद्धं क्रीडितः ग्राहम् इत्यस्य विरुद्धं, डोनाल्डसनः एमेरी इत्यस्य विरुद्धं, १९९० तमे दशके जन्म प्राप्य २ वारं विजेता मेक्गिल् इत्यस्य च कार्टी इत्यस्य विरुद्धं ।

चीनीसेनायाः १० खिलाडयः सन्ति । अन्येषु क्रीडासु झाङ्ग जियावेई पीके वाकेलिन्, पाङ्ग जुन्क्सु पीके बोयको, जिओ गुओडोंग पीके भारतीय नवागंतुक गुलबाच सानी, लेई पेइफान पीके ताचया, जू सी पीके अल सैयद, तियान पेंगफेई पीके डीन यांग, अतः स्थगित रहिये।