समाचारं

नवीनतमं स्नूकर-क्रमाङ्कनम् : सेल्बी चॅम्पियनशिपं जित्वा रॉकेट्स्-क्लबं अतिक्रान्तवान्, दजाई नूतनं उच्चतमं स्तरं प्राप्नोति, हिगिन्स् च top16 - मध्ये पुनः आगच्छति

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे ब्रिटिश-ओपन-क्रीडायाः समाप्तिः हिगिन्स्-इत्यस्य १०-५ इति स्कोरेन पराजितः अभवत्, ततः सः एकलक्ष-पाउण्ड्-रूप्यकाणां चॅम्पियनशिप-बोनस्-इत्येतत् प्राप्तवान् । शीर्षत्रयेषु परिवर्तनं नास्ति सेल्बी ओसुलिवन् इत्यस्मै अतिक्रम्य चतुर्थस्थानं प्राप्तवान् हिगिन्स् इत्यनेन ४५,००० पाउण्ड् उपविजेता बोनसः प्राप्तः तथा top16 मध्ये प्रत्यागतवान्।

ट्रम्पः अद्यापि विश्वे प्रथमस्थाने अस्ति, सः द्वितीयस्थाने स्थितस्य काइरेन् विल्सन इत्यस्मात् प्रायः ५,००,००० पाउण्ड् इत्येव अग्रे अस्ति । मार्क एलेन् तृतीयस्थानं प्राप्तवान्, सेल्बी रॉकेट्सं अतिक्रान्तवान्, ओ'सुलिवन् ५ स्थानं प्राप्तवान् । ५ तः १० पर्यन्तं क्रमाङ्कितानां खिलाडयः परिवर्तनं न कृतवन्तः, तदनन्तरं ब्रेचर, मार्क विलियम्स, मर्फी, डिङ्ग जुन्हुई, गैरी विल्सन च सन्ति ।

झाङ्ग अण्डा, कार्टर् च स्वक्रमाङ्कनस्य आदानप्रदानं कृतवन्तौ चीनीयस्य ९० तमस्य दशकस्य अनन्तरं पीढी ११ तमे स्थानं प्राप्तवन्तौ, कप्तानः तु १२ तमे स्थाने पश्चात्तापं कृतवान् । सी जियाहुई १३ तमे स्थाने, हिगिन्स् च ४५,००० पाउण्ड् अर्जितवान्, १७ तः १४ स्थानं यावत् कूर्दितवान् ते ३० वर्षाणि यावत् मास्टर्स्-क्रीडायां भागं ग्रहीतुं नूतनं अभिलेखं निर्मास्यन्ति इति अपेक्षा अस्ति ।

टॉम फोर्डः १५ तमे स्थाने, राबर्टसनः १६ तमे स्थाने धारितवान्, अस्मिन् वर्षे विश्वचैम्पियनशिपस्य उपविजेता जैक् जोन्सः top16 तः बहिः पतितः, आस्ट्रेलिया-देशस्य तोपस्य पृष्ठतः २००० पाउण्ड्-तः न्यूनः अभवत्