समाचारं

चीनी टेनिस् ३ विजयः १ हानिः च! अद्य मञ्चे ६ खिलाडयः सन्ति ।

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन ओपन २०२४ तमे वर्षे उत्तमं भवति।कालः चीनीसेना ३ विजयैः १ पराजयेन च उत्तमं प्रदर्शनं कृतवती, पुरुष-महिला-एकल-महिला-युगल-क्रीडा च अग्रिम-परिक्रमं प्रति अगच्छत्। अद्य ६ खिलाडयः ५ क्रमाङ्कस्य बीजयुक्ताः झेङ्ग किन्वेन्, पोडोरोस्का च शीर्ष १६ आसनानां कृते स्पर्धां कुर्वतः, अथवा ते झाङ्ग शुआइ इत्यनेन सह मिलितुं शक्नुवन्ति। बौयुन्चो केटे शीर्ष ८ मध्ये गच्छति तथा च विश्वस्य ६ क्रमाङ्कस्य रूब्लेवस्य सामना कर्तुं उच्चसंभावना अस्ति तथा च महिलायुगलयोः द्वौ युग्मौ अपि द्वितीयपक्षे क्रीडति, विजेता च क्वार्टर् फाइनलपर्यन्तं गमिष्यति।

कालस्य मेलने बुयुन्चाओकेट् आश्चर्यं आनयत्, सः स्वस्य करियरस्य प्रथमवारं top20 इति टीमं पराजितवान्, सः आगामिवर्षे एकस्मिन् युद्धे आस्ट्रेलिया-ओपन-क्रीडायाः योग्यतां सुरक्षितवान्, शीर्ष-८ मध्ये प्रविष्टवान् च प्रथमवारं ५०० प्रतियोगितायाः, ऐतिहासिकस्य क्षणस्य आरम्भं कृत्वा, सम्भवतः अग्रिमे दौरस्य रुब्लेव् इत्यनेन सह युद्धं कुर्वन्तु। चतुर्थक्रमाङ्कस्य फोकिना-योः मध्ये वर्षाकारणात् स्थगितम् अभवत् रूसी-तारकः १६ क्रमाङ्कन-विजेताः अस्ति तथा च चतुर्णां ग्राण्डस्लैम्-क्रीडाणां शीर्ष-८-अभिलेखं अनलॉक् कृतवान् अस्ति तथा च फोकिना पूर्वं चतुर्णां क्रीडासु विजयं प्राप्तवान् अस्ति तथा च तस्य अधिका सम्भावना अस्ति विजयस्य ।

चीन ओपन-क्रीडायां पुनः आगतः झाङ्ग-शुआइ-इत्यनेन २४-क्रीडायाः हारस्य क्रमः समाप्तः कृत्वा तृतीय-परिक्रमे सः ३-क्रीडासु अपि क्रमशः विजयं प्राप्तवान् एकं सेट् न हारयित्वा प्रथमः अभवत् यः शीर्ष 16. चीनीयक्रीडकानां कृते शॉर्टलिस्ट् अभवत्। महिलायुगलयोः १ विजयः १ हारः च अभवत् १ गोलभ्रमणम् ।

अद्य चीनीयदलस्य ६ सदस्याः १९ अंकैः पोडोरोस्का इत्यस्य सामना करिष्यन्ति सः गतवर्षे यूएस ओपनस्य प्रथमपरिक्रमणस्य अनन्तरं पुनः अर्जेन्टिनादेशस्य खिलाडीं पराजितः भविष्यति तथा च शीर्ष १६ मध्ये अन्यः चीनीयः स्वर्णपुष्पः भविष्यति झाङ्ग शुआइ के बाद। शाङ्ग जुन्चेङ्गः अद्य रात्रौ २०:३० वादने पुरुषाणां एकल-क्वार्टर्-फाइनल्-क्रीडायाः आरम्भं करिष्यति, तथा च शीर्षचतुर्णां मध्ये रुब्लेव् इत्यनेन सह स्पर्धां कर्तुं शक्नोति। महिलायुगलक्रीडाद्वयस्य व्यवस्था अपराह्णे सत्रे भवति।