समाचारं

किं "पठारे स्थितं लघु निषिद्धं नगरं" शिकायतया नष्टम् अभवत् ? आधिकारिक प्रतिक्रिया

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"किन्घाई हाइडोङ्ग् कुतान् मन्दिरस्य नवीकरणपरियोजनायां छतानां मरम्मतं एतादृशी भवति?"

प्राचीनभवनस्य चित्रे प्राचीनभवनस्य कोणं दृश्यते वामभागे अद्यापि प्राचीनचतुर्भुजकाष्ठानि, धूसरवर्णीयं टाइल् च सन्ति, दक्षिणभागे तु छतस्य एकः खण्डः उज्ज्वलगुलाबी-नारङ्ग-फीरोजा-वर्णैः चित्रितः अस्ति

२९ सितम्बर् दिनाङ्के कुतानमन्दिरस्य सांस्कृतिकप्रबन्धनकार्यालयस्य प्रभारी सम्बन्धितः व्यक्तिः अवदत् यत् निर्माणपक्षेण ऐतिहासिकसामग्रीणाम् आधारेण रङ्गस्य समायोजनं कृतम् “एतत् पूर्वविशेषज्ञसमीक्षायोजनानुसारं रक्तवर्णीयं हरितवर्णीयं च रङ्गं कृतम् आसीत्, तस्य खाकासु सन्दर्भेण देशस्य सर्वाणि प्राचीनानि भवनानि तथा क्यू तान मन्दिरस्य ऐतिहासिकाः अभिलेखाः वर्णसङ्केतिताः सन्ति ।(qutan temple) मुख्यतया मिंगवंशस्य वास्तुकलायां आधारितम् अस्ति तथा च किङ्ग्-वंशस्य चीनगणराज्ये च लघु-परिमाणस्य मरम्मतं कृतम् आसीत् वस्तुतः अस्य चित्रणं कृतम् आसीत्, तथा च दालचीनी, नील, फीरोजा इत्यादीनि वर्णकाः पूर्वं प्रयुक्ताः आसन्। परन्तु कालान्तरेण तत् पतित्वा काष्ठस्य मूलरूपं प्रकाशितम् ।नियमानाम्, तकनीकीसन्दर्भाणां च आधारेण मरम्मतं मनमाना वा सनकी वा न भवति । "उपर्युक्तः प्रभारी व्यक्तिः व्याख्यातवान् यत् नवीनीकरणं उत्तमसंरक्षणाय, अनुसन्धानाय च अस्ति। "निर्माणपक्षः खनिजवर्णकानाम् उपयोगेन प्राचीनभवनस्य मूलरूपं यथासम्भवं पुनः स्थापयितुं पतङ्गस्य, जंगस्य च निवारणाय। " " .

"इदं निमिषं दृश्यते यतोहि पुरातनस्य नूतनस्य च विपरीतता अतीव स्पष्टा अस्ति। आगामिवर्षे (२०२५) मेमासे एषा परियोजना सम्पन्ना भविष्यति। भविष्ये समग्रपुनर्स्थापनानन्तरं अखण्डता सौन्दर्यं च प्राप्तं भविष्यति।

कथ्यते यत् कुटानमन्दिरं "पठारे स्थितं लघुनिषिद्धं नगरम्" इति नाम्ना प्रसिद्धम् अस्ति

कुतान-मन्दिरं किङ्ग्हाई-प्रान्तस्य हैडोङ्ग-नगरस्य लेडु-मण्डलस्य दक्षिणदिशि २१ किलोमीटर्-दूरे स्थितम् अस्ति, यत् कुतान-नद्याः सम्मुखम् अस्ति, यस्य समर्थनं उत्तरे लुओहान-पर्वतः, सोङ्गहुआडिङ्ग्-पर्वतः, बेइशान् च अस्ति दक्षिणे अस्य निर्माणं the twenty-fifth year of hongwu (1392) तमे वर्षे अभवत् । होङ्गवु इत्यस्य षड्विंशतितमे वर्षे (१३९३) मिंगवंशस्य सम्राट् ताइजु झू युआन्झाङ्ग् इत्यनेन तस्य नामकरणं "कुतान् मन्दिरम्" इति कृत्वा सन्दन् लुओचुइ इत्यस्य नामकरणं कृत्वा ज़िनिङ्ग्-नगरे सेङ्ग-गङ्ग् सी-दु-गङ्ग् इति नियुक्तम्

कुतान-मन्दिरं वायव्य-चीन-देशस्य मिंग-वंशस्य सर्वाधिकं सम्पूर्णं बृहत्-परिमाणं च मन्दिरभवनं अस्ति । १९५९ तमे वर्षे मार्चमासस्य १६ दिनाङ्के किङ्घाई-प्रान्तीयजनसमित्या प्रान्तीय-प्रमुख-सांस्कृतिक-अवशेष-संरक्षण-एककत्वेन अस्य अनुमोदनं कृतम् ।