समाचारं

शीआन्-नगरे हिमपातः भवति वा ? नकली-वीडियो-प्रसारणस्य कारणेन ३३ वर्षीयायाः महिलायाः निरुद्धा

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२९ सितम्बर् दिनाङ्के @西安 weather: today इत्यस्य अनुसारं केचन सामाजिकमाध्यमाः अद्य (२९ सितम्बर्) शी’आन्-नगरे हिमपातः इति मिथ्यावार्ता इति ज्ञापयन्ति स्म ।

तस्मिन् भिडियायां उक्तं यत् - क्षियान्-नगरे वर्षा-प्रक्रिया श्वः मध्याह्ने समाप्तं भविष्यति, अद्य शीआन्-नगरे हिमपातः न भविष्यति ।

चित्र स्रोतः @西安 मौसम

पूर्वं शीआन्-नगरे बहवः नेटिजनाः शीआन्-नगरे हिमपातः अभवत् इति भिडियो-प्रसारणं कृतवन्तः ।

एकस्मिन् लघु-वीडियो-मञ्चे अन्वेषणेन ज्ञातं यत् अनेके नेटिजनाः सन्ति ये एतादृशान् सन्देशान् स्थापितवन्तः |.

३० सितम्बर् दिनाङ्के शान्क्सी-प्रान्तस्य शीआन्-नगरस्य जनसुरक्षाब्यूरो-इत्यस्य सिन्चेङ्ग-शाखायाम् एकं पुलिस-रिपोर्ट् जारीकृतवती यत् लियू (महिला, ३३ वर्षीयः) इत्यनेन "शीआन्-नगरे हिमपातः" इति मिथ्या-वीडियो-इत्यस्य अन्तर्जाल-माध्यमेन जालयातायातस्य क्रमेण लियू इत्यस्य विरुद्धं प्रशासनिकनिरोधस्य अभियोगः कृतः अस्ति।

@西安 इत्यस्य नवीनतममौसमपूर्वसूचनानुसारं ३० तमे दिनाङ्के मौसमस्य प्रवृत्तिः, आगामिषु २४ घण्टेषु ध्यानं च: अद्य ११ वादनस्य समीपे वर्षा क्रमेण समाप्तः भविष्यति, अद्य अपराह्णात् च शीआन्-नगरे मुख्यतया मेघयुक्तः मौसमः भविष्यति सायं यावत् ।

विशिष्टं पूर्वानुमानम् : १.

अद्य दिवा : नगरक्षेत्रेषु अन्येषु च जिल्हेषु प्रान्तेषु च लघुवृष्टिः मेघयुक्ता भवति, प्रातःकाले नीहारः भवति । अद्य रात्रौ : नगरीयक्षेत्रेषु अन्येषु च जिल्हेषु काउण्टीषु च मेघः। सर्वोच्चतापमानं नगरीयक्षेत्रेषु २१°c, अन्येषु जिल्हेषु काउण्टीषु च १९°c तः २१°c पर्यन्तं तापमानं भवति; वायुदिशा: पश्चिम-दक्षिणपश्चिम, वायुबल: स्तर 3।

चित्र स्रोतः @西安 मौसम

आगामिनि राष्ट्रदिवसस्य अवकाशस्य विषये @西安 मौसमः अवदत् यत्: एषा वर्षा प्रायः समाप्ता अस्ति, नगरे च अन्तिमः "वृष्टिपुच्छः" एव अवशिष्टः अस्ति, अपराह्णात् सूर्य्यस्य मौसमः आरभ्यते, अस्माभिः च मिलित्वा सुखदः अवकाशः भविष्यति।