2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतने चीनव्यापारिककोषस्य अन्तर्गतं पूर्वं दशकोटिरूप्यकाणां सुप्रसिद्धस्य निधिप्रबन्धकस्य जिया चेङ्गडोङ्गस्य राजीनामेन पुनः कोषप्रबन्धकानां करियरपरिवर्तनेषु निधिस्य आन्तरिकसञ्चालनरणनीतिषु च जनस्य ध्यानं केन्द्रीकृतम् अस्ति कम्पनी।
जिया चेङ्गडोङ्गस्य मित्रमण्डले अन्ततः सः धनं दत्त्वा राजीनामा दत्तवान् इति चर्चा अस्ति यत् सः पूर्वस्य उच्चवेतनस्य भागं प्राप्य राजीनामा दत्तवान्। .
जिया चेङ्गडोङ्गस्य त्यागपत्रस्य पृष्ठतः एतत् निवेशनिधिनां कार्यप्रदर्शनस्य, परिमाणस्य च दृष्ट्या द्वयचुनौत्यं प्रतिबिम्बयति । अस्मिन् वर्षे आरम्भात् निवेशनिधिनां गैर-वस्तूनाम् प्रबन्धन-परिमाणस्य न्यूनता अभवत्, विशेषतः इक्विटी-निधिनां परिमाणं गम्भीररूपेण संकुचितम् अस्ति
1. जिया चेङ्गडोङ्गस्य त्यागपत्रस्य “त्रीणि सोपानानि”
प्रायः दशवर्षेभ्यः कोष-उद्योगे स्थितः वरिष्ठः कोष-प्रबन्धकः जिया चेङ्गडोङ्ग् इत्यस्य राजीनामा-प्रक्रियायां बहवः मोडाः अभवन् ।
त्यागपत्रस्य प्रस्तुतीकरणात् आरभ्य अन्ततः "स्वतन्त्रता" प्राप्तुं यावत् एषा प्रक्रिया विवर्तैः, अनुमानैः च परिपूर्णा अस्ति ।
ज्ञातव्यं यत् चीनव्यापारिकोषः जिया चेङ्गडोङ्गस्य राजीनामाप्रक्रियायाः कालखण्डे कार्याणां श्रृङ्खलां कृतवान् - प्रथमं अतिरिक्तनिधिप्रबन्धकान् नियुक्तवान्, ततः तेषां परिसमापनरीत्या राजीनामा दातुं दत्तवान्, अन्ततः राजीनामाप्रक्रियाः सम्पन्नं च न केवलं तस्य निबन्धनम् एकस्य कोषप्रबन्धकस्य राजीनामा, परन्तु कोषप्रबन्धकस्य त्यागपत्रस्य निबन्धनम् अपि उच्चस्तरीयनिधिप्रबन्धकानां हानिः प्रति प्रतिक्रियां दातुं कम्पनीनां कृते मानकीकृतप्रक्रिया।