समाचारं

षट् प्रमुखाः राज्यस्वामित्वयुक्ताः बङ्काः आधिकारिकतया घोषितवन्तः : विद्यमानस्य बंधकव्याजदराणां विस्तृतसमायोजननियमानां घोषणा अक्टोबर् १२ दिनाङ्के भविष्यति

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२९ सितम्बर् दिनाङ्के सायं icbc, agricultural bank of china, bank of china, china construction bank, bank of communications, postal savings bank of china इत्यादयः षट् प्रमुखाः सरकारीस्वामित्वयुक्ताः वाणिज्यिकबैङ्काः क्रमशः विद्यमानस्य आवासस्य भण्डारस्य समायोजनस्य विषये घोषणां कृतवन्तः रेड स्टार न्यूजस्य संवाददातृभिः ज्ञातं यत् षट् बङ्कैः उक्तं यत् ते विद्यमानस्य आवासऋणस्य व्याजदरसमायोजनस्य परिचालनविवरणं २०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य १२ दिनाङ्के प्रकाशयिष्यन्ति, समायोजनं च अक्टोबर्-मासस्य ३१ दिनाङ्कपर्यन्तं पूर्णं करिष्यन्ति इति

अनेकाः बङ्काः स्पष्टं कृतवन्तः यत् ते चीनस्य जनबैङ्कस्य घोषणायाः [२०२४] क्रमाङ्क ११ इत्यस्य नीति-आवश्यकतानां विवेकपूर्वकं कार्यान्विताः सन्ति, स्व-नियामक-तन्त्रस्य उपक्रमस्य सक्रियरूपेण प्रतिक्रियां ददति, विद्यमान-बंधक-व्याजदराणां समायोजनं च प्रवर्तयन्ति क्रमेण । प्रतिवेदनानुसारं सर्वे बङ्काः विपणनस्य कानूनस्य च सिद्धान्तानां अनुसरणं करिष्यन्ति तथा च कानूनविनियमानाम् अनुसारं विद्यमानबन्धकव्याजदरसमायोजनं करिष्यन्ति आधिकारिकजालस्थलं, wechat आधिकारिकखातं, शाखाः, राष्ट्रिय एकीकृतहॉटलाइनः अन्ये च चैनलाः विशिष्टसञ्चालनमार्गदर्शिकानां सम्बन्धितविषयाणां च घोषणां कुर्वन्तु, तथा च 31 अक्टोबर, 2024 इत्यस्मात् पूर्वं विद्यमानबन्धकव्याजदरेषु बैचसमायोजनं सम्पूर्णं कुर्वन्तु।