2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"यथा यथा नेता नस्रल्लाह इजरायलसेना मारितः, तथैव लेबनानदेशे हिज्बुलस्य शीर्षनेतृत्वं प्रायः निर्मूलितम्" - अनेके विदेशीयमाध्यमाः २८ सितम्बर् दिनाङ्के लिखितवन्तः।
रायटर् इत्यनेन दर्शितं यत् नस्रुल्लाहस्य स्थानं कठोररूपेण गोपनीयं जातम् इति विचार्य तस्य वधस्य अर्थः अस्ति यत् हिजबुल-सङ्घः महतीं आव्हानं सम्मुखीकुर्वति, इजरायलस्य प्रवेशस्य, संस्थायाः अन्तः गुप्तचरकार्यस्य च गभीरता आश्चर्यजनकम् अस्ति
01
हिजबुलस्य हानिः कियत् भारी आसीत् ?
इजरायलसेना एतादृशी मृत्युसूचीं प्रकाशितवती
इजरायलस्य सेना नस्रल्लाहस्य वधस्य घोषणां कृत्वा २८ सितम्बर् दिनाङ्के स्थानीयसमये इजरायलस्य प्रधानमन्त्री नेता न्याहुः क वक्तव्यम्।
हिजबुल-सङ्घस्य महतीं हानिः सजीवरूपेण दर्शयितुं इजरायल-अधिकारिणः हिजबुल-सङ्घस्य मृत-आँकडानां सम्बन्ध-चित्रम् अपि प्रकाशितवन्तः हिज्बुल-सङ्घस्य न्यूनातिन्यूनं १८ वरिष्ठाः सदस्याः मारिताः इति कथ्यते ।
चित्रस्य स्रोतः : "russia today" (rt) इति जालपुटम्
विदेशीयमाध्यमानां समाचारानुसारं २७ सितम्बर् दिनाङ्के इजरायलस्य वायुप्रहारेन हिज्बुल-नेता नस्रुल्लाहः मृतः । हिज्बुल-सङ्घस्य दक्षिण-लेबनान-देशस्य सेनापतिः अली कार्की अपि मारितः ।
२६ सितम्बर् दिनाङ्के बेरुत-नगरस्य दक्षिण-उपनगरे इजरायल्-देशस्य आक्रमणे हिज्बुल-सङ्घस्य ड्रोन्-यूनिट्-सेनापतिः मोहम्मद-हुसैन-सरौल्-इत्यस्य मृत्युः अभवत् ।
२४ सितम्बर् दिनाङ्के बेरुत-नगरस्य दक्षिण-उपनगरे इजरायल्-देशस्य वायु-आक्रमणेन हिज्बुल-रॉकेट्-मिसाइल-सेना-सेनापतिः इब्राहिम्-मोहम्मद-अल्-कबिसी-इत्यस्य मृत्युः अभवत्
२० सेप्टेम्बर् दिनाङ्के हिजबुल-सङ्घस्य अभिजात-रदवान-एककस्य सेनापतिः इब्राहिम-अकिल्, अहमद-महमूद-वेहबी इत्यादयः बहवः इजरायल-सेनायाः कृते मारिताः ।
……
ब्रिटिश स्काई न्यूज तथा "रूस टुडे" (rt) इत्यनेन अपि दर्शितं यत् इजरायलसेनायाः अनुसारं हिजबुल-सङ्घस्य एकमात्रः जीवितः सेनापतिः क्षेत्रीयसेनापतिः अबू अली रिदा भवितुम् अर्हति इति। अस्य व्यक्तिस्य वर्तमानं स्थलम् अज्ञातम् अस्ति ।
चित्रस्य स्रोतः : ब्रिटिश स्काई न्यूज रिपोर्ट् इत्यस्य स्क्रीनशॉट्
02
वर्षाणां अनुसरणं + वास्तविकसमयबुद्धिः
किं हिज्बुल-सङ्घस्य अन्तःवृत्ते इजरायल-सैन्येन प्रवेशः कृतः ?
इजरायल् हिज्बुल-सङ्घस्य एतावता वरिष्ठसदस्यानां स्थलं कथं प्राप्य केवलं कतिपयेषु सप्ताहेषु एव तान् मारितवान्?
अनेके विदेशीयमाध्यमाः सूचितवन्तः यत् २००६ तमे वर्षे हिजबुल-सङ्घस्य सैन्यसङ्घर्षस्य आरम्भात् इजरायल्-देशः हिजबुल-सङ्घस्य घेरणस्य दमनस्य च सज्जतायै धनं व्यययति, गुप्तचर-सैन्य-सम्पदां च निवेशं वर्धयति च
एकतः इजरायल्-देशः लेबनान-देशस्य उपरि अधिकानि ड्रोन्-इत्येतत् उन्नत-उपग्रहान् च नियोजितवान् यत् हिजबुल-सङ्घस्य दुर्गाणि निरन्तरं गृहीतुं भवनेषु लघु-लघु-परिवर्तनानि च अभिलेखयित्वा हिजबुल-सङ्घस्य शस्त्र-आगार-आदि-सुविधाः च अन्वेष्टुं शक्नोति
इजरायल्-देशः तु संवेदनशीलगुप्तचर-अभियानं कर्तुं लेबनान-देशस्य गभीरं अधिकानि गुप्त-कमाण्डो-देशं प्रेषयित्वा स्वस्य भौगोलिक-लाभस्य लाभं गृहीतवान्
तदतिरिक्तं इजरायल-रक्षाबलस्य मुख्यसंकेतगुप्तचर-एककं “इकाई ८२००” हिजबुल-सदस्यानां मोबाईल-फोन-आदि-सञ्चार-संकेतानां उत्तम-अवरोधाय स्वस्य साइबर-युद्ध-क्षमतां निरन्तरं सुदृढां करोति
न्यूयॉर्क टाइम्स् इति वृत्तपत्रेण दर्शितं यत् अधुना इजरायल्-गुप्तचर-व्यवस्था हिजबुल-सङ्घस्य अन्तःवृत्ते प्रायः प्रविष्टा अस्ति, अन्ततः हिजबुल-नेता नस्रल्लाहस्य स्थानं ज्ञातुं सफला अभवत्
२०२० तमस्य वर्षस्य जनवरीमासे इजरायल्-देशः नस्रल्लाहं मुक्तवान् इति प्रकाशितम् । तस्मिन् समये इजरायल्-गुप्तचर-संस्थायाः ज्ञातं यत् इराणस्य इस्लामिक-क्रान्ति-रक्षक-दलस्य वरिष्ठः सेनापतिः सोलेमानी दमिश्क-नगरं गत्वा नस्रुल्ला-सह मिलितुं बेरूत-नगरं प्रति वाहनेन गमिष्यति इति इजरायल्-देशः एतत् गुप्तचरं अमेरिका-देशेन सह साझां कृतवान् स्यात् इति समाचाराः सूचयन्ति, यत् बगदाद्-नगरे सोलेमानी-इत्यस्य मृत्योः कारणं ड्रोन्-आक्रमणं कृतवान् ।
यथा यथा लेबनान-इजरायल-सङ्घर्षः वर्धते तथा तथा इजरायल्-देशः पुनः वर्षाणां अनुसरणस्य वास्तविकसमयगुप्तचरस्य च आधारेण नस्रुल्लाहस्य स्थानं सफलतया ज्ञातवान्
२०२४ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य २८ दिनाङ्के लेबनान-देशस्य चतुर्णां अपार्टमेण्ट्-भवनानां उपरि युद्धविमानैः ८० तः अधिकानि बम्बानि पातितानि इति कारणेन इजरायल-सेना अन्ततः नस्रुल्लाह-इत्यस्य हत्यां कृतवती इति घोषितवती
इजरायलसेनाप्रवक्ता शोशानी इत्यनेन उक्तं यत् तस्मिन् समये नस्रुल्लाहः हिज्बुल-सङ्घस्य वरिष्ठ-कमाण्ड-सदस्याः च मिलन्ति स्म । "वयं दशकैः गुप्तचर-सङ्ग्रहं कुर्मः, यत् सः (नस्रल्लाहः) एकस्मिन् दिने युद्धस्य आरम्भं कर्तुं प्रयतते इति ज्ञात्वा। वास्तविकसमय-गुप्तचर-सूचनाः प्राप्त्वा वयं चिन्तितवन्तः यत् एषः अवसरः, एकः कार्यः च अस्ति यत् अस्मान् एतत् आक्रमणं कर्तुं शक्नोति। " अवसर।"
"एतत् न तर्जनं गतम्" इति शोशानी अवदत्, हिजबुल-सङ्घः प्रतिकारं करिष्यति इति "अनुमानं कर्तुं सुरक्षितम्" इति च अवदत् । सः अवदत् यत् इजरायल् व्यापकसङ्घर्षस्य सम्भावनायाः कृते उच्चसतर्कः अस्ति।
लेखकः गन्तियनः
स्रोतः चीन न्यूज नेटवर्क