2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[ग्लोबल नेटवर्क रिपोर्ट्] एसोसिएटेड् प्रेस, सीएनएन इत्यादिमाध्यमानां समाचारानुसारं अमेरिकीराष्ट्रपतिः बाइडेन् इत्यनेन स्थानीयसमये २९ सितम्बर् दिनाङ्के उक्तं यत् सः शीघ्रमेव इजरायलस्य प्रधानमन्त्री नेतन्याहू इत्यनेन सह वार्तालापं करिष्यति। मध्यपूर्वे सर्वव्यापीं युद्धं "वास्तवमेव परिहर्तव्यम्" इति अपि बाइडेन् अवदत् । सीएनएन-संस्थायाः उल्लेखः अस्ति यत् बाइडेन्-महोदयेन उपर्युक्तानि वचनानि कर्तुं पूर्वं लेबनान-देशस्य हिज्बुल-नेता नस्रल्लाहः इजरायल्-देशस्य वायु-आक्रमणेन मृतः, मध्यपूर्वे तनावाः च तीव्राः अभवन्
"आम्, अहं तस्य सह वार्तालापं करिष्यामि।" इजरायलस्य वायुप्रहारेन नस्रल्लाहस्य मृत्योः अनन्तरं बाइडेन्-नेतन्याहू-योः मध्ये एषः प्रथमः दूरभाषः भविष्यति इति इजरायल्-पत्रिकायाः टाइम्स्-पत्रिकायाः अपि उक्तम्
तदतिरिक्तं एसोसिएटेड् प्रेस इत्यस्य अनुसारं तस्मिन् दिने विमाने आरुह्य बाइडेन् पत्रकारैः उक्तवान् यत् मध्यपूर्वे पूर्णरूपेण युद्धं परिहर्तव्यम् इति। "एतत् कर्तव्यम्" इति बाइडेन् अवदत् "अस्माभिः वास्तवमेव एतत् परिहरितव्यम्" इति ।
एसोसिएटेड् प्रेस-पत्रिकायाः उल्लेखः अस्ति यत् बाइडेन् इत्यनेन उपर्युक्तं वक्तव्यं यदा इजरायल्-देशेन २९ तमे दिनाङ्के लेबनान-देशे वायु-आक्रमणं कृत्वा दर्जनशः जनाः मृताः
बाइडेन्-नेतन्याहू-योः पूर्वमेव विविधसम्बन्धस्य विषये सीएनएन-संस्थायाः टिप्पणी अस्ति यत् प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनः दौरः प्रायः एकवर्षं यावत् अस्ति, नेतन्याहू-निर्णय-प्रक्रियायां बाइडेन्-महोदयस्य प्रभावः सम्प्रति सर्वकालिक-निम्न-बिन्दौ दृश्यते |.
लेबनानदेशस्य हिजबुल-नेता हसन-नस्रल्लाहस्य इजरायल्-देशेन २७ दिनाङ्के सायंकाले हत्यायाः अनन्तरं मध्यपूर्वस्य स्थितिः सर्वेषां पक्षानां ध्यानं आकर्षितवती अस्ति २८ सेप्टेम्बर् दिनाङ्के सायं इजरायलस्य प्रधानमन्त्री नेतन्याहू नस्रल्लाहस्य हत्यायाः विषये प्रथमं वक्तव्यं दत्त्वा देशस्य विजयस्य प्रशंसाम् अकरोत्, इजरायल् "शत्रुविरुद्धं युद्धे ऐतिहासिकं मोक्षबिन्दौ अस्ति" इति च अवदत् ब्रिटिशप्रसारणनिगमेन (bbc) उक्तं यत् विश्वस्य नेत्राणि इराणस्य प्रतिक्रियायां ध्यानं ददति, इराणस्य चयनेन मध्यपूर्वस्य स्थितिः दिशा निर्धारिता भविष्यति। कतारदेशस्य अलजजीरा-संस्थायाः विश्लेषकानाम् उद्धृत्य उक्तं यत् यद्यपि इरान्-देशः प्रतिक्रियां दातुं प्रतिज्ञां कृतवान् तथापि अमेरिका-देशस्य संलग्नतां निवारयितुं देशः परिस्थितौ सुकुमारं संतुलनं स्थापयितुं अपि प्रयतते। एसोसिएटेड् प्रेस इत्यस्य २९ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं नस्रुल्लाहस्य हत्यायाः अनन्तरं इजरायल् हिजबुल-सङ्घस्य आक्रमणं निरन्तरं करिष्यति, लेबनान-सीमायाः समीपे सैनिकाः नियोजिताः च।