2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
(जनस्य दैनिकस्वास्थ्यग्राहकस्य संवाददाता शि मेङ्गझू तथा वाङ्ग ऐ बिङ्गः)"२६ सेप्टेम्बर् दिनाङ्के सायं स्नानं कृत्वा सहसा मम दक्षिणकर्णे धुन्धलश्रवणसहितं तीक्ष्णं झुनझुनीम् अनुभवितम्..." २९ सेप्टेम्बर् दिनाङ्के गायकः कु जुजी इत्यनेन वेइबो इत्यत्र दीर्घं पोस्ट् स्थापितं यत् सः सहसा एकं... मध्यरात्रौ दक्षिणकर्णे ज्वलनं वैद्यस्य परीक्षणानन्तरं दक्षिणकर्णपटलः परितः च प्रकोपः, प्रफुल्लितः, कर्णव्रणः च इति ज्ञातवान् . निदानानन्तरं वैद्यः अवदत्, .गु जुजीमम दक्षिणकर्णे श्रवणं अर्धं न्यूनीकृतम् अस्ति।
२९ सेप्टेम्बर् दिनाङ्के गायकः कु जुजी इत्यनेन उक्तं यत् तस्य तीव्रकर्णशोथः इति निदानं जातम् । weibo स्क्रीनशॉट
"ओटिटिस् मीडिया आयुः लिंगं च भेदं न करोति।" भागाः : आन्तरिकः, मध्यः, बाह्यः च भागः मध्यकर्णः यूस्टेशियननलिकाद्वारा नासिकाग्रस्तेन सह सम्बद्धः भवति तथा च बाह्यजगत् सम्बद्धः तुल्यकालिकः बन्दः स्थानं भवति मध्यकर्णस्य श्लेष्मस्य अस्थिस्य च शोथः कर्णशोथः इति कथ्यते
पेङ्ग हाङ्गः अवदत् यत् कर्णशोथस्य अनेकानि कारणानि सन्ति, यथा बाह्यश्रवणनहरस्य शोथस्य प्रसारः, वायरल-जीवाणु-संक्रमणं, रोगप्रतिरोधकशक्तिः न्यूनीभवति, यूस्टेचियन-नलिका-कार्यं च दुर्बलं भवति, येन सर्वे कर्णशोथस्य कारणं भवितुम् अर्हन्ति "यदि भवन्तः स्नानानन्तरं कर्णान् उद्धृत्य बाह्यकर्णनलिके संक्रमणं जनयन्ति तर्हि मध्यकर्णं प्रति प्रसृत्य कर्णशोथः भवति, श्रवणशक्तिः च प्रभाविता भवति
बीजिंग मिलेनियम-अस्पताले कर्ण-कण्ठ-विज्ञानविभागस्य मुख्यचिकित्सकः पेङ्ग-हाङ्गः (वामतः प्रथमः) एकस्य रोगीस्य शल्यक्रियाम् करोति साक्षात्कारकर्ता द्वारा प्रदत्त फोटो
"तीव्रः कर्णशोथः मध्यकर्णस्य श्लेष्मस्य तीव्रः पुष्कशोथः अस्ति। शिशिरे वसन्तऋतौ च अधिकः भवति। शीतेषु अधिकः भवति,ग्रसनीशोथनासिकाशोथः, नासिकाशोथः इत्यादीनां संक्रमणानां अनन्तरं प्रायः मध्यकर्णस्य श्लेष्मायां जीवाणुः प्रविश्य रोगं जनयति इति त्रयः उपायाः सन्ति । सर्वाधिकं सामान्यः मार्गः अस्ति यत् रोगजनकाः यूस्टेचियन-नलिकाद्वारा मध्यकर्णस्य श्लेष्मायां प्रवेशं कुर्वन्ति । तरणं, गोताखोरी, वायुं फूत्कर्तुं नासिकायां अनुचितं चुटकीं वा नासिकां फूत्कर्तुं वा इत्यादीनि अपि युस्टेचियन-नलिकेण मध्यकर्णस्य श्लेष्मायां रोगजनकाः प्रवेशं कर्तुं शक्नुवन्ति "वेन्झौ चिकित्साविश्वविद्यालयस्य द्वितीयसम्बद्धे अस्पताले ओटोलोजीविभागस्य निदेशकः नी लियानः जनसदैनिकस्वास्थ्यग्राहकस्य संवाददात्रे अवदत्।
वेन्झौ चिकित्साविश्वविद्यालयस्य द्वितीयसम्बद्धस्य अस्पतालस्य ओटोलोजीविभागस्य निदेशकः नी लियान् रोगी परीक्षते। साक्षात्कारकर्ता द्वारा प्रदत्त फोटो
नी लियान् व्याख्यातवान् यत्, “कर्णशोथस्य माध्यमं तीव्रकर्णशोथमाध्यमेषु विभक्तं भवति तीव्रकर्णशोथमाध्यमेन मुख्यतया एतादृशी स्थितिः निर्दिश्यते यत् 3 मासाभ्यः अधिकं न भवति तथा च तीव्रकर्णशोथस्य लक्षणं मुख्यतया टिनिटसः, कर्णस्य च भवति पूर्णता, कर्णवेदना च यदि जीवाणुसंक्रमणं भवति तर्हि श्रवणशक्तिक्षयः मध्यमः इति अर्थः ।
पेङ्ग हाङ्गस्य मतं यत् तीव्रकर्णशोथस्य माध्यमस्य अवहेलना कर्तुं न शक्यते, अतः व्यावसायिकं औपचारिकं च निदानं चिकित्सा च अवश्यं प्राप्तव्या । अनुचितं अपूर्णं च चिकित्सा, विलम्बितचिकित्सा, दुर्बलप्रणालीगतप्रतिरोधः, नासिकायां वा नासिकाग्रसनीयां वा दीर्घकालीनप्रकोपः इत्यादयः प्रायः तीव्रकर्णशोथमाध्यमानां दीर्घकालं यावत् दीर्घकालं यावत् दीर्घकालीनकर्णशोथमाध्यमेषु परिणमन्ति
"सामान्यतया तीव्रः कर्णशोथः १ तः २ सप्ताहेषु पुनः स्वस्थः भविष्यति, तथा च मूलतः तस्य परिणामः नास्ति।" and scientific exercise to reduce upper respiratory tract infections , यदि भवतः नासिकाशोथः, साइनसाइटिसः इत्यादयः समस्याः सन्ति तर्हि जीवाणुसंक्रमणं परिहरितुं शीघ्रं चिकित्सकस्य सल्लाहं गृहीत्वा नासिकां सम्यक् फूत्कयन्तु।