2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[ग्लोबल नेटवर्क रिपोर्टर ली जियु] रायटर् तथा एनबीसी रिपोर्ट् अनुसारं एरिजोना-नगरस्य अमेरिकी-सिनेटरः मार्क केली इत्यनेन एनबीसी-सञ्चारमाध्यमेन सह साक्षात्कारे २९ सितम्बर्-दिनाङ्के स्थानीयसमये उक्तं यत् इजरायल्-देशः लेबनान-राजधानी बेरूत-नगरे अमेरिकन-उत्पादानाम् उपयोगं करोति बम्बेन प्रहारः कृतः, हिज्बुल-नेता नस्रल्लाहः च मारितः । रायटर्-पत्रिकायाः कथनमस्ति यत् केली-महोदयस्य वचनेन प्रथमवारं अमेरिका-देशेन उक्तं यत् इजरायल-सैन्येन अस्मिन् आक्रमणे कीदृशानि शस्त्राणि प्रयुक्तानि इति ।
मार्क केली ब्रिटिशमाध्यमेभ्यः सूचनाः चित्राणि च
केली एनबीसी इत्यस्मै अवदत् यत् नस्रुल्लाह-नगरस्य आक्रमणार्थं प्रयुक्तस्य अमेरिका-निर्मितस्य एमके-८४ बम्बस्य भारः २००० पाउण्ड् आसीत् । "तत् मार्गदर्शितं शस्त्रम् आसीत्, अहं निश्चयेन जानामि यत् अस्मिन् प्रसङ्गे यत् मार्गदर्शितं शस्त्रं प्रयुक्तम् आसीत् तत् एव आसीत्" इति सः अवदत् ।
रायटर्-पत्रिकायाः अनुसारं केली इत्यनेन अपि उक्तं यत्, "वयं जेडीएएम इत्यादीनां मार्गदर्शितबम्बानां अधिकाधिकं उपयोगं पश्यामः, एतानि शस्त्राणि च (इजरायल-देशाय) निरन्तरं प्रदास्यामः" इति ।
२७ सेप्टेम्बर् दिनाङ्के सायं लेबनानदेशस्य हिजबुल-नेता हसन-नस्रल्लाहः इजरायल्-देशस्य वायु-आक्रमणेन मृतः । पूर्वं इजरायलस्य वरिष्ठाः अधिकारिणः अपि नस्रल्लाह-नगरे इजरायलस्य आक्रमणस्य विवरणं प्रकाशितवन्तः आसन् । न्यूयॉर्क-टाइम्स्-पत्रिकायाः २८ सितम्बर्-दिनाङ्के प्रकाशितस्य प्रतिवेदनानुसारं इजरायल्-देशस्य एकः वरिष्ठः अधिकारी अस्य कार्यस्य कतिपयेभ्यः मासेभ्यः पूर्वं इजरायल्-देशः नस्रल्लाह-महोदयस्य अनुसरणं कर्तुं आरब्धवान् इति प्रकटितवान् प्रतिवेदनानुसारं इजरायलस्य वरिष्ठौ अधिकारिणौ अपि नस्रल्लाह-नगरे आक्रमणस्य समये इजरायल-सेना कतिपयेषु निमेषेषु ८० तः अधिकानि बम्बानि पातितवती इति अपि प्रकटितवन्तौ परन्तु ते बम्बस्य भारः, प्रतिरूपं च इत्यादीनि प्रासंगिकानि सूचनानि न प्रकटितवन्तः । न्यूयॉर्क-टाइम्स्-पत्रिकायाः कथनमस्ति यत् इजरायल-अधिकारिणः गुप्तचर-सूचनाः उद्धृतवन्तः यत् हिजबुल-सङ्घः २८ दिनाङ्के प्रातःकाले नस्रुल्लाहस्य शवम् आविष्कृतवान् इति ।
ज्ञातव्यं यत् सीसीटीवी इन्टरनेशनल् न्यूज् इत्यस्य अनुसारं नस्रुल्लाहस्य आक्रमणे मृत्योः अनन्तरं इजरायलस्य सैन्यप्रवक्ता "अमेरिकादेशे निर्मितस्य एमके-८४ बम्बस्य उपयोगः लेबनानदेशस्य हिजबुल नस्रुल्लाहस्य नेतारं आक्रमणार्थं कृतः" इति विषये टिप्पणीं कर्तुं न अस्वीकृतवान् पुल” इति टिप्पणीं कृतवान् । एकस्य एमके-८४ बम्बस्य भारः २००० पाउण्ड् (प्रायः ९०७ किलोग्रामः) भवति । अस्मिन् वर्षे जूनमासे अमेरिकी-अधिकारिणः प्रकटितवन्तः यत् गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य प्रारम्भात् आरभ्य अमेरिका-देशेन न्यूनातिन्यूनं १४,००० एम.के.-८४ बम्बाः इजरायल्-देशं प्रति प्रेषिताः, तथैव बहुसंख्याकाः बम्बाः अपि प्रेषिताः प्रत्येकस्य भारः ५०० पाउण्ड् (प्रायः २२७ किलोग्रामः) तथा च सटीकमार्गदर्शितानि हेलफायर् वायुतः भूपृष्ठं प्रति क्षेपणानि च ।