2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[जापानदेशे ग्लोबल टाइम्स् विशेषसंवाददाता लिन् सिनरान् ग्लोबल टाइम्स् रिपोर्टरः ज़िंग् क्षियाओजिंग्] अस्मिन् मासे २७ दिनाङ्के जापानस्य लिबरल डेमोक्रेटिक पार्टी इत्यस्य नूतनाध्यक्षत्वेन निर्वाचितस्य इशिबा शिगेरु इत्यस्य कार्यक्रमं तीव्ररूपेण वर्णयितुं शक्यते: एकः नूतनः लिबरल डेमोक्रेटिक पार्टी सत्ताधारी समितिः ३० सितम्बर् दिनाङ्के स्थापिता भविष्यति, ततः एकदिनानन्तरं आधिकारिकतया घोषिता भविष्यति सः जापानस्य १०२ तमे प्रधानमन्त्रीरूपेण कार्यभारं स्वीकृत्य नूतनं मन्त्रिमण्डलं निर्मितवान्। २९ तमे दिनाङ्के शिगेरु इशिबा इत्यनेन फूजी-टीवी-कार्यक्रमे उक्तं यत् सः प्रधानमन्त्रिपदं स्वीकृत्य "प्रतिनिधिसदनं यथाशीघ्रं विघट्य सामान्यनिर्वाचनं करिष्यति" इति जापानीमाध्यमेषु २९ तमे दिनाङ्के ज्ञातं यत् शिगेरु इशिबा कार्मिकव्यवस्थां त्वरयति, दलस्य वरिष्ठाधिकारिणां नूतनमन्त्रिमण्डलसदस्यानां च रचना अधिकाधिकं स्पष्टा भवति।
इशिबा शिगेरु डेटा मानचित्र स्रोत: दृश्य चीन
द्विवारं निरस्तः
जापानस्य क्योडो न्यूज इत्यनेन २९ तमे दिनाङ्के समाचारः कृतः यत् लिबरल डेमोक्रेटिक पार्टी इत्यस्य अन्तः "चतुर्णां महत्त्वपूर्णपदानां" उम्मीदवाराः मूलतः निर्धारिताः सन्ति : सामान्यकार्याणां अध्यक्षः यू मोरियामा महासचिवः भवितुम् प्रस्तावितः अस्ति राजनीतिकसमन्वयस्य अध्यक्षः पूर्वपर्यावरणमन्त्री राजनैतिकसमन्वयस्य अध्यक्षः शिन्जिरो कोइजुमी निर्वाचनप्रतिकारसमितेः अध्यक्षरूपेण कार्यं करोति। जापानस्य पूर्वप्रधानमन्त्री योशिहिदे सुगा इत्यस्य लिबरल् डेमोक्रेटिक पार्टी इत्यस्य उपाध्यक्षत्वेन नियुक्तिः योजना अस्ति, योशिहिदे सुगा च तस्य सहमतिम् अददात् । अस्मिन् निर्वाचने योशिहिदे सुगा शिन्जिरो कोइजुमी इत्यस्य समर्थनं कृतवान् ।
शिगेरु इशिबा निर्वाचनस्य अनन्तरं पत्रकारसम्मेलने अवदत् यत् सः "(अन्ये अष्टौ अभ्यर्थिनः) समुचितपदं ग्रहीतुं न्यस्तं कर्तुं आशास्ति" इति। जापानस्य "असाही शिम्बन्" इत्यनेन २९ तमे दिनाङ्के ज्ञापितं यत् इशिबा शिगेरुः मूलतः आर्थिकसुरक्षामन्त्री ताकाइची सनाए इत्यस्य सामान्यकार्याणां अध्यक्षत्वेन कार्यं कर्तुं आमन्त्रितवान्, यत् दलस्य महत्त्वपूर्णपदेषु अन्यतमम् अस्ति, परन्तु सः अङ्गीकृतवान् अस्य विषये परिचितानाम् अनुसारं ताकाइची सनाए इत्यनेन उक्तं यत्, "महासचिवं विहाय अन्यपदं न स्वीकुर्याम्" इति सा अपि स्वस्य विश्वसनीयसदस्यान् नूतनमन्त्रिमण्डले स्थापयितुं प्रार्थितवती। शिगेरु इशिबा सम्प्रति वित्तमन्त्री शुनिचि सुजुकी इत्यस्य सामान्यकार्याणां अध्यक्षत्वेन नियुक्तिं कर्तुं योजनां करोति ।
प्रतिवेदने इदमपि उक्तं यत् इशिबा शिगेरु इत्यस्याः मूलयोजना अपि अङ्गीकृता यत् पूर्वार्थिकसुरक्षामन्त्री कोबायशी ताकायुकी इत्यस्मै दलस्य अन्तः महत्त्वपूर्णपदेषु अन्यतमस्य संचारमुख्यालयस्य प्रमुखत्वेन नियुक्तिः कृता। कोबायशी ताकायुकी इत्यनेन उक्तं यत् सः "राष्ट्रपतिनिर्वाचने तस्य समर्थनं कृतवान् कस्मैचित् स्वस्थानं त्यक्तुं आशास्ति" इति ।
ताकेशी इवाया तथा फाङ्गझेङ्ग लिन्
नूतनमन्त्रिमण्डलसदस्यानां कार्मिकव्यवस्थायां अपि नूतना प्रगतिः अभवत् । जापानप्रसारणसङ्घः (nhk) २९ तमे दिनाङ्के ज्ञापितवान् यत् शिगेरु इशिबा ताकेशी इवाया इत्यस्य विदेशमन्त्रीरूपेण नियुक्तिं कर्तुं योजनां करोति। ताकेशी इवाया एकदा शिन्जो अबे इत्यस्य मन्त्रिमण्डले रक्षामन्त्रीरूपेण कार्यं कृतवान्, तस्य फुमियो किशिदा, शिगेरु इशिबा च इत्येतयोः सह निकटसम्बन्धः अस्ति अस्मिन् राष्ट्रपतिनिर्वाचने सः शिगेरु इशिबाशिबिरस्य निर्वाचनप्रतिकारविभागस्य प्रमुखरूपेण कार्यं कृतवान्
जापानस्य "असाही शिम्बन्" इत्यनेन २९ तमे दिनाङ्के ज्ञापितं यत् शिगेरु इशिबा इत्यस्य अभिप्रायः अस्ति यत् सः सिनेट् सदस्यः जुन्को मिहारा इत्यस्मै बालनीतेः प्रभारी मन्त्री नियुक्तं करिष्यति। सिनेट्-राजनैतिकसमीक्षासमितेः अध्यक्षा फुकुओका शिमोरो स्वास्थ्य-श्रम-कल्याण-मन्त्री भवति । उभौ प्रथमवारं मन्त्रिमण्डले सेवां कुर्वतः। तेषु जुन्को मिहारा एकदा स्वास्थ्यं, श्रमं, कल्याणं च उपमन्त्रीरूपेण कार्यं कृतवती सा अभिनेत्री आसीत्, "वॉलीबॉल गर्ल्स्" इत्यादिषु लोकप्रियचलच्चित्रेषु, दूरदर्शनकार्येषु च भागं गृहीतवती । शिमोनो फुकुओका द्वितीयस्य अबे मन्त्रिमण्डलस्य समये मन्त्रिमण्डलकार्यालयस्य मन्त्रिणः प्रशासनिकपदाधिकारी, पुनर्निर्माणमन्त्रीयाः प्रशासनिकपदाधिकारी च इति कार्यं कृतवान् तदतिरिक्तं पर्यावरणमन्त्री सिनेट्-सञ्चालन-समितेः अध्यक्षेन केइचिरो-आसाओ-इत्यनेन नियुक्तिः करणीयः, यः दलस्य एकमात्रस्य अवशिष्टस्य "आसो-गुटस्य" सदस्यः अस्ति, एषः अपि प्रथमवारं मन्त्रिमण्डले सम्मिलितः अस्ति
वर्तमानस्य मुख्यमन्त्रिमण्डलसचिवस्य हयाशी मासारु इत्यस्य नूतनमन्त्रिमण्डले स्थापनस्य विषये शिगेरु इशिबा २९ दिनाङ्के एनएचके टीवी इत्यत्र प्रातःकाले कार्यक्रमे अवदत् यत्, "यदा किशिदा-शासनं कार्यभारं स्वीकृतवान्, तस्मात् विदेश-सुरक्षा-आर्थिक-नीतीनां निरन्तरताम् अस्थापयितुं , the मुख्यमन्त्रिमण्डलसचिवरूपेण तस्य स्थातुं स्वाभाविकम्।" उपमुख्यमन्त्रिमण्डलसचिवस्य नियुक्तिः केइचिरो ताचिबाना, काजुहिको आओकी च करिष्यन्ति, ये द्वौ अपि सिनेट् सदस्यौ स्तः, ययोः द्वयोः अपि शिगेरु इशिबा इत्यस्य समीपस्थौ स्तः।
"निहोन् केइजाई शिम्बुन्" इत्यनेन २९ तमे दिनाङ्के टिप्पणी कृता यत् इशिबा इत्यस्य कार्मिकव्यवस्थासु लिबरल् डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिनिर्वाचने तस्य योगदानं मूल्याङ्कनमापदण्डं जातम्। शासनस्य प्रमुखपदानि प्राप्तवन्तः महासचिवः हिरोशी मोरियामा, मुख्यमन्त्रिमण्डलसचिवः योशिमासा हयाशी च द्वितीयपक्षस्य मतदानस्य समर्थनं दत्तवन्तौ इति कथ्यते।
“अबेनोमिक्स” समाप्तं भवेत्
शिगेरु इशिबा २९ दिनाङ्के एनएचके प्रातःकालिकप्रदर्शने अवदत् यत् सः प्रतिनिधिसभायाः विघटनस्य, अक्टोबर्मासे सामान्यनिर्वाचनस्य च सम्भावनां न निराकरोति। जापानस्य "मैनिची शिम्बुन्" इत्यनेन २९ तमे दिनाङ्के प्रकाशितस्य नवीनतमस्य मतदानस्य परिणामेषु ज्ञातं यत् सर्वेक्षणं कृतेषु ५२% जनाः इशिबा शिगेरु इत्यस्य नूतनशासनस्य "अपेक्षन्ते" इति अवदन्, ३०% जनाः च "तस्य प्रतीक्षां न कुर्वन्ति" इति अवदन्
शिगेरु इशिबा इत्यनेन स्पष्टं कृतं यत् सः यथाशीघ्रं प्रतिनिधिसभां विघटयिष्यति, सामान्यनिर्वाचनस्य सज्जतां च आरभेत। जापानदेशस्य "असाही शिम्बुन्" इति पत्रिकायाः २९ दिनाङ्के ज्ञापितं यत् १५ अक्टोबर् दिनाङ्के घोषणा भविष्यति, अक्टोबर् २७ दिनाङ्के मतदानस्य गणना भविष्यति। प्रतिवेदनानुसारं दलस्य शीर्षनेतृणां, नूतनमन्त्रिमण्डलस्य च कार्मिकव्यवस्थायाः विषये कथयन् शिगेरु इशिबा अवदत् यत्, “सामान्यनिर्वाचनं शीघ्रमेव आगमिष्यति, अतः अस्माभिः विजयी विन्यासः निर्मातव्यः, उपयुक्ततमान् अभ्यर्थिनः नियुक्ताः च कर्तव्याः” इति
केचन विश्लेषकाः वदन्ति यत् शिगेरु इशिबा इत्यस्य कार्यभारं स्वीकृत्य जापानस्य १२ वर्षीयस्य "एबेनोमिक्स" इत्यस्य समाप्तिः सम्भाव्यते यत् तस्य विजयेन जापानस्य बैंकस्य व्याजदराणि अधिकं वर्धयितुं मार्गः स्वच्छः अभवत्। नोरिन्बैङ्क् बैंकस्य मुख्या अर्थशास्त्री मिनामी ताकेशी रायटर् इत्यस्मै अवदत् यत् इशिबा इत्यस्य विजयस्य अर्थः अस्ति यत् जापानदेशः आर्थिकनीतेः दृष्ट्या "एबेनोमिक्स्" इत्यस्य विदां करोति। मेजी यसुदा शोधसंस्थायाः अर्थशास्त्री काजुताका माएडा इत्यस्य अपि मतं यत् "एबेनोमिक्स" इत्यस्य प्रभावः मूलतः अन्तर्धानं भविष्यति ।