2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२९ तमे दिनाङ्के सीएनएन-आदि-माध्यमेभ्यः प्राप्तानां समाचारानुसारं हेलेन-तूफानः २६ तमे दिनाङ्के विलम्बेन फ्लोरिडा-नगरे अवतरत् ततः परं अमेरिकादेशस्य ६ राज्येषु न्यूनातिन्यूनं ९३ जनानां मृत्योः कारणम् अस्ति पूर्वीय-अमेरिका-देशे अद्यापि कोटि-कोटि-उपयोक्तारः सन्ति .विद्युत्विच्छेदे ।
दक्षिणकैरोलिना, जॉर्जिया, फ्लोरिडा, उत्तरकैरोलिना, वर्जिनिया, टेनेसी च देशेषु मृत्योः सूचना अभवत् इति प्रभावितराज्येषु उक्तम्। तेषु उत्तरकैरोलिनादेशे न्यूनातिन्यूनं ३६ जनाः मृताः, दक्षिणकैरोलिनादेशे न्यूनातिन्यूनं २५ जनाः मृताः, जॉर्जियादेशे न्यूनातिन्यूनं १७ जनाः मृताः, फ्लोरिडादेशे न्यूनातिन्यूनं ११ जनाः मृताः, तथा च वर्षे न्यूनातिन्यूनं २ जनाः प्रत्येकं मृताः वर्जिनिया, टेनेसी च ।
उत्तरकैरोलिनादेशस्य बन्कोम्ब-मण्डलस्य मेयरः एवरिल् पिण्डर् इत्यनेन २९ तमे स्थानीयसमये उक्तं यत् काउण्टी-नगरे प्रायः ६०० लापता-जनानाम् सूचनाः प्राप्ताः। अमेरिकी परिवहनविभागेन तस्मिन् एव दिने उक्तं यत् उत्तरकैरोलिनादेशे प्रायः ३०० मार्गाः बन्दाः सन्ति, दक्षिणकैरोलिनादेशे अन्ये १५० मार्गाः बन्दाः सन्ति
अमेरिकीविद्युत् आपूर्तिनिरीक्षणजालस्थलस्य poweroutage.us इत्यस्य आँकडानि दर्शयन्ति यत् पूर्वीयसंयुक्तराज्यस्य अनेकेषु राज्येषु "हेलेना" इत्यस्य अवशिष्टप्रभावेण २९ तमे स्थानीयसमये अद्यापि २० लक्षाधिकगृहेषु विद्युत्विच्छेदः भवति स्म विच्छेदः भवति । अमेरिकी ऊर्जाविभागस्य प्रवक्ता २९ तमे दिनाङ्के अवदत् यत् सम्प्रति विद्युत्प्रदायस्य पुनर्स्थापनस्य अनुमानितसमयसूची नास्ति तथा च बृहत्परिमाणेन जलप्लावनेन मलिनतायाः कारणात् अनुरक्षणार्थं क्षतिग्रस्तमूलसंरचनानां प्रवेशे बाधा अभवत्।
अमेरिकादेशस्य निजमौसमपूर्वसूचनासेवाकम्पन्योः accuweather इत्यस्य मौसमविज्ञानिनः पोर्टर् इत्यस्य प्रारम्भिकगणनानुसारं "हेलेना" इत्यस्याः क्षतिः ९५ अरब अमेरिकी डॉलरतः ११० अरब अमेरिकी डॉलरपर्यन्तं भवति इति अनुमानितम् अस्ति, येन आधुनिकस्य अस्य तूफानस्य महत्तमं भवितुम् अर्हति अमेरिकन इतिहासः एकः तूफानः।
अमेरिकी-राष्ट्रीय-तूफान-केन्द्रेण प्रकाशित-आँकडानां अनुसारं हेलेन-इत्यनेन फ्लोरिडा-देशस्य बिग्-बेण्ड्-क्षेत्रे स्थलप्रवेशं कृत्वा चतुर्थ-श्रेणी-तूफानं (सुपर-टाइफून-समतुल्यम्) प्राप्तम् प्रतिघण्टां २२५ किलोमीटर् इति रूपेण, यत् अभिलेखेषु सर्वोच्चम् आसीत् ।
अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।