2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[cnmo technology news] २८ सितम्बर् दिनाङ्के भारतस्य होसुर्-नगरे iphone-इत्यस्य घटकानां आपूर्तिं कुर्वतः एकस्मिन् कारखाने अग्निः प्रज्वलितः, यस्य परिणामेण कारखानः अस्थायीरूपेण बन्दः अभवत् मूलतः अयं कारखानः पेगाट्रॉन् इत्यस्य आसीत्, अधुना टाटा इलेक्ट्रॉनिक्स इत्यस्य स्वामित्वे अस्ति । कम्पनीधिकारिणां मते रसायनानि संगृहीताः क्षेत्रे अग्निः आरब्धः ।
स्थानीयप्रशासनिक अधिकारी के.एम.सरयुः अवदत् यत् यद्यपि अग्निः पूर्णतया निष्प्रभः अभवत् तथापि धूमस्य निःश्वासस्य कारणेन द्वौ श्रमिकौ चिकित्सालयं प्रेषितौ। दिष्ट्या तौ श्रमिकौ चिकित्सालयात् मुक्तौ अभवताम्।
अस्य मासस्य समाप्तेः पूर्वं कारखानस्य पुनः उद्घाटनस्य सम्भावना नास्ति इति अधिकारिणः अपेक्षां कुर्वन्ति। टाटा इलेक्ट्रॉनिक्सस्य अधिकारिणः अग्निस्य सटीककारणस्य अन्वेषणं कुर्वन्ति, कर्मचारिणां सुरक्षां सुनिश्चित्य पदानि स्वीकुर्वन्ति इति प्रतिज्ञां कृतवन्तः। तदतिरिक्तं तमिलनाडुराजधानी चेन्नैनगरस्य न्यायिकदलम् अपि अग्निप्रकोपस्य विस्तृतं अन्वेषणं करिष्यति।
अस्मिन् वर्षे फेब्रुवरीमासे अपि एतादृशी एव घटना अभवत् । तस्मिन् समये आन्ध्रप्रदेशे स्थिते फॉक्सलिङ्क् कारखाने अपि आयफोन-केबल-उत्पादनस्य उत्तरदायित्वम् अभवत् । यद्यपि अस्मिन् घटनायां कोऽपि घातितः नासीत् तथापि भवनस्य भागः पतितः, येन भागसप्लायरानाम् प्रायः १२ मिलियन डॉलरस्य हानिः अभवत् ।
अग्न्याधानेन टाटा-कारखानस्य परितः अन्येषां भवनानां क्षतिः अभवत् वा इति अस्पष्टम् आसीत् । अन्यत् भवनं २०२४ तमे वर्षे iphone-सङ्घटनकार्यं आरभ्यत इति कथ्यते । एताः घटनाः वैश्विक-आपूर्ति-शृङ्खला-प्रबन्धने एप्पल्-सङ्घस्य सम्मुखे ये आव्हानाः सन्ति, उत्पादन-सुविधानां सुरक्षां सुनिश्चित्य महत्त्वं च प्रकाशयन्ति ।
एप्पल् इत्यनेन अन्तिमेषु वर्षेषु आईफोन्-निर्माणार्थं भारते अधिकतया अवलम्बितम्, तथैव वियतनाम-ब्राजील्-देशयोः आपूर्तिकर्ताभिः सह सहकार्यं वर्धितम् ।