2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
उपभोक्तृवस्तूनाम् व्यापार-क्रियाकलापानाम् एकस्य नूतनस्य दौरस्य आरम्भात् आरभ्य, नगरस्य प्रमुख-उपभोक्तृ-वस्तूनाम् यथा वाहनम्, गृह-उपकरणं, गृह-सज्जा, विद्युत्-साइकिल-इत्यादीनां विक्रयः विगत-कतिपयेषु दिनेषु महतीं वृद्धिं प्राप्तवान्, येन उपभोक्तृभ्यः मूर्त-लाभः प्राप्तः .
उपभोक्तृवस्तूनाम् व्यापार-प्रवर्धनार्थं कार्ययोजना" तथा "बृहत्-परिमाणस्य उपकरण-अद्यतन-उपभोक्तृ-वस्तूनाम् व्यापार-प्रवर्धनार्थं समर्थनं सुदृढं कर्तुं अनेकाः उपायाः" संयुक्तरूपेण उपभोक्तृ-जीवन्ततां अधिकं उत्तेजितुं विपण्यविश्वासं च वर्धयितुं च वाणिज्यमन्त्रालयेन, राष्ट्रियविकाससुधारायोगेन, वित्तमन्त्रालयेन अन्यविभागैः च निर्गताः, तथा च प्रान्तीयक्रियाकलापव्यवस्थाः: अद्यतनकाले अस्माकं नगरेण आधिकारिकतया अधिकसघन उपभोक्तृवस्तूनाम् व्यापार-क्रियाकलापानाम् एकं नूतनं दौरं प्रारब्धम्, चतुर्णां प्रमुखक्षेत्राणां कवरं कृत्वा: वाहनम्, गृहोपकरणं, गृहसज्जा, विद्युत्साइकिलं च, यत्र व्यापकं उत्पादचयनं, अधिकसहायतानुपाताः च सन्ति एषः कार्यक्रमः २०२४ तमस्य वर्षस्य डिसेम्बर्-मासस्य ३१ दिनाङ्कपर्यन्तं भविष्यति ।
कार-व्यापारस्य दृष्ट्या अस्माकं नगरेण राष्ट्रिय-नीतिभिः अनुरूपं कार-स्क्रैपिंग-नवीकरणयोः अनुदान-मानकं वर्धितम् अस्ति । व्यक्तिगत उपभोक्तारः राष्ट्रियतृतीयस्य उत्सर्जनमानकैः सह ईंधनयात्रीवाहनानि स्क्रैप् कुर्वन्ति अथवा 30 अप्रैल, 2018 (समाहितरूपेण) पूर्वं पञ्जीकृतानि नवीन ऊर्जायात्रीवाहनानि स्क्रैप् कुर्वन्ति, तथा च तान् "वाहनक्रयणकरकमीकरणेन सह नवीन ऊर्जावाहनमाडलस्य सूचीपत्रे तथा च... छूट" नवीन ऊर्जायात्रीवाहनानां कृते अनुदानमानकं २०,००० युआन् यावत् वर्धितं भविष्यति; राष्ट्रीयतृतीय उत्सर्जनमानकैः अधः च ईंधनयात्रीवाहनानां स्क्रैपिंगार्थं, तथा च २.० लीटरं ततः न्यूनं च विस्थापनयुक्तानां ईंधनयात्रीवाहनानां क्रयणार्थं, अनुदानमानकं भविष्यति १५,००० युआन् यावत् वर्धितम् । 24 अप्रैल, 2024 तः 31 दिसम्बर, 2024 पर्यन्तं आयोजने भागं गृह्णन्तः उपभोक्तारः समायोजितसहायतामानकानां अनुसारं कार्यान्विताः भविष्यन्ति ते 10 जनवरी, 2025 इत्यस्मात् पूर्वं "राष्ट्रीयवाहनसञ्चारसूचनाप्रबन्धनप्रणाली" इति जालपुटे प्रवेशं कर्तुं शक्नुवन्ति, अथवा on the mobile phone, अनुदानार्थम् आवेदनं कर्तुं alipay, douyin, wechat, unionpay इत्यादीनां मञ्चानां मुखपृष्ठे "car trade-in" इति एप्लेट् अन्वेष्टुम्। तत्सह अस्माकं नगरं कारप्रतिस्थापनस्य नवीकरणस्य च समर्थनं करोति। उपभोक्तारः सेकेण्ड-हैण्ड-कार-विक्रय-उद्यमानां अथवा सेकेंड-हैण्ड-कार-व्यापार-बाजाराणां कृते राष्ट्रिय-वाहन-सञ्चार-सूचना-प्रबन्धन-प्रणाल्यां पञ्जीकृताः, 14 सितम्बर, 2024 इत्यस्मात् पूर्वं स्व-व्यक्तिगत-नाम्ना पञ्जीकृतानि यात्रीकाराः विक्रीतवन्तः (समाहिताः) तथा च नवीन-ऊर्जा-यात्रीकाराः क्रीतवन्तः ( registered under तदेव नाम), ये 14 सितम्बर 2024 (सितम्बर् 2024) पूर्वं व्यक्तिनाम्ना पञ्जीकृतं यात्रीकारं विक्रयन्ति, ईंधनयात्रीकारं क्रियन्ते, ते 10,000 युआन् अनुदानं प्राप्नुयुः; २०२५ तमस्य वर्षस्य जनवरी-मासस्य १० दिनाङ्कात् पूर्वं, भवान् कार-प्रतिस्थापन-एप् (app) इत्यत्र प्रवेशं कृत्वा, "हेबेई-प्रान्तस्य कार-प्रतिस्थापन-अद्यतन-सहायता" इति विशेषपृष्ठे अन्वेषणं कृत्वा, प्रवेशं कृत्वा आयोजने भागं ग्रहीतुं शक्नोति
गृहउपकरणानाम् व्यापारस्य दृष्ट्या, गृहोपकरणानाम् ८ श्रेणयः (अतः परं "गृहोपकरणानाम् ८ वर्गाः" इति उच्यन्ते) यथा रेफ्रिजरेटर्, वाशिंग मशीन्, टीवी, वातानुकूलनयंत्रं, सङ्गणकं, जलतापकं, गृहचूल्हं च क्रियमाणानां उपभोक्तृणां कृते , तथा च स्तर 1 ऊर्जादक्षता अथवा जलदक्षता मानकैः सह श्रेणी हुड्स् (अतः परं "श्रेणी 8 गृहउपकरणाः" इति उच्यन्ते), विक्रयमूल्यस्य 20% अनुसारं (सर्वं छूटं बहिष्कृत्य उत्पादस्य लेनदेनमूल्यं, अधः समानम्) ये स्तर 2 ऊर्जादक्षता अथवा जलदक्षता मानकेन सह "वर्ग 8 गृहउपकरणं" क्रियन्ते तेषां विक्रयमूल्यस्य 15% अनुदानं भविष्यति, तथा च प्रत्येकं वस्तु 2,000 युआनतः अधिकं अनुदानं न प्राप्स्यति। ये उपभोक्तारः जलशुद्धिकरणं, मालिशकुर्सी, विद्युत् ओवनं, पाकयन्त्रं, स्वच्छकं, तण्डुलपाकं, केशशुष्ककं, शिक्षणयन्त्रं च इत्यादीनां गृहोपकरणानाम् अष्टलघुवर्गाणि क्रियन्ते, तेषां विक्रयमूल्यस्य १३% अनुदानं भविष्यति, अनुदानं न भवति प्रतिवस्तुं २,००० युआन् अधिकं भवति । उपभोक्तारः परिचयप्रमाणीकरणं पूर्णं कर्तुं cloud quickpass (app) इत्यत्र प्रवेशं कुर्वन्ति, योग्यतासङ्केतं प्राप्नुवन्ति (त्रिदिनानां अन्तः वैधः, योग्यतासङ्केतः समाप्तेः अनन्तरं पुनः आवेदनं कर्तुं शक्नुवन्ति), योग्यतासङ्केतं (कूपनं) प्रस्तुतुं व्यापारिणः (आयोजकस्य) समीपं गच्छन्ति गृहउपकरणं क्रेतुं, तथा च प्रणाली स्वयमेव योग्यतासङ्केतं सत्यापयन्तु तथा च उत्पादस्य तत्सम्बद्धसहायतामानकानां अनुसारं तत्कालं छूटं पूर्णं कुर्वन्तु।
गृहसज्जा-व्यापारस्य दृष्ट्या विक्रयमूल्यस्य १५% भागं सप्तवर्गाणां उत्पादानाम् क्रयणार्थं दास्यति, यत्र समाप्तं फर्निचरं, अनुकूलितं फर्निचरं, स्वच्छतासामग्री, द्वारं खिडकी च, स्मार्ट-लॉक्, वृद्धावस्था-अनुकूलं (बाधा- मुक्त) पर्यावरणसुधार-उत्पादाः, तथा च ताप-विनिमय-उत्पादाः ये आवश्यकताः पूरयन्ति अनुदानं, प्रत्येकं प्रकारं अनुदानं 2,000 युआन्-अधिकं न भविष्यति।
विद्युत्साइकिलस्य व्यापारस्य दृष्ट्या तेषां उपभोक्तृभ्यः अनुदानं प्रदत्तं भविष्यति ये स्वस्य व्यक्तिगतनाम्ना पुरातनविद्युत्साइकिलं रद्दं कृतवन्तः, प्रत्यागतवन्तः, नूतनविद्युत्साइकिलानां कृते आदानप्रदानं च कृतवन्तः। तेषु ये पुरातनविद्युत्साइकिलानि प्रत्यागत्य नूतनानि राष्ट्रियमानकसीसा-अम्ल-बैटरी-विद्युत्-साइकिलानि क्रियन्ते, तेषां कृते उत्पादविक्रयमूल्यस्य २०% अनुदानं प्राप्स्यति, यत्र प्रत्येकं अनुदानं ५०० युआन्-अधिकं न भविष्यति नवीन आयनबैटरी विद्युत् द्विचक्रिकाणां कृते उत्पादविक्रयमूल्यस्य १०% अनुदानं प्रदत्तं भविष्यति, यत्र अनुदानं प्रतिवाहनं ३०० युआन् अधिकं न भविष्यति। गृहसुधारं विद्युत्साइकिलव्यापार-सहायतां च प्राप्तुं उपभोक्तृभ्यः "abc hebei branch micro banking" wechat सार्वजनिकखाते एप्लेट्-मध्ये प्रवेशं कर्तुं, वास्तविक-नाम-परिचय-सत्यापनं कर्तुं, कूपनं प्राप्तुं च आवश्यकम् अस्ति
उपभोक्तृभ्यः स्मार्यते यत् उपभोक्तारः यथार्थतया अनुदानस्य आनन्दं लभन्ते तदनुसारं विविधाः अनुदानाः निष्कासिताः भविष्यन्ति, तथा च धनस्य उपयोगः एकवारं भवति चेत् एव तेषां उपयोगः भविष्यति उपभोक्तारः मालस्य प्राप्तेः सप्तदिनान्तरे मालं प्रत्यागन्तुं शक्नुवन्ति (प्रत्यागमनशर्ताः आयोजकस्य वर्तमानप्रतिगमनप्रबन्धनव्यवस्थायाः अधीनाः सन्ति), तथा च प्रत्यागमनव्यवहारेन प्राधान्ययोग्यतायाः उपयोगः कृतः इति गण्यते