क्रीडाङ्गणात् आरभ्य विपण्यपर्यन्तं brompton विश्वचैम्पियनशिप चीनस्थानकं रङ्गिणं अनुभवं निर्माति
2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सद्यः समाप्तः brompton विश्वचैम्पियनशिप २०२४ चीनस्थानकं न केवलं व्यावसायिकदौडप्रतियोगिता, अपितु मज्जा, फैशनं, पर्यावरणसंरक्षणं च एकीकृत्य कार्निवलः अपि अस्ति आयोजनस्य कालखण्डे बीजिंग-श्रमिकक्रीडाङ्गणे सहस्राधिकाः वस्त्र-प्रशंसकाः एकत्रिताः भूत्वा पुरुष-महिला-विजेतानां जन्मं दृष्ट्वा सहकारी-ब्राण्ड्-भ्यः उदार-पुरस्कारं प्राप्नुवन्ति स्म क्रीडाङ्गणस्य बहिः रङ्गिणः मार्केट्-क्रियाकलापाः अपि ध्यानं आकर्षितवन्तः, रेट्रो-विपण्यतः ब्राण्ड्-बूथ्-पर्यन्तं, मजेदार-चुनौत्यतः आरभ्य सङ्गीत-प्रदर्शनपर्यन्तं प्रत्येकं कोणं हास्येन परिपूर्णम् आसीत् । brompton अनेकेषां सहकारीब्राण्ड्-सहितं मिलित्वा वस्त्रमित्राणां कृते "वस्त्र"-सदृशं मजेदारं जीवन-अनुभवं निर्माति ।
चीनीयविपण्ये ब्राण्डस्य विन्यासस्य महत्त्वपूर्णेषु माइलस्टोनेषु अन्यतमः इति नाम्ना एषः आयोजनः चीनीयविपण्ये निवेशं निरन्तरं सुदृढं कर्तुं ब्राण्डस्य दृढविश्वासं अधिकं प्रदर्शयति। ब्रॉम्पटन ग्लोबल सीईओ श्री विल बटलर एडम्स ओबीई, ब्रॉम्पटन मुख्य वाणिज्यिक अधिकारी श्री क्रिस्टोफर सेलिन्, ब्रॉम्पटन एशिया प्रशांत प्रबन्धनिदेशकः श्री मार्क स्मेड्ले, ब्रॉम्पटन चीन महाप्रबन्धकः श्री डुआन जू, सहकारी ब्राण्ड् प्रतिनिधिः, सहस्राधिकाः कपड़ामित्राः च सभायां उपस्थिताः आसन् द्विदिनात्मकः कार्यक्रमः ।
brompton world championship (अतः bwc इति उच्यते) brompton इत्यस्य स्वकीयः ip इवेण्ट् अस्ति यत् तन्तुसाइकिलस्य कृते भवति । पूर्ववर्ती २००६ तमे वर्षे बार्सिलोनानगरे आरब्धवान् ।अस्य आयोजनस्य मूलः अभिप्रायः आसीत् यत् लघुचक्रव्यासयुक्तानां तन्तुसाइकिलानां विरुद्धं जनानां पूर्वाग्रहं भङ्गयितुं ब्रॉम्पटनः गतिं मज्जां च अनुसृत्य गन्तुं शक्नोति २००८ तमे वर्षात् brompton इत्यनेन आधिकारिकतया इङ्ग्लैण्ड्देशे प्रथमं bwc इति आयोजनं कृतम् अस्ति । इदं brompton world championship 2024 china station (अतः bwcc इति उच्यते) अपि प्रथमवारं bwc चीनदेशे अवतरति, चीनीयवस्त्रमित्राणां गतिं अनुरागं च प्रदर्शयति।
१८ वर्षाणि यावत् वैश्विकरूपेण आयोजितस्य अनन्तरं बीडब्ल्यूसी प्रथमवारं चीनदेशम् आगच्छति । बीडब्ल्यूसीसी क्लासिकप्रतियोगिताव्यवस्थायाः पुनरुत्पादनं करोति तथा च सर्वेषु पक्षेषु प्रकाशयति प्रतियोगिता पुरुषाणां महिलानां च वर्गेषु विभक्ता अस्ति तथा च ले मान्स्-शैल्याः आरम्भस्य उपयोगः भवति। २१ सेप्टेम्बर् दिनाङ्के प्रातः ९:०० वादने प्रथमः प्रारम्भिकसमूहः आधिकारिकतया स्वबन्दूकान् प्रहारितवान्, ततः एकः दिवसः तीव्रस्पर्धायाः आरम्भः अभवत् । सर्वे समाप्तिकारिणः कीप् इत्यस्मात् अनुकूलितपदकानि प्राप्तवन्तः, स्थले एव उत्कीर्णाः च अभवन्, येन प्रतियोगितायाः बहुमूल्याः स्मृतयः त्यक्ताः । अन्ते एकस्मिन् दिने कुलम् ६ खिलाडयः जातः, पुरुष-महिला-वर्गेषु प्रथमं, द्वितीयं, तृतीयं च स्थानं विशेषतया उल्लेखनीयं यत् अस्मिन् समये चॅम्पियनशिप-पुरस्कारः विशेषतया पी लाइन् ४-गति-ब्रोम्पटन-तन्तु-साइकिलः अस्ति bwcc द्वारा चित्रितम्, तथा च पुरुषाणां महिलानां च चॅम्पियनशिप-द्विचक्रिकाः सर्वे भिन्न-भिन्न-वर्णेषु सन्ति । सहकारीब्राण्ड्-संस्थाः पुरुष-महिला-वर्गे उपविजेतानां तृतीय-उपविजेतानां च उदारपुरस्कारान् अपि आनयन्ति स्म ।
एषा स्पर्धा विशेषतया चीनीयवस्त्रमित्राणां कृते अधिकं आनन्दं आश्चर्यं च आनेतुं ब्राण्ड्-साझेदारैः नामकृतं स्प्रिण्ट्-वृत्तपुरस्कारं स्थापितवती: mini 4+2 वस्त्रं नष्टं भवति, तथा च सम्पूर्णं "वस्त्रं" आकर्षणेन क्रीड्यते यत् सुखदक्षणानाम् उत्सवः भवति क्षेत्रं ozark "पर्वतस्य शिखरं प्रति आरोहणं कृत्वा कठिनतानां भयं न भवति" इति भावनायाः सह खिलाडयः साहसं दृढतां च ददाति; क्षेत्रे क्रीडकानां दृढतायाः मेलनं कुर्वन्तु।
रेसिंग चॅम्पियनशिपस्य अतिरिक्तं, bwc इत्यस्य एकः रोचकः पक्षः अस्ति तस्य अद्वितीयः पोशाकसंहिता: पारम्परिकसाइकिलदौडप्रतियोगितानां विपरीतम् यत् व्यावसायिकक्रीडाजूताः वस्त्रं च धारयन्ति, bwc प्रतिभागिभ्यः "अद्वितीयरूपेण" परिधानं धारयितुं सूटं च धारयितुं प्रोत्साहयति तथा च the basic requirement of ब्रिटिश सज्जनस्य वेषः टाई अस्ति तस्मिन् एव काले प्रतियोगितायां रुचिं वर्धयितुं प्रतियोगितास्थले सर्वोत्तमवेषधारी पुरस्कारः प्रदत्तः भविष्यति। bwcc इत्यस्मिन् समये वस्त्रमित्राः सर्वोत्तमानां कृते स्पर्धां कृतवन्तः पारम्परिकस्य ब्रिटिश-भद्रपरिधानस्य अतिरिक्तं सुन्दराणि चीनीय-परिधानाः अपि आसन्, रोचक-व्यक्तिगत-प्रोप्स्-इत्येतयोः मध्ये प्रेक्षकाणां जयजयकारस्य मध्ये कुलम् ६ वस्त्रमित्राः विजयं प्राप्तवन्तः best dress award. ब्राण्ड् पार्टनर कैनन् अपि सर्वेषां मित्राणां सुखदक्षणानाम् अभिलेखनार्थं eos most beautiful laughter award इति पुरस्कारम् आनयत् ।
२२ सितम्बर् दिनाङ्के कार्निवल-समारोहे बीडब्ल्यूसीसी-द्रुत-तन्तु-विजेता जन्म प्राप्नोत्, बीजिंग-नगरस्य एकः वस्त्र-मित्रः १७ सेकेण्ड्-मध्ये तन्तुं, विमोचनं, ततः तन्तुं च इति आश्चर्यजनकं परिणामं प्राप्तवान् ।
न केवलं सायकलयान-उत्साहिनां कृते स्वशक्तिं दर्शयितुं मञ्चः अस्ति, अपितु बीडब्ल्यूसीसी-स्पर्धास्थलस्य बहिः वातावरणं हास्य-हसने च परिपूर्णम् अस्ति |. brompton pop-up store इत्यत्र चेक-इन-करणस्य अतिरिक्तं कपड़ा-मित्राणां अनुभवाय अनेके ब्राण्ड्-बूथ्, रेट्रो-मार्केट् इत्यादयः अपि सन्ति । उत्तरचतुष्कोणे स्थितस्य कार्निवलस्य मजेदारं अन्तरक्रियाशीलं च क्षेत्रं विशेषतया विभिन्नानि रोचकचुनौत्यं स्थापितवन्तः यथा जिओबू तह बाधामार्गः, कर्लिंगप्रचारः, मन्दसवारीसमयपरीक्षा, टायरलैपिङ्गं इत्यादीनि मजेदारचुनौत्यं कपड़ामित्राः अतीव उत्साहिताः सन्ति तथा क्षियाओबू इत्यनेन आनयितस्य मजायाः अनुभवः कृतः। मॉडर्न स्काई इत्यस्य द्वौ समूहौ अपि दृश्यं प्रति आमन्त्रितौ आस्ताम् : summervapour, vientiane cosmos च सङ्गीतं प्रदर्शयितुं । पारम्परिकः लोककलाछायाकठपुतलीप्रदर्शनः अपि मञ्चे प्रादुर्भूतः, येन सर्वेषां कृते द्रुतगतिना, भावुकस्पर्धायाः आनन्दः अपि लब्धः, तथैव सङ्गीतेन, कलाभिः च सह।
ब्रॉम्पटन-संस्थायाः वैश्विक-सीईओ-महोदयः विल् बटलर् एडम्स् ओबीई-महोदयः अवदत् यत् "अहं बीडब्ल्यूसी-सङ्घं चीनदेशे आनेतुं बहु उत्साहितः अस्मि। अहम् अपि आशासे यत् सर्वे अस्मिन् आयोजने पूर्णतया निमग्नाः भवितुम् अर्हन्ति, ब्रॉम्पटनस्य 'सवारी'-मनोहरस्य असीम-आकर्षणं च अनुभवितुं शक्नुवन्ति। brompton केवलं 'साइकिलनिर्माता' नास्ति, वयं आशास्महे यत् साईकिलयानं जनसामान्यं प्रति माध्यमरूपेण उपयुज्यमानस्य जीवनशैल्याः पक्षधराः भवेम, तथा च सायकलयानस्य माध्यमेन नगरीयजीवनस्य मज्जायाः आनन्दं प्राप्तुं सर्वेषां सहभागिनः भवेम companionship. , भविष्ये सर्वैः सह सवारीं कृत्वा स्थायिजीवनशैल्याः आनन्दं प्राप्तुं उत्सुकः।"
सम्पादकः rwzh4