नानजिङ्ग्-नगरे २१तमः "विश्वपदयात्रादिवसः" इति विषयस्य आयोजनं सफलतया सम्पन्नम्
2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सुवर्णशरदः स्फूर्तिम् आनयति, समग्रः देशः मिलित्वा उत्सवं करोति । २९ सितम्बर् दिनाङ्के चीनगणराज्यस्य स्थापनायाः ७५ वर्षस्य उत्सवस्य अवसरे २०२४ तमस्य वर्षस्य नानजिंग् "विश्वपदयात्रादिवसः" विषयगतः कार्यक्रमः, "राष्ट्रीयदिवसस्य उत्सवः" स्वर्णशरदसरोवरपदयात्राक्रियाकलापः च जिनलिंगशैल्या सफलतया आयोजितः plaza.
प्रातः ९ वादने जिन्लिंग् स्टाइल् स्क्वेर् इत्यत्र ५०० तः अधिकाः फिटनेस-प्रेमिणः नागरिकाः एकत्रिताः यथा आधिकारिकतया प्रक्षेपण-समारोहः आरब्धः, तथैव समन्वयित-तैरण-विश्व-विजेता गु जिओ, पेरिस-ओलम्पिक-कांस्यपदकविजेता हाङ्ग-केक्सिन् च अस्माकं नगरस्य क्रीडकानां उत्कृष्टप्रतिनिधिरूपेण भागं गृहीतवन्तौ . सरोवरस्य उपरि मार्गः , तथा पादचारेण सांस्कृतिकस्मारकानि। बहवः नागरिकाः अवदन् यत् नानजिङ्ग्-नगरे पारम्परिक-सामूहिक-क्रीडा-कार्यक्रमत्वेन ते अनेकेषु "विश्व-पदयात्रा-दिवसस्य" क्रियाकलापेषु भागं गृहीतवन्तः, अद्यापि च पूर्ववर्षेभ्यः पदक-प्रमाणपत्राणि गृहे एव निधिं कुर्वन्ति
तत्रैव प्रसिद्धानां समूहः अपि आसीत् यः जनसमूहस्य ध्यानं आकर्षितवान् नानजिंग शारीरिकशिक्षासंस्थायाः आयोजिताः अनेके शारीरिकप्रशिक्षकाः जनसामान्यं प्रति व्यावसायिकशारीरिकमार्गदर्शनं कृतवन्तः, यत्र बाई यू अपि आसीत्, यः शारीरिकप्रशिक्षकरूपेण कार्यं कृतवान् चीनीयराष्ट्रीयट्रैक एण्ड फील्डदलस्य 4x100 मीटर् रिले, तथा च स्वर्णपदकप्रशिक्षकः हुआङ्ग्जियाओहानः अन्तरक्रियाशीलप्रश्नोत्तरसत्रेषु सम्यक् व्यायामं कर्तुं व्याख्यातवान् तथा च आयोजनस्थलस्य अन्यस्मिन् कोणे विभिन्नानां अन्तरक्रियाशीलक्रीडापरियोजनानां नेतृत्वं कृतवान् यथा बास्केटबॉल, मिनी गोल्फ, मजेदार चलनचुनौत्यं, मिनी रिले च अनेकेषां जनानां स्वागतं कृतवन्तः नगरीयक्रीडाविज्ञानसंस्थायाः आयोजितस्य राष्ट्रियशारीरिकसुष्ठुतानिरीक्षणवाहनस्य सम्मुखे अपि दीर्घा कतारः आसीत्।
पादचालनक्रियाकलापानाम् अतिरिक्तं मुख्यस्थले विविधाः क्रियाकलापाः अपि रोमाञ्चकारीः आसन् न केवलं व्यावसायिकदलानि चीयरलीडिंग्, सॉफ्टबॉल, ताईची इत्यादीनां फिटनेस परियोजनानां प्रदर्शनं कृतवन्तः, अपितु विविधाः गीतनृत्यप्रदर्शनानि अपि वातावरणं चरमपर्यन्तं धकेलितवन्तः , विशेषतः "मम मातृभूमिः अहं च" इति कोरसस्य मध्ये घटनास्थले प्रत्येकं नागरिकं यथार्थभावेन मातृभूमिं प्रति शुभकामनाम् अव्यक्तवान् ।
नगरपालिकाक्रीडाब्यूरो इत्यस्य प्रासंगिकाः उत्तरदायी सहचराः अवदन् यत् "विश्वपदयात्रादिवसः" इति कार्यक्रमः नानजिङ्गनगरे पारम्परिकः सामूहिकब्राण्डकार्यक्रमः अस्ति यः २० वर्षाणाम् अधिककालात् "पवित्रभूमिः" आयोजितः अस्ति, वयं नागरिकानां अनुमतिं दातुं अत्र क्रियाकलापाः आयोजयितुं चयनं कृतवन्तः पादचारेण नानजिङ्गस्य सुन्दरदृश्यानि अनुभवितुं। तस्मिन् एव काले, प्रक्षेपणसमारोहस्य स्थलरूपेण जिन्लिंग् स्टाइल्प्लाजा इत्यस्य चयनं क्रीडासामान्यप्रशासनस्य क्रीडाकार्यक्रमानाम् आह्वानस्य प्रतिक्रियायै अपि एकः ठोसः उपायः अस्ति यत् “दृश्यस्थानेषु प्रवेशः, परिसरेषु प्रवेशः, व्यापारजिल्हेषु च प्रवेशः” अधिकं अधिकतमं कर्तुं क्रीडायाः व्यापकप्रभावशीलता। तस्मिन् एव काले अस्मिन् एव दिने ऑनलाइन क्रियाकलापाः अपि प्रारब्धाः ये नागरिकाः व्यक्तिगतरूपेण आयोजने उपस्थिताः भवितुम् असमर्थाः आसन् ते एतत् स्वास्थ्यं सुखं च साझां कर्तुं ऑनलाइन चेक इन कृत्वा अस्मिन् कार्यक्रमे भागं गृहीतवन्तः।
नानजिंगस्य २१ तमे "विश्वपदयात्रादिवसस्य" विषयगतकार्यक्रमस्य सफलसञ्चालनेन तथा च "राष्ट्रीयदिवसस्य स्वागतम्" स्वर्णशरदसरोवरपदयात्राक्रियाकलापः नागरिकेभ्यः स्वं प्रदर्शयितुं, संवादं कर्तुं, अन्तरक्रियां कर्तुं च मञ्चं प्रदत्तवान्, तथा च सर्वेषां कृते राष्ट्रियसुष्ठुतायै उत्साहं प्रेरणाञ्च भागं ग्रहीतुं प्रेरितवान् . नानजिंग् राष्ट्रिय-सुष्ठुता-कार्यं गहनं करिष्यति, क्रीडा-पर्यटन-संस्कृतेः अन्य-उद्योगानाम् एकीकृत-विकासं प्रवर्धयिष्यति, स्वस्थस्य, जीवन्तस्य च नानजिङ्गस्य निर्माणे अधिकं योगदानं करिष्यति |.
प्रूफरीडर ली हैहुई