समाचारं

मकाऊ बैडमिण्टन ओपन : चीनीय बैडमिण्टन् चत्वारि चॅम्पियनशिप्स् जित्वा

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : मकाऊ बैडमिण्टन ओपन : चीनीय बैडमिण्टनदलः चत्वारि चॅम्पियनशिप्स् जित्वा

२०२४ तमे वर्षे मकाऊ-बैडमिण्टन-ओपन-क्रीडायाः अन्तिम-क्रीडा २९ तमे दिनाङ्के अभवत् ।

२९ सेप्टेम्बर् दिनाङ्के गाओ फाङ्गजी पुरस्कारसमारोहे आसीत् । सिन्हुआ न्यूज एजेन्सी रिपोर्टर झाङ्ग जिन्जिया इत्यस्य चित्रम्

महिलानां एकलक्रीडायाः अन्तिमपक्षे चीनीयदलस्य गाओ फाङ्गजी चीनदेशस्य ताइपेदलस्य लिन् क्षियाङ्गटी इत्यस्य विरुद्धं स्थापितः । गाओ फाङ्गजी २१:२३ ​​समये एकं क्रीडां हारितवती ततः स्वस्थानं स्थिरं कृतवती, २१:९, २१:११ इति समये क्रमशः द्वौ क्रीडौ जित्वा ।

चीनीयदलः गुओ सिन्वा/चेन् फाङ्गहुइ इत्यनेन इन्डोनेशियादेशस्य संयोजनं डेयाङ्ग/वेड् जियाजिया इति २:० इति स्कोरेन पराजितः, मिश्रितयुगलविजेतृत्वं च प्राप्तम् । पुरुषयुगलक्रीडायाः अन्तिमपक्षे चीनीयदलेन चेन् जूजुन्/लिउ यी इत्यनेन इन्डोनेशियादेशस्य गुटामा/इस्फाहानी इति दलं २:० इति स्कोरेन पराजितम् । महिलायुगलक्रीडायां चीनीयदलेन ली वेन्मेई/झाङ्ग शुक्सियन् चीनीयताइपेदलं ह्सिएह पेइशान्/हाङ्ग एन्सी २:१ इति स्कोरेन पराजितवान् ।

२९ सितम्बर् दिनाङ्के गुओ सिन्वा (वामभागे)/चेन् फाङ्गहुई इत्ययं क्रीडायां आसीत् । सिन्हुआ न्यूज एजेन्सी रिपोर्टर झाङ्ग जिन्जिया इत्यस्य चित्रम्

हाङ्गकाङ्ग-दलस्य एङ्ग् का लाङ्ग् पुरुषाणां एकल-विजेतृत्वं प्राप्तवान् ।

मकाऊ बैडमिण्टन ओपन बैडमिण्टन वर्ल्ड टूर् सुपर ३०० स्तरस्य वार्षिकः आयोजनः अस्ति, २००६ तमे वर्षात् मकाऊ-नगरे अस्य आयोजनं भवति । मकाऊ पूर्व एशियाई क्रीडाङ्गणे सितम्बर् २४ तः २९ पर्यन्तं एतत् आयोजनं भविष्यति।

(सिन्हुआनेट्) २.

प्रतिवेदन/प्रतिक्रिया