युन्नानप्रान्ते प्रथमा युन्नानक्रीडाउद्योगव्यावसायिककौशलप्रतियोगिता युन्नानचयनप्रतियोगितया समाप्तवती
2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमा युन्नान प्रान्त सामाजिक क्रीडा मार्गदर्शन (फिटनेस) तथा एरोबिक्स नृत्य मार्गदर्शन परियोजना व्यावसायिक कौशल प्रतियोगिता तथा 2024 (6th) राष्ट्रीय खेल उद्योग व्यावसायिक कौशल प्रतियोगिता युन्नान परीक्षण 27 सितम्बर तः 29 सितम्बर पर्यन्तं युन्नान संस्कृति तथा कला व्यावसायिक महाविद्यालये आयोजितम् it was held, प्रान्तस्य २१२ क्रीडकान् सामाजिकक्रीडाप्रशिक्षकान् च आकर्षयन् स्वस्य अद्वितीयकौशलं प्रदर्शयितुं स्वप्रतिभां च प्रदर्शयितुं एकस्मिन् मञ्चे स्पर्धां कर्तुं।
इदं आयोजनं युन्नानप्रान्तीयक्रीडाव्यावसायिकसेवाकेन्द्रेण मार्गदर्शितं भवति तथा च युन्नानप्रान्तीयएरोबिक्ससङ्घस्य मेजबानी भवति अस्य उद्देश्यं प्रतियोगितानेतृत्वस्य प्रदर्शनस्य च माध्यमेन परस्परशिक्षणस्य, आदानप्रदानस्य, क्रीडाकौशलप्रतिभानां प्रदर्शनस्य च मञ्चं निर्मातुं, प्रतियोगिताद्वारा शिक्षणं प्रवर्धयितुं, अस्ति। तथा प्रतियोगिता प्रतिभासंवर्धनं च क्रीडा-उद्योगे अभ्यासकानां व्यावसायिकक्षमतासु निरन्तर-सुधारं प्रवर्धयति, राष्ट्रिय-सुष्ठुता-सेवासु सुधारं उन्नयनं च चालयति, प्रान्ते क्रीडायाः उच्चगुणवत्ता-विकासस्य उत्तमसेवा च करोति
क्रीडा उद्योगे राष्ट्रियव्यावसायिकयोग्यताक्षमतामूल्यांकनमानकव्यवस्थायाः उपरि निर्भरं भवति, प्रतियोगिता सामाजिकक्रीडामार्गदर्शनस्य (फिटनेसस्य) प्रमुखक्षेत्रद्वये तथा च व्यावसायिककौशलप्रतियोगितायाः कृते एरोबिक्स तथा नृत्यमार्गदर्शनपरियोजनासु केन्द्रीभूता अस्ति प्रतियोगिता व्यक्तिगतप्रतियोगितायां विभक्ता अस्ति तथा च दलप्रतियोगिता, व्यावसायिकसमूहः, सज्जतासमूहः च इति द्वयोः वर्गयोः विभक्तः । द्विदिनात्मके घोरस्पर्धायां शताधिकाः क्रीडकाः उच्चस्तरस्य प्रदर्शनं कृतवन्तः, स्वकौशलं, व्यावसायिकतां, शैलीं च प्रदर्शितवन्तः, स्वप्रतिभां च प्रदर्शितवन्तः, स्वस्वव्यावसायिकक्षेत्रेषु च स्पर्धां कृतवन्तः
फिटनेस स्पर्धायां प्रतियोगिनः मूलभूतसुष्ठुतासिद्धान्तेषु शारीरिकसुष्ठुतास्पर्धासु च शानदारं प्रदर्शनं कृतवन्तः, स्वेदेन सह फिटनेसस्य प्रति स्वस्य प्रेमं लिखितवन्तः, व्यावसायिकतायाः मूल्यस्य बलेन व्याख्यां कृतवन्तः, स्वस्य उत्तमव्यावसायिककौशलेन प्रेक्षकान् निर्णायकान् च जित्वा, मूल्यं च प्रसारितवन्तः योग्यता आकर्षणम् । एरोबिक्स नृत्यप्रतियोगिता अपि तथैव रोमाञ्चकारी आसीत् प्रतियोगिनः स्वकीयानि नृत्यचालनानि चयनं कृतवन्तः, येषु एरोबिक्सनृत्यनिर्माणे, शिक्षणमार्गदर्शने, गतिप्रदर्शने च व्यावसायिकप्रतिभानां व्यावसायिककौशलं प्रदर्शितम् तदतिरिक्तं प्रतियोगितायां पोषणसंरचनाविश्लेषणे क्रीडापोषणकार्यक्रमनिर्माणे च व्यावसायिकतकनीकीप्रतिभानां क्षमतायाः अपि पूर्णतया परीक्षणं कृतम्।
भयंकरप्रतियोगितायाः अनन्तरं अस्मिन् आयोजने कुलम् १६ व्यक्तिगतक्रीडकाः ६ प्रतिनिधिदलानि च विशिष्टानि अभवन् तेषु हुआङ्ग शिकियाङ्गः रेन माओपिङ्गः च सामाजिकक्रीडामार्गदर्शन (फिटनेस) परियोजनायाः व्यक्तिगतव्यावसायिकसमूहे आरक्षितसमूहे च प्रथमं पुरस्कारं प्राप्तवन्तौ सामाजिकक्रीडामार्गदर्शन (फिटनेस) समूहस्य प्रथमपुरस्कारं जियाङ्ग देसुआन्, झोउ यिंगक्सिन्, लियू मिंगक्सिङ्ग, ली फुशेङ्ग्, चेन् बाओये इत्यादीनां दलानाम् अभवत्; एरोबिक्स नृत्यप्रशिक्षणपरियोजनायां युआन् बिङ्गबिङ्ग् इत्यनेन व्यक्तिगतप्रथमपुरस्कारः प्राप्तः ।
अस्य आयोजनस्य आयोजनेन न केवलं उत्कृष्टसामाजिकक्रीडामार्गदर्शनस्य एरोबिक्सनृत्यप्रतिभानां च समूहस्य चयनं भवति, अपितु युन्नानप्रान्ते क्रीडाउद्योगस्य विकासाय सशक्तं तकनीकीसमर्थनं प्रतिभायाः गारण्टी च प्राप्यते। अस्मिन् आयोजने अभिजाताः खिलाडयः २०२४ तमे वर्षे षष्ठे राष्ट्रियक्रीडाउद्योगव्यावसायिककौशलप्रतियोगितायां भागं ग्रहीतुं युन्नानदलम् अपि निर्मास्यन्ति।
इवेण्ट् पुरस्कारसमारोहे युन्नान-व्यावसायिक-संस्कृति-कला-महाविद्यालयस्य छात्राः तथा च केचन पुरस्कारविजेताः प्रतियोगिनः युन्नान-विश्वविद्यालयानाम् शिक्षकानां छात्राणां च सम्मुखे बालरूम-नृत्यस्य, एरोबिक्स-नृत्यस्य, योगस्य, शरीरनिर्माणस्य च अद्भुतानि प्रदर्शनानि कृतवन्तः, व्यावसायिकशैल्याः प्रदर्शनं कृतवन्तः, तथा च... क्रीडा-उद्योगस्य कलात्मकं आकर्षणम्।
युन्नान दैनिक-मेघसमाचार संवाददाता : लू यिंग
सम्पादक: वांग जियानझाओ