समाचारं

२०२४ तमे वर्षे हेफेई अन्तर्राष्ट्रीयनवीनशक्तिवाहनप्रदर्शनी प्रारब्धा अस्ति, वाहनानां बहुसांस्कृतिकभोजने गच्छन्तु

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२९ सितम्बर् दिनाङ्कात् अक्टोबर् ५ दिनाङ्कपर्यन्तं २०२४ तमस्य वर्षस्य हेफेई अन्तर्राष्ट्रीयनवीनऊर्जावाहनप्रदर्शनी भव्यरूपेण भविष्यति। संवाददाता ज्ञातवान् यत् एषा प्रदर्शनी "प्रदर्शनी", "प्रतियोगिता", "मनोरञ्जनं", "शॉपिङ्ग्" तथा "प्रशंसा" च एकीकृत्य सार्वजनिकदर्शकानां कृते समृद्धं रङ्गिणं च कारबहुसांस्कृतिकं भोजम् आनयति।
सहस्राधिकानां नूतनानां ऊर्जावाहनानां अनावरणं कृतम्
चिकनी रेखाः, शीतलरूपं, चकाचौंधं जनयति रक्तवर्णः... प्रदर्शनीस्थले आश्चर्यजनकरूपेण एकः क्रीडाकारः बहु ध्यानं आकर्षितवान्। एतत् byd इत्यस्य u9 इति अवगम्यते । u9 yunnan-x बुद्धिमान् शरीरनियन्त्रणप्रणाल्याः सुसज्जितम् अस्ति, यत् शरीरं सटीकरूपेण नियन्त्रयितुं शक्नोति तथा च वाहनस्य बुद्धिमान् सहायककार्यैः सह सहकार्यं कृत्वा "स्थाने एव कूर्दनं", शिरः न्यस्य, शरीरं "नृत्य" कर्तुं च विवर्तनं इत्यादीनि अनुकूलितकार्यं प्राप्तुं शक्नोति "" ।
तस्मिन् एव काले जियाङ्गहुआइ-आटोमोबाइल-बूथे सुवर्णवर्णीयः अवधारणाकारः असंख्यं ध्यानं आकर्षितवान् । अस्य बुद्धिमान् शुद्धविद्युत्क्रॉसओवरकूपे चत्वारि प्रमुखाणि प्रौद्योगिकीनि सन्ति इति अवगम्यते : "बुद्धिमान् वास्तुकला, बुद्धिमान् चेसिस्, बुद्धिमान् काकपिट्, बुद्धिमान् वाहनचालनम् च
स्थानीयकारकम्पनीनां प्रतिनिधिरूपेण jac motors इत्यनेन अधुना एव एकं नूतनं मॉडलं - jac x8e इति प्रक्षेपणं कृतम् अस्ति यस्य प्रचुरस्थानं शुद्धविद्युत् अतिदीर्घबैटरीजीवनं च ११० किलोमीटर् यावत् अस्ति
अङ्काई ऑटोमोबाइल इत्यनेन स्वस्य प्रमुखं चालकरहितं प्रौद्योगिकी प्रदर्शितं, चालकरहितं e6 इत्येतत् घटनास्थले आनयत्, यत् l4 बुद्धिमान् संजालयुक्तं चालकरहितं बसं वर्तते गतवर्षस्य सितम्बरमासात् आरभ्य हेफेइ लुओगाङ्ग् उद्याने एतत् वाहनं प्रचलति। एतावता परिचालनमाइलेजः १६,००० किलोमीटर् अतिक्रान्तः अस्ति ।
अस्मिन् वर्षे ऑटो शो मध्ये १०० तः अधिकाः ब्राण्ड्, १,००० तः अधिकाः मॉडल् च प्रदर्शिताः भविष्यन्ति, यत्र २० डेब्यू मॉडल् वा प्रौद्योगिकी वा न्यूनाः न भविष्यन्ति इति कथ्यते
"स्वयं +" नवीनता प्रदर्शनस्थानम्
किं भवता कदापि वायुतले लम्बमानं बिम्बं दृष्टम् ? हेफेइ-नगरस्य डोङ्गचाओ टेक्नोलॉजी इति कम्पनी अन्तरक्रियाशील-एरियल-इमेजिंग-प्रौद्योगिक्यां स्वस्य लाभं संयोजयित्वा स्थले एव स्वस्य अ-सम्पर्क-स्मार्ट-वाहन-समाधानं प्रदर्शयति स्म
"परम्परागतप्रदर्शन-अन्तरफलकानां कृते अस्माकं कोर-प्रौद्योगिकी नकारात्मक-अपवर्तन-सपाट-लेन्स-द्वारा चित्रं वायु-मध्ये अपवर्तनं करणीयम्, ततः कोर-प्रौद्योगिक्याः द्वितीय-एकपक्षीय-अवरक्त-संवेदकस्य उपयोगेन क्लिक्-अन्तरक्रियाम् अकुर्वन् मध्यम-मुक्त-निलम्बित-प्रतिबिम्बं प्राप्तुं भवति वायुः" इति ।
डोङ्गचाओ प्रौद्योगिकीक्षेत्रस्य निदेशकः पेङ्ग् पाई इत्यनेन उक्तं यत् एषा प्रौद्योगिकी कारस्य केन्द्रीयनियन्त्रणे आसनपृष्ठे च निहितं भवति यत् यात्रिकाः वाहनचालनकाले उत्तमं क्लिक् कर्तुं शक्नुवन्ति इति सुनिश्चित्य मनोरञ्जनव्यवस्थायाः प्रौद्योगिकीभावः वर्धते समग्रं ट्राम।" ".
"ऑटो + अमूर्त सांस्कृतिकविरासतां" प्रदर्शनक्षेत्रे नवीनतमवाहनप्रौद्योगिक्याः प्रदर्शनस्य अतिरिक्तं हुइबाङ्ग-सिलाई-लुयाङ्ग-कागज-कटनस्य रचनात्मकं एकीकरणं अपि अस्ति घटनास्थले संवाददातारः दृष्टवन्तः यत् द्वौ मॉडलौ हुइबाङ्ग- दर्जीभिः हस्तनिर्मितं चेओङ्गसाम् धारितवन्तौ, यत् प्रान्तीय-अमूर्त-सांस्कृतिक-विरासतां परियोजना आसीत् आकर्षणम् ।
हुइबाङ्ग-सिलाई-कौशलस्य उत्तराधिकारी वाङ्ग-जुन्-इत्यनेन पत्रकारैः उक्तं यत्, एतत् प्रथमवारं अमूर्त-सांस्कृतिक-विरासतां द्वयोः संयोजनं कृतम् अस्ति यत् “अहं आशासे यत् प्रदर्शन्याः माध्यमेन अधिकाः नागरिकाः अमूर्त-सांस्कृतिक-विरासतां उत्तराधिकारं द्रष्टुं शक्नुवन्ति, अपि च सर्वेषां कृते त्यजन्तु | अमूर्तसांस्कृतिकविरासतां अपि विस्तृतं प्रदर्शनदृश्यं भवति इति अवगच्छन्तु "।
हेफेई नगरपालिका सांस्कृतिककेन्द्रस्य उपनिदेशकः वेई बोसेन् इत्यनेन उक्तं यत् "काराः + अमूर्तसांस्कृतिकविरासतां" इति प्रदर्शनक्षेत्रं एकः अभिनवः प्रदर्शनक्षेत्रः अस्ति यः पारम्परिकसंस्कृतेः आधुनिकप्रौद्योगिक्या सह संयोजनं करोति, यस्य उद्देश्यं वाहनद्वारा अमूर्तसांस्कृतिकविरासतां प्रसारयितुं प्रवर्धयितुं च अस्ति।
कालसम्मानिताः ब्राण्ड् भवतः जिह्वायां स्वादिष्टानि भोजनानि आनयन्ति
लुझोउ रोस्ट् डक्, बक मेदः तिलस्य केकः, बक मेदः सूप डम्पलिंग् च अनहुई इत्यस्य काल-सम्मानितस्य लुझोउ रोस्ट् डक् रेस्टोरन्टस्य त्रयः निधयः सन्ति प्रदर्शन्याः बहिः २०२४ तमे वर्षे अनहुई-समय-सम्मानित-ब्राण्ड्-कार्निवलः पूर्णरूपेण प्रचलति प्रदर्शनीम् आगच्छन् जिह्वाः।
अनहुई टाइम-सम्मानित-ब्राण्ड्-सङ्घस्य अध्यक्षः हू मिंगलाङ्गः अवदत् यत् ऑटो-प्रदर्शनस्य सहायक-क्रियाकलापरूपेण प्रान्ते कुलम् २९ कम्पनयः अनहुई-समय-सम्मानित-ब्राण्ड्-कार्निवल-समारोहे भागं गृहीतवन्तः, येषु ९ चीनीय-समय-सम्मानित-ब्राण्ड्-समूहाः अपि सन्ति "नवीन ऊर्जा-आटो-प्रदर्शनस्य माध्यमेन वयं विश्वस्य, देशस्य, सर्वेषां क्षेत्राणां च कृते एकं मञ्चं निर्मास्यामः, येन अधिकाः जनाः अनहुइ-नगरे अस्माकं काल-सम्मानित-ब्राण्ड्-विशेषतः हेफेइ-नगरे काल-सम्मानित-ब्राण्ड्-संस्कृतेः च अवगमनं कर्तुं शक्नुवन्ति तेषां पृष्ठतः” इति ।
अवगम्यते यत् स्वस्य प्रभावस्य विस्तारार्थं अयं ऑटो शो नवीनरूपेण "द्वैधमुख्यस्थलानि + काउण्टी-जिल्लासम्बद्धशाखास्थलानि" इति विन्यासं स्वीकुर्वति मुख्यस्थलानि बिन्हु-अन्तर्राष्ट्रीय-सम्मेलन-प्रदर्शनीकेन्द्रे, लुओगाङ्ग-उद्याने च स्थितानि सन्ति, यत्र कुलप्रदर्शनक्षेत्रं २६०,००० वर्गमीटर्-अधिकं भवति प्रदर्शन्याः समये अस्माकं नगरस्य नूतनस्य ऊर्जा-उद्योगस्य परिणामाः प्रकाशिताः, नूतन-ऊर्जा-वाहन-उद्योगस्य भविष्यस्य प्रवृत्तयः च प्रदर्शिताः |.
हेफेई टोंग ग्राहक-हेबाओ ऑल-मीडिया रिपोर्टर ली रुन्युआन वांग ताओ/वेन वांगहाओ झांग युयाओ/फोटो
प्रतिवेदन/प्रतिक्रिया