चीनदेशस्य ई-वाणिज्यकम्पनयः “डबल एलेवेन्” इत्यस्य सज्जतां कर्तुं आरभन्ते ।
2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन्दर्भसमाचारसंजालेन २७ सितम्बर् दिनाङ्के वृत्तान्तः हाङ्गकाङ्गस्य दक्षिणचाइना मॉर्निङ्ग पोस्ट् इत्यस्य जालपुटे २६ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अलीबाबा समूहेन अस्मिन् वर्षे "डबल इलेवेन्" शॉपिङ्ग् महोत्सवे कम्पनीयाः बृहत्तमद्वयं शॉपिङ्ग् प्लेटफॉर्म ताओबाओ इत्यस्य सहायार्थं न्यूनातिन्यूनं ४० अरब युआन् मूल्यस्य संसाधनं विनियोजितम् अस्ति . तथा tmall व्यापारी प्रचार। ई-वाणिज्य-विशालकायः वर्धमान-प्रतिस्पर्धा-विपण्ये स्वस्य मूल-व्यापारस्य रक्षणाय प्रयतते ।
ताओबाओ तथा त्माल् इत्येतयोः नवीनतमघोषणानुसारं अलीबाबा उपभोक्तृकूपनेषु रक्तलिफाफेषु च ३० अरब युआन् निर्गन्तुं योजनां करोति, तथा च यातायातस्य वर्धनार्थं १० अरब युआन् मूल्यस्य संसाधनं निवेशयितुं योजनां करोति।
द्वयोः प्रमुखयोः मञ्चयोः व्यापारिकसञ्चालनव्ययस्य न्यूनीकरणाय नूतनाः उपायाः अपि प्रवर्तन्ते, यथा रिटर्नव्ययस्य न्यूनीकरणं, रिटर्निंग् कमीशनं च
चीनस्य बृहत्तमस्य ऑनलाइन-शॉपिङ्ग्-महोत्सवस्य समये व्यापारं वर्धयितुं अलीबाबा-संस्थायाः प्रारम्भिकेषु कदमेषु एतत् अन्यतमम् अस्ति । हाङ्गझौ-नगरस्य प्रौद्योगिकीसमूहः घोरप्रतिस्पर्धायुक्ते घरेलुई-वाणिज्यविपण्ये स्वस्य विपण्यभागं स्थिरीकर्तुं प्रयतते।
समाचारानुसारं "डबल इलेवेन्" इति शॉपिङ्ग् महोत्सवः अलीबाबा इत्यनेन २००९ तमे वर्षे आरब्धः, सः विश्वस्य बृहत्तमः ऑनलाइन-खुदरा-कार्यक्रमः अस्ति । नवम्बर् ११ दिनाङ्कस्य तिथ्याः नामधेयेन वार्षिकविक्रयः मूलतः २४ घण्टाः यावत् आसीत् किन्तु अन्तिमेषु वर्षेषु कतिपयान् सप्ताहान् यावत् विस्तारितः, अक्टोबर्-मासस्य अन्ते पूर्वविक्रयः आरभ्यते डौयिन्, पिण्डुओडुओ इत्यादयः नूतनाः ई-वाणिज्यकम्पनयः अपि विपण्यां प्रविष्टाः सन्ति ।
उपभोक्तृणां शॉपिङ्ग् उत्सवेषु आकर्षयितुं महतीं धनराशिं व्यययितुं अस्मिन् वर्षे नवीनता नास्ति। गतवर्षस्य डबल इलेवेन् इत्यस्य समये ताओबाओ, त्माल् च उपभोक्तृसङ्गतिं वर्धयितुं “अपूर्वनिवेशं” कृतवन्तौ ।
अलीबाबा इत्यनेन अस्मिन् वर्षे यत् छूटं दातुं योजना कृता तस्य विवरणं न प्रकाशितम्, न च पूर्वविक्रयः कदा आरभ्यते इति तिथिः।
समाचारानुसारं अलीबाबा इत्यस्य दीर्घकालीनप्रतिद्वन्द्वी jd.com इत्यनेन अस्मिन् वर्षे “double eleven” इत्यस्य कृते काश्चन नीतयः अपि घोषिताः । कम्पनी उक्तवती यत् सा १७ अक्टोबर् दिनाङ्के विक्रयक्रियाकलापं आरभेत, व्यापारिभ्यः "नवीनयातायातस्य" आनेतुं दशकोटियुआन् मूल्यस्य संसाधनं निवेशयिष्यति च। डौयिन्, पिण्डुओडुओ च अद्यापि प्रासंगिकानि घोषणां न कृतवन्तः।
"डबल इलेवेन्" इति शॉपिङ्ग् महोत्सवः चीनीयग्राहकविश्वासस्य कृते घण्टावारः इति गण्यते, विश्लेषकाः निवेशकाः च तस्मिन् निकटतया ध्यानं दास्यन्ति।
तृतीयपक्षस्य आँकडानि दर्शयन्ति यत् चीनस्य द्वितीयः बृहत्तमः वार्षिकः ई-वाणिज्य-शॉपिङ्ग्-महोत्सवः ६१८ इति कुल-वस्तूनाम् लेनदेन-मात्रायां वर्षे वर्षे १३.६% वृद्धिः अभवत् (संकलित/xiong wenyuan)
२०२३ तमस्य वर्षस्य नवम्बर्-मासस्य ११ दिनाङ्के जियांग्सू-प्रान्तस्य ताइझोउ-नगरस्य गाओगाङ्ग-पारगमन-टर्मिनल्-इत्यत्र द्रुत-वितरणस्य क्रमणं, पैकेज्-करणाय च कर्मचारिणः विद्युत्-युक्त-बुद्धिमान्-सॉर्टिङ्ग्-उपकरणानाम् उपयोगं कृतवन्तः (सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित)