समाचारं

युवानां परिचर्यायै, तेषां विकासस्य रक्षणाय, संयुक्तरूपेण च जालप्रासादस्य निर्माणार्थं मिलित्वा कार्यं कुर्वन्तु

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा अङ्कीकरणप्रक्रिया तीव्रताम् अवाप्नोति तथा तथा मम देशस्य अन्तर्जालविपण्यस्य सम्भावना अधिकाधिकं महत्त्वपूर्णा अभवत् । नवीनतमस्य "चीनस्य अन्तर्जालविकासस्य सांख्यिकीयप्रतिवेदनस्य अनुसारं मम देशे अन्तर्जालप्रयोक्तृणां संख्या प्रायः १.१ अर्बं यावत् अभवत्, येषु नूतनानां अन्तर्जालप्रयोक्तृणां प्रायः आर्धं किशोरवयस्काः सन्ति एतेन न केवलं अन्तर्जालस्य लोकप्रियता दर्शिता, अपितु मम देशस्य अन्तर्जालविपण्यस्य विशालविकासस्थानं अपि प्रकाशितं भवति। ऑनलाइन-जगतः जटिलता, द्विधारी खड्ग-लक्षणं च किशोर-किशोराणां ऑनलाइन-संसाधनानाम् सुरक्षित-उपयोगाय मार्गदर्शनं कथं करणीयम् इति, ध्यानस्य, चर्चायाः, तत्काल-समाधानस्य च योग्या समस्यां करोति
युवानां नेटिजनानाम् कृते सुरक्षितं, स्वस्थं, लाभप्रदं च ऑनलाइन-वातावरणं निर्मायताम्। सर्वप्रथमं, साइबर-अन्तरिक्षस्य शासने सर्वकारेण अग्रणी-भूमिका निर्वहणीया, अधिक-कठोर-साइबर-सुरक्षाकायदानानि विनियमाः च निर्मातव्याः, कार्यान्विताः च, ऑनलाइन-सामग्रीणां पर्यवेक्षणं सुदृढं कर्तव्यं, साइबर-अपराधानां दमनं वर्धयितुं, साइबर-सुरक्षा-गोपनीयता-अधिकारस्य रक्षणं च करणीयम् young netizens युवानां नेटिजन्स् कृते स्पष्टं ऑनलाइन स्थानं प्रदातव्यम्।
द्वितीयं युवानां अन्तर्जालसाक्षरतायां उन्नयनार्थं प्रयत्नाः करणीयाः। विद्यालयशिक्षा अन्तर्जालसाक्षरताशिक्षायाः मुख्यं युद्धक्षेत्रम् अपि अस्ति, यत्र छात्राणां सम्यक् अन्तर्जालमूल्यानां आत्मरक्षणजागरूकतायाः च सक्रियरूपेण संवर्धनं भवति छात्राणां ऑनलाइन-कौशलं सुधारयितुम् विविधानि ऑनलाइन-व्यावहारिक-क्रियाकलापाः कुर्वन्तु येन ते ज्ञानं अधिकतया प्राप्तुं, विचाराणां आदान-प्रदानं, ऑनलाइन-जगति नवीनतां च कर्तुं शक्नुवन्ति।
किशोरवयस्कानाम् कृते प्रथमं वातावरणं परिवारः भवति यत् ते वृद्धाः भवन्ति, किशोरवयस्कानाम् ऑनलाइन-संसाधनानाम् सुरक्षितरूपेण उपयोगं कर्तुं मार्गदर्शने मातापितरः महत्त्वपूर्णां भूमिकां पर्यवेक्षकदायित्वं च निर्वहन्ति मातापितरः उदाहरणेन नेतृत्वं कुर्वन्तु, अन्तर्जालव्यवहारस्य उत्तमं उदाहरणं स्थापयितव्यं, बालकैः सह मिलित्वा शिक्षितुं वर्धयितुं च अर्हन्ति। बालानाम् अन्तर्जालजीवने ध्यानं ददातु, तेषां अन्तर्जालस्य आवश्यकतां अवगन्तुं, अन्तर्जालस्य सम्यक् उपयोगाय मार्गदर्शनं कुर्वन्तु, अन्तर्जालव्यसनं च परिहरन्तु।
अन्तर्जालकम्पनयः सामाजिकदायित्वं स्वीकुर्वन्ति, उत्पादस्य परिकल्पनासु सुधारं कुर्वन्ति, किशोरवयस्कानाम् अनुकूलानि अन्तर्जालसेवाप्रतिमानं च प्रदातव्यानि । युवानां ऑनलाइन सुरक्षाशिक्षणे अपि समुदायः सक्रियभूमिकां निर्वहति। किशोराणां अन्तर्जालसुरक्षाजागरूकतायाः आत्मरक्षणक्षमतायाश्च उन्नयनार्थं ते व्याख्यानानि, संगोष्ठीः, प्रशिक्षणवर्गाः इत्यादयः विविधरूपेण अन्तर्जालसाक्षरताशिक्षणक्रियाकलापाः कर्तुं शक्नुवन्ति वयं संजालसुरक्षाज्ञानं लोकप्रियं कर्तुं शक्नुमः तथा च संजालसाक्षरताशिक्षाप्रचारसामग्रीणां लोकसेवाविज्ञापनानाम् उत्पादनं प्रकाशनं च कृत्वा युवानः सुरक्षितरूपेण अन्तर्जालसर्फं कर्तुं मार्गदर्शनं कर्तुं शक्नुमः।
अध्ययनं वा, मनोरञ्जनं वा, सामाजिकसम्बन्धं वा रेलयानस्य टिकटक्रयणं वा, अन्तर्जालः क्रमेण अनिवार्यः भागः भविष्यति, युवानः अवश्यमेव ज्ञातव्यं यत् कथं स्वस्य ऑनलाइन-जीवनस्य व्यवस्थापनं कथं करणीयम्, ज्ञानं प्राप्तुं, स्वस्य उन्नतिं कर्तुं, सम्यक् अन्तर्जालस्य स्थापनां कर्तुं च अन्तर्जालस्य उपयोगं साधनरूपेण करणीयम् | अवधारणाः, तथा च सचेतनतया दुर्गन्धयुक्तानि ऑनलाइन-सूचनाः प्रतिरोधयन्तु, स्वस्य रक्षणं कर्तुं शिक्षन्तु, तथा च ऑनलाइन-उल्लङ्घनस्य सम्मुखीभवने स्व-अधिकारस्य रक्षणाय साहसं, उत्तमाः च भवन्तु।
प्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा अन्तर्जालस्य निरन्तरं विकासेन वयं पूर्वानुमानं कर्तुं शक्नुमः यत् भविष्यस्य ऑनलाइन-जगत् अधिकं रङ्गिणः भविष्यति, अधिकानि अज्ञातानि आव्हानानि अपि आनेतुं शक्नुवन्ति |. अङ्कीकरणस्य प्रक्रियायां अन्तर्जालविपण्यस्य विकासः युवानां जालसुरक्षायाः विषयः च महत्त्वपूर्णाः विषयाः सन्ति येषां सामना दीर्घकालं यावत् अस्माभिः जालविकासस्य गतिशीलतायाः विषये निरन्तरं ध्यानं दातव्यं, नूतनानां आव्हानानां सक्रियरूपेण प्रतिक्रिया च दातव्या साइबरस्पेसस्य सुरक्षां समृद्धिं च सुनिश्चित्य वयं संयुक्तबलं निर्मामः युवानां परिचर्या, तेषां विकासस्य रक्षणं, संयुक्तरूपेण च जालप्रासादस्य निर्माणं कुर्मः। (वाङ्ग जुन्लेइ) ९.
प्रतिवेदन/प्रतिक्रिया