2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
people’s daily online, nanning, september 28th (reporter zhao yipu) सितम्बर २४ तः २८ पर्यन्तं २१ तमे चीन-आसियान-एक्सपो तथा चीन-आसियान-व्यापार-निवेश-शिखर-सम्मेलनं (अतः परं "आसियान-एक्सपो" तथा "शिखरसम्" इति उच्यते) आयोजितम् in nanning, guangxi इत्यत्र आयोजितम्। अस्मिन् वर्षे चीन-आसियान-एक्सपो-संस्थायाः नूतनाः सामरिकाः उदयमानाः विषयाः योजिताः, हरित-ऊर्जा (पवनशक्तिः, हाइड्रोजन-ऊर्जा, प्रकाश-विद्युत्, परमाणु-ऊर्जा, जैव-द्रव्य-ऊर्जा इत्यादीनां), स्मार्ट-ऊर्जा-भण्डारणस्य अभिनव-प्रौद्योगिकीनां अनुप्रयोगानाञ्च प्रदर्शनार्थं बहु-प्रदर्शन-भवनानां आयोजनं कृतम् अस्ति प्रणाल्याः, नवीनविद्युत्प्रणाल्याः अन्ये च हरित-अल्प-लाभ-कार्बन-परिवर्तन-समाधानाः अनुप्रयोग-उपकरणाः च हरित-अर्थव्यवस्थायाः क्षेत्रे चीन-आसियान-देशयोः सहकार्यस्य नवीनतम-उपार्जनानां परिचयं कुर्वन्ति caexpo इत्यस्मिन् भागं गृह्णन्तः बहवः चीनीयकम्पनयः आसियानदेशेषु बहुवर्षेभ्यः गभीररूपेण संलग्नाः सन्ति, आसियानदेशानां हरितपरिवर्तने सकारात्मकं योगदानं च दत्तवन्तः।
अस्य चीन-आसियान-प्रदर्शनस्य आयोजनस्थलस्य बहिः एकं चिह्नम्। पीपुल् डॉट कॉम इत्यस्य संवाददाता झाओ यिपु इत्यस्य चित्रम्
अस्मिन् वर्षे चीन-आसियान-प्रदर्शनस्य मुख्या रणनीतिकसाझेदारः चीन-ऊर्जा अस्ति । गेझौबा समूहः चीन ऊर्जानिर्माणसमूहस्य मूलसहायककम्पनी अस्ति, यस्य कार्याणि विश्वस्य १०० तः अधिकेषु देशेषु क्षेत्रेषु च भवति, यत्र जलसंरक्षणं, जलविद्युत्, नवीनशक्तिः, परिवहनं च इत्यादीनि अनेकक्षेत्राणि सन्ति सम्प्रति आसियानदेशेषु सीजीजीसी-सङ्घस्य कुलम् ७ राष्ट्रियसंस्थाः सन्ति, येषु इन्डोनेशिया, मलेशिया, वियतनाम, फिलिपिन्स, लाओस्, म्यांमार, कम्बोडिया च सन्ति ।
पार्टीसमितेः सचिवः चीन ऊर्जा निर्माण गेझौबा समूहस्य अध्यक्षः च तान हुआ इत्यस्य मते आसियान-बाजारे प्रवेशात् आरभ्य सीजीजीसी-संस्थायाः ७६ परियोजनाः कार्यान्विताः सन्ति, येषु लाओस्-देशस्य हुइलान् पाङ्ग्या जलविद्युत्-स्थानकं, इन्डोनेशिया-देशस्य ताकाला-कोयला-आधारित-विद्युत्-स्थानकं, तथा म्यांमारदेशस्य येया जलविद्युत्स्थानकं , इन्डोनेशियादेशस्य असहानजलविद्युत्स्थानकं अन्ये च महत्त्वपूर्णाः स्थानीयजलविद्युत्परियोजनानि स्थानीयदेशस्य ऊर्जाक्षेत्रस्य हरितरूपान्तरणे योगदानं दत्तवन्तः।
“अस्य चीन-आसियान-एक्सपो-इत्यस्य मञ्च-प्रभावेण वयं भविष्ये हरित-निम्न-कार्बन-प्रौद्योगिकीनां अनुसन्धानं, विकासं, प्रचारं च अधिकं वर्धयिष्यामः, आसियान-देशेषु अधिकानि स्वच्छ-ऊर्जा-हरित-शक्ति-परियोजनानि कार्यान्वितुं प्रयत्नशीलाः भविष्यामः, अपि च ध्यानं ददामः | on comprehensive energy storage, reservoirs, photovoltaics, etc. "एकीकृतपरियोजनाविकासः तान जुन् इत्यनेन उक्तं यत् हरित-कम-कार्बनस्य च वैश्विकविकासस्य प्रवृत्तिः अस्ति, तथा च आसियान-देशाः हरितरूपान्तरणाय अपि प्रतिबद्धाः सन्ति, येन मध्ये अग्रे सहकार्यस्य अवसराः प्राप्यन्ते चीनीयकम्पनयः आसियानदेशाः च।