2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"स्वयंसेवकाः" इति श्रृङ्खलायाः द्वितीयभागं "स्वयंसेवकाः: जीवनस्य मृत्युस्य च युद्धम्" इति एकवर्षेण अनन्तरं पश्यन् अहम् अद्यापि पूर्ववत् आहतः अस्मि।
पूर्वकार्यस्य तुलने "स्वयंसेवकाः: अस्तित्वस्य मृत्युस्य च युद्धम्" इति समूहचित्रस्य चित्रणं स्पष्टतया अधिकं सुकुमारम् अस्ति । निर्देशकः चेन् कैगे इत्यनेन अपि प्रदर्शनोत्तरविनिमयसमये एतस्य उल्लेखः कृतः यत् "अहं युद्धं युद्धं वा शूटिंग् कर्तुम् न इच्छामि, तत् पर्याप्तं नास्ति। युद्धे जनान् गोलिकाभिः मारयितुं विषयः अस्ति।
अतः "स्वयंसेवकाः: जीवनस्य मृत्युस्य च युद्धम्" इत्यस्मिन् निर्मितं प्रत्येकं पात्रं उत्तिष्ठति, संवीक्षणाय उत्तिष्ठति इति ज्ञात्वा प्रेक्षकाः सुखदं आश्चर्यचकिताः अभवन् यदा झू यिलोङ्ग इत्यनेन अभिनीतः ली क्षियाङ्गः बृहत्पटले पदार्पणं कृतवान् तदा सः सर्वप्रथमं दीर्घकालं यावत् विरहस्य अनन्तरं ली मोयिन् (शिन् बैचिङ्ग् इत्यनेन अभिनीतः) इत्यस्य पुत्रः आसीत्, तस्य भगिन्याः ली क्षियाओ इत्यस्य भ्राता च आसीत् यः न दृष्टवान् आसीत् तं बहुवर्षं यावत्। स्वदेशे "गृहं" स्वाभाविकतया एवं निर्मितं भवति, एषा उष्णता च चलच्चित्रस्य अन्त्यपर्यन्तं धावति ।
"स्वयंसेवकाः: जीवनस्य मृत्युस्य च युद्धं" अमेरिकी-आक्रामकतायाः प्रतिरोधाय युद्धस्य पृष्ठभूमितः स्थापितं भवति, कोरिया-सहायता च, राष्ट्रस्य भाग्यं निर्धारितवान् हताशसङ्घर्षे केन्द्रितः अस्ति, भव्य-कथा-दृष्टिकोणेन, नाजुक-चरित्र-चित्रणेन च magnificent historical picture of the volunteer army soldiers who fought bloody battles and defend their homes and country , एतत् चलच्चित्रं न केवलं युद्धस्य क्रूरतां त्रासदीं च दर्शयति, अपितु स्वयंसेवीसैनिकानाम् वीरभावनाम् निस्वार्थसमर्पणं च प्रदर्शयति।