समाचारं

उपभोक्तारः बुद्धिपूर्वकं धनं व्यययन्ति, ikea दुःखं अनुभवति

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशे ikea नूतनं भण्डारं उद्घाटयति।

२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २६ दिनाङ्के ikea shanghai linkong-मॉल-इत्येतत् उद्घाटितम्, येन दर्शितं यत् उपभोक्तृविपण्ये क्रमेण पुनः विश्वासः प्राप्तः । विगतकेषु वर्षेषु चीनदेशे ikea इत्यस्य विकासः सुचारुरूपेण न अभवत्, अतः गुइयाङ्ग, शाङ्घाई इत्यादिषु स्थानेषु अनेकाः शॉपिङ्ग् मॉल्स् बन्दाः अभवन् । उपभोक्तारः बुद्धिपूर्वकं धनं व्ययितुं अधिकं प्रवृत्ताः भवन्ति, तथा च ikea इत्यनेन छूरेण मांसच्छेदनस्य पीडा भवति । चीनदेशस्य सूचीकृतानां गृहसाजसज्जाकम्पनीनां स्थितिः ततोऽपि निराशाजनकः अस्ति। रेड स्टार मैकलाइन्, गुजिया होम फर्निशिंग् इत्यादिषु सर्वेषु राजस्वस्य लाभस्य च तीव्रक्षयः अभवत्, कम्पनीयाः नियन्त्रणमपि हस्तं परिवर्तयति

उपभोक्तृन् मॉलमध्ये आकर्षयितुं ikea न्यूनमूल्यानां न्यूनमूल्यानां च उपयोगं कर्तुं प्रयतते । परन्तु उपभोगस्य पुनरुत्थानम् क्रमिकप्रक्रिया अस्ति, अतः ikea इत्यनेन स्वस्य विकासस्य अपेक्षाः न्यूनीकृताः । "यावत् सकारात्मकवृद्धिः भवति तावत् वस्तुतः एषा विजयः एव, किं न?"

चालू तथा निष्क्रिय

शङ्घाई-नगरं बहुराष्ट्रीयकम्पनीनां युद्धक्षेत्रं सर्वदा एव अस्ति, स्वीडिश-देशस्य लघुनगरे आरब्धं वैश्विक-उद्यमरूपेण वर्धमानं च ikea इत्ययं तस्य समानं महत्त्वं ददाति

आईकेईए-संस्थायाः लिङ्कोङ्ग-मॉल-स्थले व्यावसायिकमण्डलस्य समीपे ८ लक्षं उपभोक्तृनिवासिनः, १,४०,००० कार्यरताः जनाः च सन्ति । एतेषु अधिकांशः श्रमिकाः एकलयुवकाः श्वेतकालरकर्मचारिणः, युवा दम्पतीः च सन्ति ये अधुना एव परिवारं आरब्धवन्तः । तेषां क्रयशक्तिः, गृहभण्डारणस्य आवश्यकता च पर्याप्तं भवति ।

लिङ्कोङ्ग-मॉल-इत्यस्य उद्घाटनानन्तरं शाङ्घाई-नगरे इकिया-भण्डारस्य संख्या चतुर्णां यावत् वर्धिता । शाङ्घाई-नगरं चीनदेशस्य सर्वाधिकं ikea-भण्डारं विद्यमानं नगरम् अस्ति । लिङ्कोङ्ग-मॉल-इत्यस्य अतिरिक्तं पुडोङ्ग-नगरस्य बाओशान्-मल्, जूहुइ-मॉल, बेइकाई-मॉल-इत्येतत् अपि अत्र अन्तर्भवति ।