समाचारं

कृष्णरन्ध्राणां "फोटोग्राफी" इत्यस्य अतिरिक्तं खगोलशास्त्रज्ञाः कथं कुर्वन्ति इति "चलच्चित्रस्य शूटिंग्" अपि कुर्वन्ति

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[शैक्षणिकस्य ये शुहुआ इत्यस्य नेतृत्वे शङ्घाई-वेधशालायाः मम देशस्य प्रथमं २५ मीटर् व्यासस्य रेडियो-दूरबीणं स्थापितं, येन मम देशस्य रेडियो-इण्टरफेरोमेट्री-प्रौद्योगिक्याः विकासस्य मार्गः उद्घाटितः |. ] .

सक्रिय आकाशगङ्गानां केन्द्रेषु अतिविशालाः कृष्णरन्ध्राः ब्रह्माण्डस्य अत्यन्तं विनाशकारीषु रहस्यपूर्णेषु च वस्तुषु अन्यतमाः सन्ति । तेषां विशालः गुरुत्वाकर्षणं भवति तथा च अभिवृद्धिचक्रद्वारा बहुमात्रायां द्रव्यं "खादन्ति", तत्सहकालं प्रकाशवेगसमीपे उच्चवेगेन सहस्राणि प्रकाशवर्षदूरे पदार्थं "थूकयन्ति" परन्तु अतिविशालकृष्णछिद्राणां, अभिवृद्धिचक्रस्य, जेट्-इत्यस्य च मध्ये ऊर्जा-सञ्चार-तन्त्रं किम् ? एषा समस्या भौतिकशास्त्रज्ञान् खगोलशास्त्रज्ञान् च एकशताब्दमधिकं यावत् भ्रमितवती अस्ति ।

चीनी विज्ञान-अकादमीयाः शङ्घाई-वेधशालायां शोधकर्त्ता "उच्च-संकल्प-रेडियो-खगोलभौतिकी" इति शोधसमूहस्य नेता च लु रुशेन् तस्य सहकारिणः च एतासां कठिनसमस्यानां अन्वेषणं कुर्वन्तः शोधकर्तारः सन्ति

२०१८ तमे वर्षे शङ्घाई-वेधशालायां सम्मिलितुं चीनदेशं प्रत्यागतवान् लु रुशेन्, तस्य अतिरिक्तं मानवजातेः प्रथमं कृष्णरन्ध्रस्य छायाचित्रं, ध्रुवीकरणस्य चित्रं, एम८७ आकाशगङ्गायाः केन्द्रे क्षीरमार्गस्य केन्द्रे कृष्णरन्ध्रस्य प्रथमं छायाचित्रं च सफलतया गृहीतवान् with his collaborators in 2019, 2021 and 2022, last year in 4 मार्चमासे सः m87 कृष्णरन्ध्रस्य प्रथमं विहङ्गमदृश्यं ग्रहीतुं अन्तर्राष्ट्रीयदलस्य अपि नेतृत्वं कृतवान्, यत् प्रथमवारं केन्द्रस्य समीपे अभिवृद्धिप्रवाहस्य सम्बन्धं दर्शितवान् supermassive black hole and the origin of the jet इत्यस्य प्रासंगिकपरिणामाः नेचर इति पत्रिकायां प्रकाशिताः ।

"तस्मिन् समये अन्तर्राष्ट्रीयस्तरस्य कृष्णरन्ध्रप्रतिबिम्बसंशोधनक्षेत्रे बहु सञ्चयः आसीत्, परन्तु घरेलुमूलम् अद्यापि तुल्यकालिकरूपेण दुर्बलम् आसीत् । यदा अहं चीनदेशं प्रत्यागतवान् तदा अहम् अपि अनुभूतवान् यत् अस्मिन् अन्यत् किमपि कर्तुं शक्नोमि इति field." इति चीन बिजनेस न्यूज इत्यनेन सह अद्यतने अनन्यसाक्षात्कारे लु रुशेन् अवदत्।

एम ८७ कृष्णरन्ध्रस्य, क्षीरोदमार्गस्य केन्द्रे स्थितस्य कृष्णरन्ध्रस्य च छायाचित्रं ग्रहीतुं अतिरिक्तं लु रुशेन् तस्य सहकारिभिः अन्येषां कृष्णरन्ध्राणां, तथैव "ब्लैक होल् कलरफोटो", कृष्णरन्ध्रस्य च छायाचित्रं ग्रहीतुं योजना अस्ति "चलच्चित्रम्।" "कृष्णरन्ध्रस्य छायाचित्रेषु वयं पश्यामः, किं कालान्तरेण तस्य परितः संरचना परिवर्तते? (निरीक्षणस्य) आवृत्त्या सह परिवर्तनं भविष्यति वा? कदाचित् परिचयस्य सुविधायै वयं तस्य वर्णनार्थं वर्णस्य अपि उपयोगं करिष्यामः। एषः वर्णः अवलोकनस्य प्रतिनिधित्वं करोति। आवृत्तिः भविष्ये अस्माकं मुख्या शोधदिशा अस्ति, वयं किं कुर्मः” इति ।