2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२९ सितम्बर् दिनाङ्के सायं पियानो (००२८५३) इत्यनेन घोषणा कृता यत् स्थूल-अर्थशास्त्रम्, उद्योगस्य समृद्धिः, उपभोग-प्रवृत्तौ परिवर्तनं, तथा च तीव्र-बाजार-प्रतिस्पर्धा इत्यादीनां बहुप्रभावानाम् कारणात् कम्पनी स्वस्य उत्पादन-सञ्चालन-रणनीतिं समायोजितवती अस्ति तथा च अद्यतने एव समायोजनं कृतवती अस्ति its wholly-owned subsidiary piano arnold home furnishing (tianjin) co., ltd. (अतः "tianjin सहायककम्पनी" इति उच्यते) इत्यस्य कारखाना उत्पादनरेखा अस्थायीरूपेण उत्पादनं स्थगितवती तथा च मूलव्यापार-आदेशान् कम्पनीयाः zhongshan banfu उत्पादन-आधारं प्रति स्थानान्तरितवती विपण्यमागधायां परिवर्तनस्य आधारेण अनन्तरं उत्पादनं पुनः आरभ्यते।
घोषणा दर्शयति यत् पियानो इत्यस्य तियानजिन् सहायककम्पनी २०१२ तमे वर्षे स्थापिता आसीत् ।२०२३ तमे वर्षे तस्य परिचालन-आयः १६९ मिलियन-युआन् भविष्यति तथा च २०२४ तमे वर्षे प्रथमार्धे तस्य परिचालन-आयः ४७.२४९५ मिलियन युआन् भविष्यति लाभः -3.0245 मिलियन युआन् भविष्यति। २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं तियानजिन्-सहायककम्पन्योः शुद्धसम्पत्त्याः १९४ मिलियन-युआन्-रूप्यकाणि आसन् ।
घोषणायाम् उक्तं यत् तियानजिन् सहायककारखानः, कम्पनीयाः खुदराव्यापारस्य उत्पादनस्य आधारेषु अन्यतमः इति नाम्ना, स्थूलअर्थशास्त्रम्, उद्योगसमृद्धिः, उपभोगप्रवृत्तौ परिवर्तनं, तथा च अन्तिमेषु वर्षेषु विपण्यप्रतिस्पर्धा तीव्रताम् इत्यादिभिः बहुभिः कारकैः प्रभाविता अस्ति, तथा च आदेशवृद्धिः अभवत् अपेक्षितापेक्षया न्यूनम्। संसाधनविनियोगस्य औद्योगिकविन्यासस्य च अनुकूलनार्थं तथा च व्ययस्य न्यूनीकरणं दक्षतावृद्धिं च प्राप्तुं कम्पनीप्रबन्धनेन सावधानीपूर्वकं विचारं कृत्वा कम्पनीयाः उत्पादनस्य परिचालनरणनीत्याः समायोजनं, कम्पनीयाः विद्यमानस्य उत्पादनमूलविन्यासस्य अनुकूलनं, तियानजिन् सहायककारखाने अस्थायीरूपेण उत्पादनं स्थगयितुं च निर्णयः कृतः .
तियानजिन् सहायककम्पन्योः मूलव्यापारस्य निरन्तरताम् सुनिश्चित्य पियानो तियानजिन् सहायककम्पन्योः मूलव्यापार-आदेशान् झोङ्गशान-बन्फू-उत्पादन-आधारं प्रति स्थानान्तरयितुं योजनां करोति झोङ्गशान बान्फू उत्पादन आधारः कम्पनीयाः ४.० औद्योगिकनिर्माणस्य आधारः अस्ति तथा च कम्पनीयाः खुदराव्यापारस्य महत्त्वपूर्णः उत्पादनस्य आधारः अस्ति । आधारः लचीलानि बुद्धिमान् विनिर्माणनिर्माणरेखाः स्वीकरोति, उन्नतान् अन्तर्राष्ट्रीयनिर्माणसाधनानाम् परिचयं करोति, तथा च उच्चनिर्माणक्षमतां उच्चगुणवत्तानिश्चयं च प्राप्तुं बुद्धिमान् उत्पादनिर्माण उन्नयनं, उत्पादनप्रतिरूपनवाचारं, सेवाप्रतिरूपपुनरावृत्तिः इत्यादिभ्यः बहुविधपरिमाणेभ्यः उन्नयनं करोति वर्तमान समये आधारः सम्यक् कार्यं कुर्वन् अस्ति, विद्यमानं उत्पादनक्षमता प्रौद्योगिकी च तियानजिन् सहायककम्पन्योः मूलव्यापारादेशानां आवश्यकतां पूरयितुं शक्नोति
सम्प्रति पियानो सक्रियरूपेण प्रासंगिकसंसाधनानाम् समन्वयं कुर्वन् अस्ति, विक्रेतृभिः सह उत्तमं संचारं निर्वाहयति, वितरणतिथिः इत्यादीनां उपभोक्तृमागधानां पूर्तिं करोति, व्यवसायस्य सुचारुसंक्रमणं च प्राप्नोति तियानजिन् सहायककारखानस्य उत्पादनं स्थगितस्य अनन्तरं कम्पनी क्रमेण समाप्तपदार्थानाम्, कच्चामालानाम् अन्येषां च सम्पत्तिनां निपटनं करिष्यति, तथा च प्रासंगिककर्मचारिणः सम्यक् पुनर्वासं करिष्यति इति अपेक्षा अस्ति यत् सम्पत्तिनिस्तारणात्, कार्मिकपुनर्वासव्ययात् च परिणामतः लाभहानिः च प्रभावं कर्तुं शक्नोति कम्पनीयाः लाभः ।
पियानो इत्यनेन उक्तं यत् तियानजिन् सहायककम्पन्योः उत्पादनस्य अस्थायीनिलम्बनं कम्पनीप्रबन्धनेन सावधानीपूर्वकं विचारणानन्तरं कम्पनीयाः उत्पादनसञ्चालनरणनीत्यां समये समायोजनं कर्तुं महत्त्वपूर्णः उपायः अस्ति। तियानजिन् सहायककारखाने उत्पादनस्य अस्थायीनिलम्बनस्य कम्पनीयाः सामान्यसञ्चालनक्रियाकलापयोः, परिचालनं निरन्तरं कर्तुं क्षमता च महत्त्वपूर्णः प्रभावः न भविष्यति। कम्पनीयाः समग्रं उत्पादनदक्षतां परिचालनलाभं च सुनिश्चित्य एषः उपायः विचारात् बहिः अस्ति, तथा च कम्पनीसंसाधनानाम् एकीकरणाय, उत्पादनविन्यासस्य अनुकूलनार्थं, समग्रलाभानां सुधारणाय, कम्पनीयाः उत्पादनस्य परिचालनस्य च स्वस्थविकासस्य प्रवर्धनार्थं अनुकूलः अस्ति
वस्तुतः अस्मिन् वर्षे प्रथमार्धे पियानो इत्यस्य अनुकूलितगृहसाजसज्जा-उद्योगस्य समग्रं प्रदर्शनं आदर्शं नासीत् a decline in revenue, including द्वयोः कम्पनीयोः कार्यप्रदर्शनस्य हानिः अभवत् । तेषु पियानो इत्यस्य परिचालन-आयः शुद्धलाभः च वर्षस्य प्रथमार्धे क्रमशः २०.८७%, ८६.३२% च न्यूनः अभवत् ।
एकः उत्तर-अचल-संपत्ति-चक्रीय-उद्योगः इति नाम्ना, अनुकूलित-गृह-साज-सज्जा-उद्योगः अचल-सम्पत्त्याः विपणेन अतीव स्पष्टतया प्रभावितः अस्ति । २०२४ तमस्य वर्षस्य प्रथमार्धे चीनस्य अचलसम्पत्विपण्यं मन्दं भवति स्म, येन प्रत्यक्षतया गृहसाजसज्जा-उद्योगे विपण्यमाङ्गं दुर्बलं जातम् । चीनभवनसामग्रीसञ्चारसङ्घेन प्रकाशितेन उद्योगप्रतिवेदनेन ज्ञायते यत् अस्मिन् वर्षे प्रथमार्धे राष्ट्रव्यापिरूपेण निर्दिष्टाकारात् उपरि भवनसामग्रीणां गृहसाजसज्जाभण्डारस्य च सञ्चितविक्रयः ६८८.१८ अरब युआन् आसीत्, यत् वर्षे वर्षे ८.१२% न्यूनता अभवत् । .
पियानो इत्यनेन अर्धवार्षिकप्रतिवेदने अपि स्वीकृतं यत् निवासिनः दुर्बलाः आयस्य अपेक्षाः, आवासमूल्यानां पतनस्य अपेक्षाः इत्यादयः कारकाः अद्यापि अचलसम्पत्विपण्यस्य पुनर्प्राप्तेः गतिं प्रतिबन्धयन्ति। नूतनगृहविपण्यस्य समायोजनप्रवृत्तिः न परिवर्तिता, मूलनगरेषु नीतीनां प्रभावः अपर्याप्तः अस्ति । यदि तदनन्तरं स्थावरजङ्गमनियन्त्रणनीतयः अपेक्षितरूपेण प्रभाविणः न भवन्ति तथा च अचलसम्पत्विपण्यं निरन्तरं अवसादितं भवति तर्हि अनुकूलितफर्निचर-उद्योगस्य विकासं प्रभावितं करिष्यति, यस्य क्रमेण कम्पनीयाः उत्पादनं परिचालनं च प्रतिकूलप्रभावः भविष्यति